Sri Shankaracharya Ashtottara Shatanamavali

Aus Yogawiki

Sri Shankaracharya Ashtottara Shatanamavali: Im Folgenden wird das Ashtottara Shatanamavali (108 Namen) zum Lobpreis von Adi Shankaracharya in IAST und Sanskrit (Devanagari Schrift) vorgestellt. Dieses wurde von Sri Vidyaranya (1296-1391) verfasst.

1. śrīśaṅkakarācāryavaryāya namaḥ
2. brahmānandapradāyakāya namaḥ
3. ajñānatimirādityāya namaḥ
4. sujñānāmbudhicandramase namaḥ
5. varṇāśramapratiṣṭhātre namaḥ
6. śrīmate namaḥ
7. muktipradāyakāya namaḥ
8. śiṣyopadeśaniratāya namaḥ
9. bhaktābhīṣṭapradāyakāya namaḥ
10. sūkṣmatattvarahasyajñāya namaḥ
11. kāryākāryaprabodhakāya namaḥ
12. jñānamudrāñcitakarāya namaḥ
13. śiṣyahṛttāpahārakāya namaḥ
14. parivrājāśramoddhartre namaḥ
15. sarvatantrasvatantradhiye namaḥ
16. advaitasthāpanācāryāya namaḥ
17. sākṣācchaṅkararūpadhṛte namaḥ
18. ṣaṇmatasthāpanācāryāya namaḥ
19. trayīmārgaprakāśakāya namaḥ
20. vedavedāntatattvajñāya namaḥ
21. durvādimatakhaṇḍanāya namaḥ
22. vairāgyaniratāya namaḥ
23. śāntāya namaḥ
24. saṃsārārṇavatārakāya namaḥ
25. pasannavadanāmbhojāya namaḥ
26. paramārthaprakāśakāya namaḥ
27. purāṇasmṛtisārajñāya namaḥ
28. nityatṛptāya namaḥ
29. mahate namaḥ
30. śucaye namaḥ
31. nityānandāya namaḥ
32. nirātaṅkāya namaḥ
33. niḥsaṅgāya namaḥ
34. nirmalātmakāya namaḥ
35. nirmamāya namaḥ
36. nirahaṅkārāya namaḥ
37. viśvavandyapadāmbujāya namaḥ
38. sattvapradhānāya namaḥ
39. sadbhāvāya namaḥ
40. saṅkhyātītaguṇojvalāya namaḥ
41. anaghāya namaḥ
42. sārahṛdayāya namaḥ
43. sudhiye namaḥ
44. sārasvatapradāya namaḥ
45. satyātmane namaḥ
46. puṇyaśīlāya namaḥ
47. sāṅkhyayogavicakṣaṇāya namaḥ
48. taporāśaye namaḥ
49. mahātejase namaḥ
50. guṇatrayavibhāgavide namaḥ
51. kalighnāya namaḥ
52. kālakarmajñāya namaḥ
53. tamoguṇanivārakāya namaḥ
54. bhagavate namaḥ
55. bhāratījetre namaḥ
56. śāradāhvānapaṇḍitāya namaḥ
57. dharmādharmavibhāgajñāya namaḥ
58. lakṣyabhedapradarśakāya namaḥ
59. nādabindukalābhijñāya namaḥ
60. yogihṛtpadmabhāskarāya namaḥ
61. atīndriyajñānanidhaye namaḥ
62. nityānityavivekavate namaḥ
63. cidānandāya namaḥ
64. cinmayātmane namaḥ
65. parakāyapraveśakṛte namaḥ
66. amānuṣacaritrāḍhyāya namaḥ
67. kṣemadāyine namaḥ
68. kṣamākarāya namaḥ
69. bhavyāya namaḥ
70. bhadrapradāya namaḥ
71. bhūrimahimne namaḥ
72. viśvarañjakāya namaḥ
73. svaprakāśāya namaḥ
74. sadādhārāya namaḥ
75. viśvabandhave namaḥ
76. śubhodayāya namaḥ
77. viśālakīrtaye namaḥ
78. vāgīśāya namaḥ
79. sarvalokahitotsukāya namaḥ
80. kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
81. kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
82. śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya namaḥ
83. śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
84. caturdikcaturāmnāya pratiṣṭhātre namaḥ
85. mahāmataye namaḥ
86. dvisaptatimatocchetre namaḥ
87. sarvadigvijayaprabhave namaḥ
88. kāṣāyavasanopetāya namaḥ
89. bhasmoddhūlitavigrahāya namaḥ
90. jñānātmakaikadaṇḍāḍhyāya namaḥ
91. kamaṇḍalulasatkarāya namaḥ
92. gurubhūmaṇḍalācāryāya namaḥ
93. bhagavatpādasaṃjñakāya namaḥ
94. vyāsasandarśanaprītāya namaḥ
95. om ṛṣyaśṛṅgapureśvarāya namaḥ
96. saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
97. catuṣṣaṣṭikalābhijñāya namaḥ
98. brahmarākṣasamokṣadāya namaḥ
99. śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
100. toṭakācāryasampūjyāya namaḥ
101. padmapādārcitāṅghrikāya namaḥ
102. hastāmalakayogīndra brahmajñānapradāyakāya namaḥ
