Mrityunjaya Mala Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 4: Zeile 4:
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.


 
1)
1.  oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  


Kehrvers:
Kehrvers:
:sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
''':sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
:mahāmṛtyuñjayamūrtaye rakṣa rakṣa  
:mahāmṛtyuñjayamūrtaye rakṣa rakṣa  
:sarvarogāriṣṭaṃ nivāraya nivāraya  
:sarvarogāriṣṭaṃ nivāraya nivāraya  
:mahāmṛtyubhayaṃ nivāraya nivāraya  
:mahāmṛtyubhayaṃ nivāraya nivāraya  
:arogadṛḍhagātradīrghāyuṣyaṃ kuru karu  
:arogadṛḍhagātradīrghāyuṣyaṃ kuru karu  
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā  
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā'''
 
2)
2.  oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 24: Zeile 24:


Kehrvers hier
Kehrvers hier
 
3)
3.  oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
:oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 32: Zeile 32:


Kehrvers hier
Kehrvers hier
 
4)
4.  oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
:pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
:pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
Zeile 43: Zeile 43:


Kehrvers hier
Kehrvers hier
 
5)
5.  oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
:kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya  
:kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya  
Zeile 53: Zeile 53:


Kehrvers hier
Kehrvers hier
 
6)
6.  oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 62: Zeile 62:


Kehrvers hier
Kehrvers hier
 
7)
7.  oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
:nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
:nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
Zeile 73: Zeile 73:


Kehrvers hier
Kehrvers hier
 
8)
8.  oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
:oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
:bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
:bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
Zeile 83: Zeile 83:


Kehrvers hier
Kehrvers hier
 
9)
9.  oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
:paramānandāya  
:paramānandāya  
Zeile 93: Zeile 93:


Kehrvers hier
Kehrvers hier
 
10)
10. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
:pāpadhvaṃsanāya ātmarakṣakāya
:pāpadhvaṃsanāya ātmarakṣakāya
Zeile 103: Zeile 103:


Kehrvers hier
Kehrvers hier
 
11)
11. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
Zeile 116: Zeile 116:


Kehrvers hier
Kehrvers hier
 
12)
12. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
:ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
:ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
Zeile 127: Zeile 127:


Kehrvers hier
Kehrvers hier
 
13)
13. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
:kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
:kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
Zeile 136: Zeile 136:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa


14. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
Kehrvers hier
14)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
:śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
:śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
Zeile 148: Zeile 150:


Kehrvers
Kehrvers
 
15)
15. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
:amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava  
:amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava  
Zeile 171: Zeile 173:


Kehrvers hier
Kehrvers hier
 
16)
16. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
:nivāraṇāya pārvatīparameśvarāya  
:nivāraṇāya pārvatīparameśvarāya  

Version vom 7. Juli 2022, 10:01 Uhr

Mrityunjaya Mala Mantra - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und bezieht sich unter anderem auf Shiva, der den Tod besiegt hat und Yama, dem Gott des Todes, überlegen ist. Mala (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde. Im Kapitel 293 der Agni Purana beschreibt der Gott des Feuers, nämlich Agni, die verschiedenen Mantras. Das Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für Bija) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen. Nachfolgend ist das Mrityunjaya Mala Mantra in IAST und in Devanagari. Der Text besteht aus verschiedenen Namen von Mrityunjaya in seinem Lobpreis zusammen mit Bija Mantras. Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.

1)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya

Kehrvers: :sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya

mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
arogadṛḍhagātradīrghāyuṣyaṃ kuru karu
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā

2)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers hier 3)

oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 4)

oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
paramānandāya parabrahmaparāparāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 5)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 6)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 7)

oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
amṛteśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 8)

oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 9)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier 10)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
pāpadhvaṃsanāya ātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 11)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
bhaktavatsalāya paramānandāya .
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier 12)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
mahādevāya bhūtagaṇasevitāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 13)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
agaṇadhvaṃsanāya ātmarakṣākarāya sarvātmapāpaharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier 14)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
pañcākṣarāya paścabhūteśvarāya paramānandāya paramāya
parāparāya parañjyotiḥsvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers 15)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava
mahābhairavādi aṣṭatriṃśatkoṭibhairavamūrtaye
kapālamālādhara khaṭvāṅgacarmakhaḍgadhara paraśupāśāṅkuśaḍamaruka
triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra nāgendra kaṅka
ṇālaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
viśvatomukha sarvatomukha
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ .
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya .
mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya,
viṣādisarpabhayaṃ śamaya śamaya, corān māraya māraya,
sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
uccāṭaya uccāṭaya . mama abhayaṃ kuru kuru .
māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
ātmānaṃ rakṣa rakṣa .

Kehrvers hier 16)

oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
nivāraṇāya pārvatīparameśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvasaṅkaṭaṃ nivāraya nivāraya sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
sakaladuṣṭagrahagaṇopadravaṃ nivāraya nivāraya
aṣṭa mahārogaṃ nivāraya nivāraya
sarvarogopadravaṃ nivāraya nivāraya
mahāmṛtyuñjaya mūrtaye arogadṛḍhagātra dīrghāyuṣyaṃ kuru kuru
dārāputrapautra sabāndhava janān rakṣa rakṣa, dhana dhānya kanaka bhūṣaṇa
vastu vāhana kṛṣiṃ gṛha grāmarāmādīn rakṣa rakṣa
sarvatra kriyānukūlajayakaraṃ kuru kuru āyurabhivṛddhiṃ kuru kuru
juṃ saḥ juṃ saḥ juṃ saḥ
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
oṃ
oṃ mṛtyuñjayāya vidmahe
bhīmarudrāya dhīmahi
tanno rudraḥ pracodayāt
oṃ