Karkati-Mantra für durch Viren verursachte Krankheiten

Aus Yogawiki

Karkati Mantra ist ein Mantra aus dem Yoga Vasishtha, das zur Beseitigung von Karkati, einem Rakshasi, der die Menschen in Form eines Virus befällt, vorgeschrieben ist.


!!Diese Seite ist in Arbeit und wird in Kürze fertiggestellt!!

Karkati Mantra in IAST:

viṣūcikābhidhānā sā nāmnāpyanyāyabādhikā |
tasyā mantraḥ |
oṃ hrīṃhrāṃrīṃrāṃ viṣṇuśaktaye namaḥ |
oṃ namo bhagavati viṣṇuśaktimenāṃ
oṃ harahara nayanaya pacapaca mathamatha utsādaya dūrekuru svāhā himavantaṃ gaccha jīva saḥ saḥ saḥ :candramaṇḍalagato'si svāhā |
iti mantrī mahāmantraṃ nyasya vāmakarodare |
mārjayedāturākāraṃ tena hastena saṃyutaḥ ||


==Karkati Mantra in Devanagari

विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका ।
तस्या मन्त्रः ।
ॐह्रींह्रांरींरां विष्णुशक्तये नमः ।
ॐ नमो भगवति विष्णुशक्तिमेनां
ॐ हरहर नयनय पचपच मथमथ उत्सादय दूरेकुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा ।
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन संयुतः ॥