Devi Mahatmyam Sanskrit Vereinfachte Transkription Durga Saptashati

Aus Yogawiki

Devi Mahatmyam Vereinfachte Transkription: Hier findest du den vollen Text des Devi Mahatmyam, auch genannt Durga Saptashati in der vereinfachten Transkription, also in einer Schrift mit dir vertrauten Buchstaben. So kannst du diese 700 Verse für Durga (Durga Spaptashati), die Hymne zur Verehrung der Göttlichen Mutter (Devi Mahatmyam) rezitieren, z.B. an Navaratri oder zu jedem anderen Fest für die Göttliche Mutter.

Du findest Devi Mahatmyam auch in IAST Transliteration mit diakritischen Zeichen für Längen und Kürzen etc. unter dem Stichwort Devi Mahatmyam Sanskrit Text Durga Saptashati.

Du findest Devi Mahatmyam auch in der Devanagari Schrit unter dem Stichwort Devi Mahatmyam Devanagari Text Durga Saptashati.


Erstes Kapitel Devi Mahatmyam Devanagari - prathamo'dhyayah

||shridurgasaptashati - prathamo'dhyayah||
medha rishi ka raja suratha aura samadhi ko bhagavati ki mahima batate hue madhu-kaitabha-vadha ka prasanga sunana
||viniyogah||
om prathamacharitrasya brahma rishih, mahakali devata, gayatri chhandah,
nanda shaktih, raktadantika bijam, agnistattvam,
rigvedah svarupam, shrimahakaliprityarthe prathamacharitrajape viniyogah|
||dhyanam||
om khad‌gam chakragadeshuchapaparighanchhulam bhushundim shirah
shankham sandadhatim karaistrinayanam sarvangabhushavritam|
nilashmadyutimasyapadadashakam seve mahakalikam
yamastautsvapite harau kamalajo han‍tum madhum kaitabham||1||
om namashchandikayai*
"om aim" markandeya uvacha||1||
savarnih suryatanayo yo manuh kathyate'shtamah|
nishamaya tadutpattim vistarad gadato mama||2||
mahamayanubhavena yatha manvan‍taradhipah|
sa babhuva mahabhagah savarnistanayo raveh||3||
svarochishe'n‍tare purvam chaitravanshasamudbhavah|
suratho nama rajabhutsamaste kshitimandale||4||
tasya palayatah sanyak prajah putranivaurasan|
babhuvuh shatravo bhupah kolavidhvansinastada||5||
tasya tairabhavad yuddhamatiprabaladandinah|
nyunairapi sa tairyuddhe kolavidhvansibhirjitah||6||
tatah svapuramayato nijadeshadhipo'bhavat|
akran‍tah sa mahabhagastaistada prabalaribhih||7||
amatyairbalibhirdushtairdurbalasya duratmabhih|
kosho balam chapahritam tatrapi svapure tatah||8||
tato nrigayavyajena hritasvanyah sa bhupatih|
ekaki hayamaruhya jagama gahanam vanam||9||
sa tatrashramamadrakshid dvijavaryasya medhasah|
prashan‍tash‍vapadakirnam munishishyopashobhitam||10||
tasthau kanchitsa kalam cha munina tena satkritah|
itash‍chetash‍cha vicharanstasminmunivarashrame||11||
so'chin‍tayattada tatra mamatvakrishtachetanah*|
matpurvaih palitam purvam maya hinam puram hi tat||12||
mad‌bhrityaistairasad‌vrittairdharmatah palyate na va|
na jane sa pradhano me shurahasti sadamadah||13||
mama vairivasham yatah kan bhoganupalapsyate|
ye mamanugata nityam prasadadhanabhojanaih||14||
anuvrittim dhruvam te'dya kurvantyanyamahibhritam|
asanyagvyashilaistaih kurvadbhih satatam vyayam||15||
sanchitah so'tiduhkhena kshayam kosho gamishyati|
etachchanyachcha satatam chintayamasa parthivah||16||
tatra viprashramabhyashe vaishyamekam dadarsha sah|
sa prishtastena kastvam bho hetush‍chagamane'tra kah||17||
sashoka iva kasmattvam durmana iva lakshyase|
ityakarnya vachastasya bhupateh pranayoditam||18||
pratyuvacha sa tam vaishyah prashrayavanato nripam||19||
vaish‍ya uvacha||20||
samadhirnama vaish‍yo'hamutpanno dhaninam kule||21||
putradarairnirastash‍cha dhanalobhadasadhubhih|
