Sri Krishna Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 37: Zeile 37:
:devakī paramānandaṃ kṛṣṇaṃ vande jagadgurum||1||
:devakī paramānandaṃ kṛṣṇaṃ vande jagadgurum||1||


'''Übersetzung:'''  Dem Sohn von [[Vasudeva]], der die mächtigen Dämonen [[Kamsa]] und [[Chanura]] tötete und der [[Devaki]] große Freude schenkt, bringe ich meinen Gruß dar - diesem [[Paramananda]] (Paramananda ist auch eine Bezeichnung von Krishna) und [[Jagadguru]].
'''Übersetzung:'''  Dem Sohn von [[Vasudeva]], der die mächtigen Dämonen [[Kamsa]] und [[Chanura]] tötete und der [[Devaki]] große Freude schenkt, bringe ich meinen Gruß dar - diesem [[Paramananda]] und [[Jagadguru]] ((Paramananda und Jagadguru sind Bezeichnungen für Krishna).


:atasī puṣpa saṅkāśamhāra nūpura śobhitam|
:atasī puṣpa saṅkāśamhāra nūpura śobhitam|

Version vom 12. April 2023, 10:58 Uhr

Sri Krishna Ashtakam: Eine der vielen Hymnen, die zu Ehren von Lord Krishna gesungen werden, ist das folgende Krishna Ashtakam. Es ist ein beliebtes Gebet, das in den meisten Haushalten zur Verehrung von Lord Krishna rezitiert oder gesungen wird, insbesondere zu Krishna Janmashtami.

|| atha śrī kṛṣṇāṣṭakam ||

vasudeva sutaṃ devaṃkaṃsa cāṇūra mardanam|
devakī paramānandaṃkṛṣṇaṃ vande jagadgurum||1||
atasī puṣpa saṅkāśamhāra nūpura śobhitam|
ratna kaṅkaṇa keyūraṃkṛṣṇaṃ vande jagadgurum||2||
kuṭilālaka saṃyuktaṃpūrṇacandra nibhānanam|
vilasat kuṇḍaladharaṃkṛṣṇaṃ vande jagadgurum||3||
mandāra gandha saṃyuktaṃcāruhāsaṃ caturbhujam|
barhi piñchāva cūḍāṅgaṃkṛṣṇaṃ vande jagadgurum||4||
utphulla padmapatrākṣaṃnīla jīmūta sannibham|
yādavānāṃ śiroratnaṃkṛṣṇaṃ vande jagadgurum||5||
rukmiṇī keli saṃyuktaṃpītāmbara suśobhitam|
avāpta tulasī gandhaṃkṛṣṇaṃ vande jagadgurum||6||
gopikānāṃ kucadvandvakuṅkumāṅkita vakṣasam|
śrīniketaṃ maheṣvāsaṃkṛṣṇaṃ vande jagadgurum||7||
śrīvatsāṅkaṃ mahoraskaṃvanamālā virājitam|
śaṅkhacakradharaṃ devaṃkṛṣṇaṃ vande jagadgurum||8||
kṛṣṇāṣṭaka midaṃ puṇyaṃprātarutthāya yaḥ paṭhet|
koṭijanma kṛtaṃ pāpaṃsmaraṇena vinaśyati||

|| iti śrī kṛṣṇāṣṭakam sampūrṇam ||


Übersetzung Strophe für Strophe

vasudeva sutaṃ devaṃkaṃsa cāṇūra mardanam|
devakī paramānandaṃ kṛṣṇaṃ vande jagadgurum||1||

Übersetzung: Dem Sohn von Vasudeva, der die mächtigen Dämonen Kamsa und Chanura tötete und der Devaki große Freude schenkt, bringe ich meinen Gruß dar - diesem Paramananda und Jagadguru ((Paramananda und Jagadguru sind Bezeichnungen für Krishna).

atasī puṣpa saṅkāśamhāra nūpura śobhitam|
ratna kaṅkaṇa keyūraṃkṛṣṇaṃ vande jagadgurum||2||


Übersetzung:

kuṭilālaka saṃyuktaṃpūrṇacandra nibhānanam|
vilasat kuṇḍaladharaṃkṛṣṇaṃ vande jagadgurum||3||


Übersetzung:

mandāra gandha saṃyuktaṃcāruhāsaṃ caturbhujam|
barhi piñchāva cūḍāṅgaṃkṛṣṇaṃ vande jagadgurum||4||


Übersetzung:

utphulla padmapatrākṣaṃnīla jīmūta sannibham|
yādavānāṃ śiroratnaṃkṛṣṇaṃ vande jagadgurum||5||


Übersetzung:

rukmiṇī keli saṃyuktaṃpītāmbara suśobhitam|
avāpta tulasī gandhaṃkṛṣṇaṃ vande jagadgurum||6||


Übersetzung:

gopikānāṃ kucadvandvakuṅkumāṅkita vakṣasam|
śrīniketaṃ maheṣvāsaṃkṛṣṇaṃ vande jagadgurum||7||


Übersetzung:

śrīvatsāṅkaṃ mahoraskaṃvanamālā virājitam|
śaṅkhacakradharaṃ devaṃkṛṣṇaṃ vande jagadgurum||8||


Übersetzung:

kṛṣṇāṣṭaka midaṃ puṇyaṃprātarutthāya yaḥ paṭhet|
koṭijanma kṛtaṃ pāpaṃsmaraṇena vinaśyati||


Übersetzung:


॥ अथ श्री कृष्णाष्टकम् ॥

वसुदेव सुतं देवंकंस चाणूर मर्दनम्।
देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम्॥१॥
अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्।
रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम्॥२॥
कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम्।
विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम्॥३॥
मन्दार गन्ध संयुक्तंचारुहासं चतुर्भुजम्।
बर्हि पिञ्छाव चूडाङ्गंकृष्णं वन्दे जगद्गुरुम्॥४॥
उत्फुल्ल पद्मपत्राक्षंनील जीमूत सन्निभम्।
यादवानां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम्॥५॥
रुक्मिणी केलि संयुक्तंपीताम्बर सुशोभितम्।
अवाप्त तुलसी गन्धंकृष्णं वन्दे जगद्गुरुम्॥६॥
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कित वक्षसम्।
श्रीनिकेतं महेष्वासंकृष्णं वन्दे जगद्गुरुम्॥७॥
श्रीवत्साङ्कं महोरस्कंवनमाला विराजितम्।
शङ्खचक्रधरं देवंकृष्णं वन्दे जगद्गुरुम्॥८॥
कृष्णाष्टक मिदं पुण्यंप्रातरुत्थाय यः पठेत्।
कोटिजन्म कृतं पापंस्मरणेन विनश्यति॥

॥ इति श्री कृष्णाष्टकम् सम्पूर्णम् ॥