Sri Hanumat Pancharatna Stotram

Aus Yogawiki

Das Hanumat Pancharatna Stotram wird Sri Adi Shankaracharya zugeschrieben. Pancharatna (pañcaratna - पञ्चरत्न) setzt sich aus zwei Wörtern zusammen - pancha, was fünf bedeutet, und ratna, was Edelsteine bedeutet. Im vorliegenden Kontext ist Pancharatna eine Komposition, die aus fünf Edelsteinen in Form von fünf Strophen besteht. In jeder Strophe wird Hanuman gepriesen und seine Eigenschaften der Macht und des Schutzes hervorgehoben. Die 6. Strophe beschreibt die Früchte, die man erhält, wenn man das Sri Hanumat Pancharatna Stotra singt. Hier ist das Hanumat Pancharatna Stotram in IAST und in der Devanagari-Schrift: (Die Übersetzung wird bald folgen.)

Hanumat Pancharatna Text in IAST:

:śrīhanumat pañcaratnam:

vītākhila-viṣayecchaṃ jātānandāśra pulakamatyaccham |
sītāpati dūtādyaṃ vātātmajamadya bhāvaye hṛdyam || 1||
taruṇāruṇa mukha-kamalaṃ karuṇā-rasapūra-pūritāpāṅgam |
sañjīvanamāśāse mañjula-mahimānamañjanā-bhāgyam || 2||
śambaravairi-śarātigamambujadala-vipula-locanodāram |
kambugalamaniladiṣṭam bimba-jvalitoṣṭhamekamavalambe || 3||
dūrīkṛta-sītārtiḥ prakaṭīkṛta-rāmavaibhava-sphūrtiḥ |
dārita-daśamukha-kīrtiḥ purato mama bhātu hanumato mūrtiḥ || 4||
vānara-nikarādhyakṣaṃ dānavakula-kumuda-ravikara-sadṛśam |
dīna-janāvana-dīkṣaṃ pavana tapaḥ pākapuñjamadrākṣam || 5||
etat-pavana-sutasya stotraṃ yaḥ paṭhati pañcaratnākhyam |
ciramiha-nikhilān bhogān bhuṅktvā śrīrāma-bhakti-bhāg-bhavati || 6||
iti śrīmacchaṅkara-bhagavataḥ kṛtau hanumat-pañcaratnaṃ sampūrṇam ||

Text in Devanagari:

:श्रीहनुमत् पञ्चरत्नम्:

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥
तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥ २॥
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥ ३॥
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥
वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥
एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥
इति श्रीमच्छङ्कर-भगवतः कृतौ हनुमत्-पञ्चरत्नं सम्पूर्णम् ॥

Link zum Video

Hier wird das Sri Hanumat Pancharatna Stotram rezitiert:

EmbedVideo fehlt ein anzugebender Parameter.

Quelle

für Stotra in Devanagari: sanskritdocuments.org

Siehe auch