vihinash‍cha dhanairdaraih putrairadaya me dhanam||22||
vanamabhyagato duhkhi nirastashchaptabandhubhih|
so'ham na vedmi putranam kushalakushalatmikam||23||
pravrittim svajananam cha daranam chatra sansthitah|
kim nu tesham grihe kshemamakshemam kim nu sampratam||24||
katham te kim nu sad‌vritta durvrittah kim nu me sutah||25||
rajovacha||26||
yairnirasto bhavanllubdhaih putradaradibhirdhanaih||27||
teshu kim bhavatah snehamanubadhnati manasam||28||
vaishya uvacha||29||
evametadyatha praha bhavanasmad‌gatam vachah||30||
kim karomi na badhnati mama nishthuratam manah|
yaih santyajya pitrisneham dhanalubdhairnirakritah||31||
patisvajanahardam cha hardi teshveva me manah|
kimetannabhijanami janannapi mahamate||32||
yatpremapravanam chittam viguneshvapi bandhushu|
tesham krite me nihsh‍vaso daurmanasyam cha jayate||33||
karomi kim yanna manasteshvapritishu nishthuram||34||
markandeya uvacha||35||
tatastau sahitau vipra tam munim samupasthitau||36||
samadhirnama vaishyo'sau sa cha parthivasattamah|
kritva tu tau yathanyayam yatharham tena samvidam||37||
upavishtau kathah kashchichchakraturvaish‍yaparthivau||38||
rajovacha||39||
bhagavanstvamaham prashtumichchhanyekam vadasva tat||40||
duhkhaya yanme manasah svachittayattatam vina|
mamatvam gatarajyasya rajyangeshvakhileshvapi||41||
janato'pi yathajnasya kimetanmunisattama|
ayam cha nikritah* putrairdarairbhrityaistathojjitah||42||
svajanena cha santyaktasteshu hardi tathapyati|
evamesha tathaham cha dvavapyatyantaduhkhitau||43||
drishtadoshe'pi vishaye mamatvakrishtamanasau|
tatkimetanmahabhaga* yanmoho jnaninorapi||44||
mamasya cha bhavatyesha vivekandhasya mudhata||45||
rishiruvacha||46||
jnanamasti samastasya jantorvishayagochare||47||
vishayashcha* mahabhagayati* chaivam prithak prithak|
divandhah praninah kechidratravandhastathapare||48||
kechiddiva tatha ratrau praninastulyadrishtayah|
jnanino manujah satyam kim* tu te na hi kevalam||49||
yato hi jnaninah sarve pashupakshinrigadayah|
jnanam cha tanmanushyanam yattesham nrigapakshinam||50||
manushyanam cha yattesham tulyamanyattathobhayoh|
jnane'pi sati pashyaitan patanganchhavachanchushu||51||
kanamokshadritanmohatpidyamananapi kshudha|
manusha manujavyaghra sabhilashah sutan prati||52||
lobhatpratyupakaraya nanveta*n kim na pash‍yasi|
tathapi mamatavartte mohagarte nipatitah||53||
mahamayaprabhavena sansarasthitikarina*|
tannatra vismayah karyo yoganidra jagatpateh||54||
mahamaya haresh‍chaisha* taya sammohyate jagat|
jnaninamapi chetansi devi bhagavati hi sa||55||
baladakrishya mohaya mahamaya prayachchhati|
taya visrijyate vish‍vam jagadetachcharacharam||56||
saisha prasanna varada nrinam bhavati muktaye|
sa vidya parama mukterhetubhuta sanatani||57||
sansarabandhahetush‍cha saiva sarvesh‍varesh‍vari||58||
rajovacha||59||
bhagavan ka hi sa devi mahamayeti yam bhavan||60||
braviti kathamutpanna sa karmasyashcha* kim dvija|
yatprabhava* cha sa devi yatsvarupa yadudbhava||61||
tatsarvam shrotumichchhami tvatto brahmavidam vara||62||
rishiruvacha||63||
nityaiva sa jaganmurtistaya sarvamidam tatam||64||
tathapi tatsamutpattirbahudha shruyatam mama|
devanam karyasiddhyarthamavirbhavati sa yada||65||
utpanneti tada loke sa nityapyabhidhiyate|
yoganidram yada vishnurjagatyekarnavikrite||66||
astirya sheshamabhajatkalpan‍te bhagavan prabhuh|
tada dvavasurau ghorau vikhyatau madhukaitabhau||67||
vishnukarnamalodbhuto han‍tum brahmanamudyatau|
sa nabhikamale vishnoh sthito brahma prajapatih||68||