103. sureśvarākhyasacchiṣyasannyāsāśramadāyakāya namaḥ
104. nṛsiṃhabhaktāya namaḥ
105. sadratnagarbhaherambapūjakāya namaḥ
106. vyākhyāsiṃhāsanādhīśāya namaḥ
107. jagatpūjyāya namaḥ
108. jagadgurave namaḥ
Sanskrit:
1. श्रीशङ्ककराचार्यवर्याय नमः
2. ब्रह्मानन्दप्रदायकाय नमः
3. अज्ञानतिमिरादित्याय नमः
4. सुज्ञानाम्बुधिचन्द्रमसे नमः
5. वर्णाश्रमप्रतिष्ठात्रे नमः
6. श्रीमते नमः
7. मुक्तिप्रदायकाय नमः
8. शिष्योपदेशनिरताय नमः
9. भक्ताभीष्टप्रदायकाय नमः
10. सूक्ष्मतत्त्वरहस्यज्ञाय नमः
11. कार्याकार्यप्रबोधकाय नमः
12. ज्ञानमुद्राञ्चितकराय नमः
13. शिष्यहृत्तापहारकाय नमः
14. परिव्राजाश्रमोद्धर्त्रे नमः
15. सर्वतन्त्रस्वतन्त्रधिये नमः
16. अद्वैतस्थापनाचार्याय नमः
17. साक्षाच्छङ्कररूपधृते नमः
18. षण्मतस्थापनाचार्याय नमः
19. त्रयीमार्गप्रकाशकाय नमः
20. वेदवेदान्ततत्त्वज्ञाय नमः
21. दुर्वादिमतखण्डनाय नमः
22. वैराग्यनिरताय नमः
23. शान्ताय नमः
24. संसारार्णवतारकाय नमः
25. पसन्नवदनाम्भोजाय नमः
26. परमार्थप्रकाशकाय नमः
27. पुराणस्मृतिसारज्ञाय नमः
28. नित्यतृप्ताय नमः
29. महते नमः
30. शुचये नमः
31. नित्यानन्दाय नमः
32. निरातङ्काय नमः
33. निःसङ्गाय नमः
34. निर्मलात्मकाय नमः
35. निर्ममाय नमः
36. निरहङ्काराय नमः
37. विश्ववन्द्यपदाम्बुजाय नमः
38. सत्त्वप्रधानाय नमः
39. सद्भावाय नमः
40. सङ्ख्यातीतगुणोज्वलाय नमः
41. अनघाय नमः
42. सारहृदयाय नमः
43. सुधिये नमः
44. सारस्वतप्रदाय नमः
45. सत्यात्मने नमः
46. पुण्यशीलाय नमः
47. साङ्ख्ययोगविचक्षणाय नमः
48. तपोराशये नमः
49. महातेजसे नमः
50. गुणत्रयविभागविदे नमः
51. कलिघ्नाय नमः
52. कालकर्मज्ञाय नमः
53. तमोगुणनिवारकाय नमः
54. भगवते नमः
55. भारतीजेत्रे नमः
56. शारदाह्वानपण्डिताय नमः
57. धर्माधर्मविभागज्ञाय नमः
58. लक्ष्यभेदप्रदर्शकाय नमः
59. नादबिन्दुकलाभिज्ञाय नमः
60. योगिहृत्पद्मभास्कराय नमः
61. अतीन्द्रियज्ञाननिधये नमः
62. नित्यानित्यविवेकवते नमः
63. चिदानन्दाय नमः
64. चिन्मयात्मने नमः
65. परकायप्रवेशकृते नमः
66. अमानुषचरित्राढ्याय नमः
67. क्षेमदायिने नमः
68. क्षमाकराय नमः
69. भव्याय नमः
70. भद्रप्रदाय नमः
71. भूरिमहिम्ने नमः
72. विश्वरञ्जकाय नमः
73. स्वप्रकाशाय नमः
74. सदाधाराय नमः
75. विश्वबन्धवे नमः
76. शुभोदयाय नमः
77. विशालकीर्तये नमः
78. वागीशाय नमः
79. सर्वलोकहितोत्सुकाय नमः
80. कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः
81. काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः
82. श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः
83. श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
84. चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः
85. महामतये नमः
86. द्विसप्ततिमतोच्छेत्रे नमः
87. सर्वदिग्विजयप्रभवे नमः
88. काषायवसनोपेताय नमः
89. भस्मोद्धूलितविग्रहाय नमः
90. ज्ञानात्मकैकदण्डाढ्याय नमः
91. कमण्डलुलसत्कराय नमः
92. गुरुभूमण्डलाचार्याय नमः
93. भगवत्पादसंज्ञकाय नमः
94. व्याससन्दर्शनप्रीताय नमः
95. ओम् ऋष्यशृङ्गपुरेश्वराय नमः
96. सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
97. चतुष्षष्टिकलाभिज्ञाय नमः
98. ब्रह्मराक्षसमोक्षदाय नमः
99. श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
100. तोटकाचार्यसम्पूज्याय नमः
101. पद्मपादार्चिताङ्घ्रिकाय नमः
102. हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः
103. सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः
104. नृसिंहभक्ताय नमः
105. सद्रत्नगर्भहेरम्बपूजकाय नमः
106. व्याख्यासिंहासनाधीशाय नमः
107. जगत्पूज्याय नमः
108. जगद्गुरवे नमः

Quelle

für Shatanamavali auf Devanagari: http://vandeguruparamparaam.blogspot.com/2014/06/adi-shankara-ashtothram.html
Weblinks: sringeri.net
Literatur: Sri Adi Shankaracharya Ashtottara Shatanamavali von P R Kannan.

Hier eine Rezitation von Sri Shankaracharya Ashtottara Shatanamavali:

Siehe auch