Mrityunjaya Mala Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 4: Zeile 4:
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.


1)
:1)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 16: Zeile 16:
:arogadṛḍhagātradīrghāyuṣyaṃ kuru karu  
:arogadṛḍhagātradīrghāyuṣyaṃ kuru karu  
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā'''  
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā'''  
2)
 
:2)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
Zeile 22: Zeile 23:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
Kehrvers hier


Kehrvers hier
:3)
3)
:oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
:oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
Zeile 30: Zeile 31:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:4)
4)
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
Zeile 41: Zeile 42:
:mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:5)
5)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
Zeile 51: Zeile 52:
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:6)
6)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
Zeile 60: Zeile 61:
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:7)
7)
:oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
Zeile 71: Zeile 72:
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:8)
8)
:oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
:oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
Zeile 81: Zeile 82:
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:9)
9)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
Zeile 91: Zeile 92:
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:10)
10)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
Zeile 101: Zeile 102:
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:11)
11)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
Zeile 114: Zeile 115:
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:12)
12)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
Zeile 125: Zeile 126:
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
Kehrvers hier


Kehrvers hier
:13)
13)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
Zeile 137: Zeile 138:
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa
:ātmānaṃ rakṣa rakṣa
Kehrvers hier


Kehrvers hier
:14)
14)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
Zeile 148: Zeile 149:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
Kehrvers


Kehrvers
:15)
15)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
Zeile 171: Zeile 172:
:māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
:māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
:ātmānaṃ rakṣa rakṣa .
:ātmānaṃ rakṣa rakṣa .
Kehrvers hier


Kehrvers hier
:16)
16)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa

Version vom 7. Juli 2022, 10:03 Uhr

Mrityunjaya Mala Mantra - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und bezieht sich unter anderem auf Shiva, der den Tod besiegt hat und Yama, dem Gott des Todes, überlegen ist. Mala (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde. Im Kapitel 293 der Agni Purana beschreibt der Gott des Feuers, nämlich Agni, die verschiedenen Mantras. Das Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für Bija) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen. Nachfolgend ist das Mrityunjaya Mala Mantra in IAST und in Devanagari. Der Text besteht aus verschiedenen Namen von Mrityunjaya in seinem Lobpreis zusammen mit Bija Mantras. Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.

1)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya

Kehrvers: :sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya

mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
arogadṛḍhagātradīrghāyuṣyaṃ kuru karu
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
2)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers hier

3)
oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

4)
oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
paramānandāya parabrahmaparāparāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

5)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

6)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

7)
oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
amṛteśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

8)
oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

9)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier

10)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
pāpadhvaṃsanāya ātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

11)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
bhaktavatsalāya paramānandāya .
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier

12)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
mahādevāya bhūtagaṇasevitāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

13)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
agaṇadhvaṃsanāya ātmarakṣākarāya sarvātmapāpaharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

14)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
pañcākṣarāya paścabhūteśvarāya paramānandāya paramāya
parāparāya parañjyotiḥsvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers

15)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava
mahābhairavādi aṣṭatriṃśatkoṭibhairavamūrtaye
kapālamālādhara khaṭvāṅgacarmakhaḍgadhara paraśupāśāṅkuśaḍamaruka
triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra nāgendra kaṅka
ṇālaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
viśvatomukha sarvatomukha
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ .
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya .
mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya,
viṣādisarpabhayaṃ śamaya śamaya, corān māraya māraya,
sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
uccāṭaya uccāṭaya . mama abhayaṃ kuru kuru .
māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
ātmānaṃ rakṣa rakṣa .

Kehrvers hier

16)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
nivāraṇāya pārvatīparameśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvasaṅkaṭaṃ nivāraya nivāraya sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
sakaladuṣṭagrahagaṇopadravaṃ nivāraya nivāraya
aṣṭa mahārogaṃ nivāraya nivāraya
sarvarogopadravaṃ nivāraya nivāraya
mahāmṛtyuñjaya mūrtaye arogadṛḍhagātra dīrghāyuṣyaṃ kuru kuru
dārāputrapautra sabāndhava janān rakṣa rakṣa, dhana dhānya kanaka bhūṣaṇa
vastu vāhana kṛṣiṃ gṛha grāmarāmādīn rakṣa rakṣa
sarvatra kriyānukūlajayakaraṃ kuru kuru āyurabhivṛddhiṃ kuru kuru
juṃ saḥ juṃ saḥ juṃ saḥ
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
oṃ
oṃ mṛtyuñjayāya vidmahe
bhīmarudrāya dhīmahi
tanno rudraḥ pracodayāt
oṃ