drishtva tavasurau chograu prasuptam cha janardanam|
tushtava yoganidram tamekagrahridayasthitah||69||
vibodhanarthaya harerharinetrakritalayam*|
vishveshvarim jagaddhatrim sthitisanharakarinim||70||
nidram bhagavatim vishnoratulam tejasah prabhuh||71||
brahmovacha||72||
tvam svaha tvam svadham tvam hi vashatkarahsvaratmika||73||
sudha tvamakshare nitye tridha matratmika sthita|
ardhamatrasthita nitya yanuchcharya visheshatah||74||
tvameva sandhya* savitri tvam devi janani para|
tvayaitaddharyate vishvam tvayaitatsrijyate jagat||75||
tvayaitatpalyate devi tvamatsyan‍te cha sarvada|
visrishtau srishtirupa tvam sthitirupa cha palane||76||
tatha sanhritirupan‍te jagato'sya jaganmaye|
mahavidya mahamaya mahamedha mahasnritih||77||
mahamoha cha bhavati mahadevi mahasuri*|
prakritistvam cha sarvasya gunatrayavibhavini||78||
kalaratrirmaharatrirmoharatrish‍cha daruna|
tvam shristvamish‍vari tvam hristvam buddhirbodhalakshana||79||
lajja pushtistatha tushtistvam shantih kshantireva cha|
khadgini shulini ghora gadini chakrini tatha||80||
shankhini chapini banabhushundiparighayudha|
saunya saunyatarasheshasaunyebhyastvatisundari||81||
paraparanam parama tvameva paramesh‍vari|
yachcha kinchitkvachidvastu sadasadvakhilatmike||82||
tasya sarvasya ya shaktih sa tvam kim stuyase tada*|
yaya tvaya jagatsrashta jagatpatyatti* yo jagat||83||
so'pi nidravasham nitah kastvam stotumihesh‍varah|
vishnuh shariragrahanamahamishana eva cha||84||
karitaste yato'tastvam kah stotum shaktiman bhavet|
sa tvamittham prabhavaih svairudarairdevi sanstuta||85||
mohayaitau duradharshavasurau madhukaitabhau|
prabodham cha jagatsvami niyatamachyuto laghu||86||
bodhash‍cha kriyatamasya han‍tumetau mahasurau||87||
rishiruvacha||88||
evam stuta tada devi tamasi tatra vedhasa||89||
vishnoh prabodhanarthaya nihantum madhukaitabhau|
netrasyanasikabahuhridayebhyastathorasah||90||
nirganya darshane tasthau brahmano'vyaktajanmanah|
uttasthau cha jagannathastaya mukto janardanah||91||
ekarnave'hishayanattatah sa dadrishe cha tau|
madhukaitabho duratmanavativiryaparakramau||92||
krodharak‍tekshanavattum* brahmanam janitodyamau|
samutthaya tatastabhyam yuyudhe bhagavan harih||93||
panchavarshasahasrani bahupraharano vibhuh|
tavapyatibalonmattau mahamayavimohitau||94||
uktavantau varo'smatto vriyatamiti keshavam||95||
shribhagavanuvacha||96||
bhavetamadya me tushtau mama vadhyavubhavapi||97||
kimanyena varenatra etavaddhi vritam mama*||98||
rishiruvacha||99||
vanchitabhyamiti tada sarvamapomayam jagat||100||
vilokya tabhyam gadito bhagavan kamalekshanah*|
avam jahi na yatrorvi salilena paripluta||101||
rishiruvacha||102||
tathetyuktva bhagavata shankhachakragadabhrita|
kritva chakrena vai chchhinne jaghane shirasi tayoh||103||
evamesha samutpanna brahmana sanstuta svayam|
prabhavamasya devyastu bhuyah shrrinu vadami te|| aim om||104||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
madhukaitabhavadho nama prathamo'dhyayah||1||
uvacha 14, ardhashlokah 24, shlokah 66,
evamaditah||104||

Zweites Kapitel Devi Mahatmyam Devanagari - dvitiyo'dhyayah

||shridurgasaptashati - dvitiyo'dhyayah||
devataom ke teja se devi ka pradurbhava aura mahishasura ki sena ka vadha
||viniyogah||
om madhyamacharitrasya vishnurrishih, mahalakshmirdevata, ushnik chhandah,
shakambhari shaktih, durga bijam, vayustattvam, yajurvedah svarupam,
shrimahalakshmiprityartham madhyamacharitrajape viniyogah|
||dhyanam||
om akshasrak‌parashum gadeshukulisham padmam dhanushkundikam
