Mrityunjaya Mala Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 20: Zeile 20:
:2)
:2)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
:jaṭāmakuṭadhāraṇāya amṛtakalaśahastāya amṛteśvarāya sarvātmarakṣakāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
Zeile 36: Zeile 36:
:4)
:4)
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
:candraśekharāya śrīmahāviṣṇuvallabhāya pārvatīmanoharāya
:pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
:pañcākṣara paripūrṇāya parameśvarāya bhaktātmaparipālanāya
:paramānandāya parabrahmaparāparāya   
:paramānandāya parabrahmaparāparāya   
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 47: Zeile 47:
:5)
:5)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
:kālakālasaṃhārarudrāya vyāghracarmāṃbaradharāya
:kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya  
:kṛṣṇasarpayajñopavītāya anekakoṭibrahmakapālālaṅkṛtāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier
:Kehrvers hier


Zeile 61: Zeile 61:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier
:Kehrvers hier


:7)
:7)
:oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya triśūla ḍamarukapāla
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
:mālikāvyāghracarmāṃbaradharāya paraśuhastāya śrīnīlakaṇṭhāya
:nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
:nirañjanāya kālakālāntakāya bhaktātmaparipālakāya
:amṛteśvarāya  
:amṛteśvarāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
:Kehrvers hier
:Kehrvers hier


Zeile 82: Zeile 82:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
:Kehrvers hier
:Kehrvers hier


Zeile 92: Zeile 92:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier
:Kehrvers hier


:10)
:10)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya sarvamṛtyuharāya
:pāpadhvaṃsanāya ātmarakṣakāya
:pāpadhvaṃsanāya ātmarakṣakāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
:Kehrvers hier
:Kehrvers hier


Zeile 109: Zeile 109:
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
:ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
:ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
:bhaktavatsalāya paramānandāya .
:bhaktavatsalāya paramānandāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier
:Kehrvers hier


Zeile 126: Zeile 125:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier
:Kehrvers hier


Zeile 138: Zeile 137:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
:Kehrvers hier  
:Kehrvers hier  


Zeile 149: Zeile 148:
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
:Kehrvers
:Kehrvers


Zeile 160: Zeile 159:
:triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
:triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
:cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
:cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
:visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra nāgendra kaṅka
:visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra  
:ṇālaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
:nāgendrakuṇḍala alaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
:tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
:tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
:viśvatomukha sarvatomukha
:viśvatomukha sarvatomukha


:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ .
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya .
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya,
:mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya
:viṣādisarpabhayaṃ śamaya śamaya, corān māraya māraya,
:viṣādisarpabhayaṃ śamaya śamaya corān māraya māraya
:sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
:sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
:uccāṭaya uccāṭaya  mama abhayaṃ kuru kuru  
:uccāṭaya uccāṭaya  mama abhayaṃ kuru kuru  
Zeile 177: Zeile 176:
:16)
:16)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭanivāraṇāya pārvatīparameśvarāya  
:nivāraṇāya pārvatīparameśvarāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
Zeile 196: Zeile 194:
:oṃ
:oṃ


:Mrityunjaya Gayatri Mantra
:oṃ mṛtyuñjayāya vidmahe
:oṃ mṛtyuñjayāya vidmahe
:bhīmarudrāya dhīmahi  
:bhīmarudrāya dhīmahi  
:tanno rudraḥ pracodayāt  
:tanno rudraḥ pracodayāt  
:oṃ
:oṃ

Version vom 7. Juli 2022, 10:58 Uhr

Mrityunjaya Mala Mantra - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und bezieht sich unter anderem auf Shiva, der den Tod besiegt hat und Yama, dem Gott des Todes, überlegen ist. Mala (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde. Im Kapitel 293 der Agni Purana beschreibt der Gott des Feuers, nämlich Agni, die verschiedenen Mantras. Das Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für Bija) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen. Nachfolgend ist das Mrityunjaya Mala Mantra in IAST und in Devanagari. Der Text besteht aus verschiedenen Namen von Mrityunjaya in seinem Lobpreis zusammen mit Bija Mantras. Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.

1)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers:
sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
arogadṛḍhagātradīrghāyuṣyaṃ kuru karu
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
2)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
jaṭāmakuṭadhāraṇāya amṛtakalaśahastāya amṛteśvarāya sarvātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers hier
3)
oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers hier
4)
oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
candraśekharāya śrīmahāviṣṇuvallabhāya pārvatīmanoharāya
pañcākṣara paripūrṇāya parameśvarāya bhaktātmaparipālanāya
paramānandāya parabrahmaparāparāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers hier
5)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
kālakālasaṃhārarudrāya vyāghracarmāṃbaradharāya
kṛṣṇasarpayajñopavītāya anekakoṭibrahmakapālālaṅkṛtāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
6)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
7)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya triśūla ḍamarukapāla
mālikāvyāghracarmāṃbaradharāya paraśuhastāya śrīnīlakaṇṭhāya
nirañjanāya kālakālāntakāya bhaktātmaparipālakāya
amṛteśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
8)
oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
9)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa
Kehrvers hier
10)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya sarvamṛtyuharāya
pāpadhvaṃsanāya ātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
11)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
bhaktavatsalāya paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
12)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
mahādevāya bhūtagaṇasevitāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
13)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
agaṇadhvaṃsanāya ātmarakṣākarāya sarvātmapāpaharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa
Kehrvers hier
14)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
pañcākṣarāya paścabhūteśvarāya paramānandāya paramāya
parāparāya parañjyotiḥsvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
ātmānaṃ rakṣa rakṣa
Kehrvers
15)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava
mahābhairavādi aṣṭatriṃśatkoṭibhairavamūrtaye
kapālamālādhara khaṭvāṅgacarmakhaḍgadhara paraśupāśāṅkuśaḍamaruka
triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra
nāgendrakuṇḍala alaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
viśvatomukha sarvatomukha
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya
viṣādisarpabhayaṃ śamaya śamaya corān māraya māraya
sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
uccāṭaya uccāṭaya mama abhayaṃ kuru kuru
māṃ sañjīvaya sañjīvaya śivakavacena māṃ rakṣa rakṣa
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers hier
16)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
akhilalokapālakāya ātmanāthāya sarvasaṅkaṭanivāraṇāya pārvatīparameśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvasaṅkaṭaṃ nivāraya nivāraya sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
sakaladuṣṭagrahagaṇopadravaṃ nivāraya nivāraya
aṣṭa mahārogaṃ nivāraya nivāraya
sarvarogopadravaṃ nivāraya nivāraya
mahāmṛtyuñjaya mūrtaye arogadṛḍhagātra dīrghāyuṣyaṃ kuru kuru
dārāputrapautra sabāndhava janān rakṣa rakṣa, dhana dhānya kanaka bhūṣaṇa
vastu vāhana kṛṣiṃ gṛha grāmarāmādīn rakṣa rakṣa
sarvatra kriyānukūlajayakaraṃ kuru kuru āyurabhivṛddhiṃ kuru kuru
juṃ saḥ juṃ saḥ juṃ saḥ
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
oṃ
Mrityunjaya Gayatri Mantra
oṃ mṛtyuñjayāya vidmahe
bhīmarudrāya dhīmahi
tanno rudraḥ pracodayāt
oṃ