Sri Krishna Mantra Kavacham: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „Sri Krishna Mantra Kavacham: Kavacha/m (kavaca - कवच) bezieht sich auf eine Rüstung. Kavacha ist ein Schutzschild, das durch die Schwingungen ei…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
Sri Krishna Mantra Kavacham: [[Kavacha]]/m (kavaca - कवच) bezieht sich auf eine Rüstung. [[Kavacha]] ist ein Schutzschild, das durch die Schwingungen eines [[Mantra]]s oder [[Stotra]]s entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist.  Im Folgenden ist der Text der Sri Krishna Mantra Kavacham in [[IAST]] und in [[Devanagari]]-Schrift wiedergegeben:  
[[Sri]] [[Krishna]] [[Mantra]] Kavacham: [[Kavacha]]/m (kavaca - कवच) bezieht sich auf eine Rüstung. [[Kavacha]] ist ein Schutzschild, das durch die Schwingungen eines [[Mantra]]s oder [[Stotra]]s entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist.  Im Folgenden ist der Text der Sri Krishna Mantra Kavacham in [[IAST]] und in [[Devanagari]]-Schrift wiedergegeben:  


==[[Sri]] [[Krishna]] [[Mantra]] [[Kavacha]]m Text in [[IAST]]==
:śrī gaṇeśāya namaḥ |
:mahādeva uvācaḥ |
:oṃ śrīṃ namaḥ śrīkṛṣṇāya paripūrṇatamāya ca |
:mantreṣu mantrarājo'yaṃ mahān saptadaśākṣaraḥ || 1||
:siddho'yaṃ pañcalakṣeṇa japena munipuṅgava |
:taddaśāṃśaṃ ca havanaṃ taddaśāṃśābhiṣecanam || 2||
:tarpaṇaṃ taddaśāṃśaṃ ca taddaśāṃśaṃ ca mārjanam |
:suvarṇānāṃ ca śatakaṃ puraścaraṇadakṣiṇā || 3||
:mantrasiddhasya puṃsaśca viśvaṃ karatalaṃ mune |
:śaktaḥ pātuṃ samudrāṃśca viśvaṃ saṃharttumīśvaraḥ |
:pāñcabhautikadehena vaikuṇṭhaṃ gantumīśvaraḥ || 4||
:tasya saṃsparśamātreṇa pādapaṅkajareṇunā |
:pūtāni sarvatīrthāni sadyaḥ pūtā vasundharā || 5||
|| śrīkṛṣṇasya saptadaśākṣaro mantraḥ samāptam ||
==[[Sri]] [[Krishna]] [[Mantra]] [[Kavacha]]m Text in [[Devanagari]]==


:श्रीगणेशाय नमः ।
:श्रीगणेशाय नमः ।
:महादेव उवाचः ।
:महादेव उवाचः ।
:ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
:ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।

Version vom 10. September 2022, 09:10 Uhr

Sri Krishna Mantra Kavacham: Kavacha/m (kavaca - कवच) bezieht sich auf eine Rüstung. Kavacha ist ein Schutzschild, das durch die Schwingungen eines Mantras oder Stotras entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist. Im Folgenden ist der Text der Sri Krishna Mantra Kavacham in IAST und in Devanagari-Schrift wiedergegeben:

Sri Krishna Mantra Kavacham Text in IAST

śrī gaṇeśāya namaḥ |
mahādeva uvācaḥ |
oṃ śrīṃ namaḥ śrīkṛṣṇāya paripūrṇatamāya ca |
mantreṣu mantrarājo'yaṃ mahān saptadaśākṣaraḥ || 1||
siddho'yaṃ pañcalakṣeṇa japena munipuṅgava |
taddaśāṃśaṃ ca havanaṃ taddaśāṃśābhiṣecanam || 2||
tarpaṇaṃ taddaśāṃśaṃ ca taddaśāṃśaṃ ca mārjanam |
suvarṇānāṃ ca śatakaṃ puraścaraṇadakṣiṇā || 3||
mantrasiddhasya puṃsaśca viśvaṃ karatalaṃ mune |
śaktaḥ pātuṃ samudrāṃśca viśvaṃ saṃharttumīśvaraḥ |
pāñcabhautikadehena vaikuṇṭhaṃ gantumīśvaraḥ || 4||
tasya saṃsparśamātreṇa pādapaṅkajareṇunā |
pūtāni sarvatīrthāni sadyaḥ pūtā vasundharā || 5||

|| śrīkṛṣṇasya saptadaśākṣaro mantraḥ samāptam ||


Sri Krishna Mantra Kavacham Text in Devanagari

श्रीगणेशाय नमः ।
महादेव उवाचः ।
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव ।
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥
तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ।
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ३॥
मन्त्रसिद्धस्य पुंसश्च विश्वं करतलं मुने ।
शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः ।
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ४॥
तस्य संस्पर्शमात्रेण पादपङ्कजरेणुना ।
पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ५॥

॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः समाप्तम् ॥