dandam shaktimasim cha charma jalajam ghantam surabhajanam|
shulam pashasudarshane cha dadhatim hastaih prasannananam
seve sairibhamardinimiha mahalakshmim sarojasthitam||
"om hrim" rishiruvacha||1||
devasuramabhudyuddham purnamabdashatam pura|
mahishe'suranamadhipe devanam cha purandare||2||
tatrasurairmahaviryairdevasainyam parajitam|
jitva cha sakalan devanindro'bhunmahishasurah||3||
tatah parajita devah padmayonim prajapatim|
puraskritya gatastatra yatreshagarudadhvajau||4||
yathavrittam tayostadvanmahishasuracheshtitam|
tridashah kathayamasurdevabhibhavavistaram||5||
suryendragnyanilendunam yamasya varunasya cha|
anyesham chadhikaran sa svayamevadhitishthati||6||
svargannirakritah sarve tena devagana bhuvi|
vicharanti yatha martya mahishena duratmana||7||
etadvah kathitam sarvamamararivicheshtitam|
sharanam vah prapannah smo vadhastasya vichintyatam||8||
ittham nishanya devanam vachansi madhusudanah|
chakara kopam shambhushcha bhrukutikutilananau||9||
tato'tikopapurnasya chakrino vadanattatah|
nish‍chakrama mahattejo brahmanah shankarasya cha||10||
anyesham chaiva devanam shakradinam shariratah|
nirgatam sumahattejastachchaikyam samagachchhata||11||
ativa tejasah kutam jvalantamiva parvatam|
dadrishuste surastatra jvalavyaptadigantaram||12||
atulam tatra tattejah sarvadevasharirajam|
ekastham tadabhunnari vyaptalokatrayam tvisha||13||
yadabhuchchhambhavam tejastenajayata tanmukham|
yanyena chabhavan kesha bahavo vishnutejasa||14||
saunyena stanayoryugmam madhyam chaindrena chabhavat|
varunena cha jan‍ghoru nitambastejasa bhuvah||15||
brahmanastejasa padau tadan‌gulyo'rkatejasa|
vasunam cha karan‌gulyah kauberena cha nasika||16||
tasyastu dantah sambhutah prajapatyena tejasa|
nayanatritayam jajne tatha pavakatejasa||17||
bhruvau cha sandhyayostejah shravanavanilasya cha|
anyesham chaiva devanam sambhavastejasam shiva||18||
tatah samastadevanam tejorashisamudbhavam|
tam vilokya mudam prapuramara mahisharditah*||19||
shulam shuladvinishkrishya dadau tasyai pinakadhrik|
chakram cha dattavan krishnah samutpadya* svachakratah||20||
shan‌kham cha varunah shaktim dadau tasyai hutashanah|
maruto dattavansh‍chapam banapurne tatheshudhi||21||
vajramindrah samutpadya* kulishadamaradhipah|
dadau tasyai sahasraksho ghantamairavatad gajat||22||
kaladandadyamo dandam pasham chambupatirdadau|
prajapatish‍chakshamalam dadau brahma kamandalum||23||
samastaromakupeshu nijarashmin divakarah|
kalash‍cha dattavan khad‌gam tasyash‍charma* cha nirmalam||24||
kshirodash‍chamalam haramajare cha tathambare|
chudamanim tatha divyam kundale katakani cha||25||
ardhachandram tatha shubhram keyuran sarvabahushu|
nupurau vimalau tadvad graiveyakamanuttamam||26||
an‌guliyakarat‍nani samastasvan‌gulishu cha|
vish‍vakarma dadau tasyai parashum chatinirmalam||27||
astranyanekarupani tathabhedyam cha danshanam|
anlanapan‌kajam malam shirasyurasi chaparam||28||
adadajjaladhistasyai pan‌kajam chatishobhanam|
himava‍n vahanam sinham rat‍nani vividhani cha||29||
dadavashunyam suraya panapatram dhanadhipah|
sheshash‍cha sarvanagesho mahamanivibhushitam||30||
nagaharam dadau tasyai dhatte yah prithivimimam||
anyairapi surairdevi bhushanairayudhaistatha||31||
sammanita nanadochchaih sattahasam muhurmuhuh|
tasya nadena ghorena kritsnamapuritam nabhah||32||
amayatatimahata pratishabdo mahanabhut|
chukshubhuh sakala lokah samudrash‍cha chakampire||33||
chachala vasudha cheluh sakalash‍cha mahidharah|
jayeti devash‍cha muda tamuchuh sinhavahinim*||34||
tushtuvurmunayash‍chainam bhaktinanratmamurtayah|
drisht‌va samastam sankshubdham trailokyamamararayah||35||
sannaddhakhilasainyaste samuttasthurudayudhah|
ah kimetaditi krodhadabhashya mahishasurah||36||
abhyadhavata tam shabdamasheshairasurairvritah|
sa dadarsha tato devim vyaptalokatrayam tvisha||37||
padakrantya natabhuvam kiritollikhitambaram|
kshobhitasheshapatalam dhanurjyanihsvanena tam||38||
disho bhujasahasrena samantad vyapya sansthitam|
tatah pravavrite yuddham taya devya suradvisham||39||
shastrastrairbahudha muktairadipitadigantaram|
mahishasurasenanish‍chikshurakhyo mahasurah||40||
yuyudhe chamarash‍chanyaish‍chaturan‌gabalanvitah|
rathanamayutaih shad‌bhirudagrakhyo mahasurah||41||
ayudhyatayutanam cha sahasrena mahahanuh|
panchashad‌bhish‍cha niyutairasiloma mahasurah||42||
ayutanam shataih shad‌bhirbashkalo yuyudhe rane|
gajavajisahasraughairanekaih* parivaritah*||43||
vrito rathanam kotya cha yuddhe tasminnayudhyata|
bidalakhyo'yutanam cha panchashadbhirathayutaih||44||
yuyudhe sanyuge tatra rathanam parivaritah*|
anye cha tatrayutasho rathanagahayairvritah||45||
yuyudhuh sanyuge devya saha tatra mahasurah
kotikotisahasraistu rathanam dantinam tatha||46||
hayanam cha vrito yuddhe tatrabhunmahishasurah|
tomarairbhindipalaish‍cha shaktibhirmusalaistatha||47||
yuyudhuh sanyuge devya khad‌gaih parashupattishaih|
kechichcha chikshipuh shaktih kechitpashanstathapare||48||
devim khad‍gapraharaistu te tam hantum prachakramuh|
sapi devi tatastani shastranyastrani chandika||49||
lilayaiva prachichchheda nijashastrastravarshini|
anayastanana devi stuyamana surarshibhih||50||
mumochasuradeheshu shastranyastrani chesh‍vari|
so'pi kruddho dhutasato devya vahanakeshari||51||
chacharasurasainyeshu vaneshviva hutashanah|
nihsh‍vasan mumuche yanshcha yudhyamana rane'mbika||52||
ta eva sadyah sambhuta ganah shatasahasrashah|
yuyudhuste parashubhirbhindipalasipattishaih||53||
nashayanto'suraganan devishak‍tyupabrinhitah|
avadayanta patahan ganah shan‌khanstathapare||54||
nridan‌gansh‍cha tathaivanye tasmin yuddhamahotsave|
tato devi trishulena gadaya shaktivrishtibhih*||55||
khad‌gadibhish‍cha shatasho nijaghana mahasuran|
patayamasa chaivanyan ghantasvanavimohitan||56||
asuran bhuvi pashena bad‌dhva chanyanakarshayat|
kechid dvidha kritastikshnaih khad‌gapataistathapare||57||
vipothita nipatena gadaya bhuvi sherate|
vemush‍cha kechidrudhiram musalena bhrisham hatah||58||
kechinnipatita bhumau bhinnah shulena vakshasi|
nirantarah sharaughena kritah kechidranajire||59||
shye*nanukarinah pranan mumuchustridashardanah|
keshanchid bahavashchhinnashchhinnagrivastathapare||60||
shiransi peturanyeshamanye madhye vidaritah|
vichchhinnajan‌ghastvapare petururvyam mahasurah||61||
ekabahvakshicharanah kechiddevya dvidha kritah|
chhinne'pi chanye shirasi patitah punarutthitah||62||
kabandha yuyudhurdevya grihitaparamayudhah|
nanritush‍chapare tatra yuddhe turyalayashritah||63||
kabandhashchhinnashirasah khad‌gashaktyrishtipanayah|
tishtha tishtheti bhashanto devimanye mahasurah*||64||
patitai rathanagash‍vairasuraish‍cha vasundhara|
aganya sabhavattatra yatrabhutsa maharanah||65||
shonitaugha mahanadyah sadyastatra prasusruvuh|
madhye chasurasainyasya varanasuravajinam||66||
kshanena tanmahasainyamasuranam tathambika|
ninye kshayam yatha vahnistrinadarumahachayam||67||
sa cha sinho mahanadamutsrijandhutakesarah|
sharirebhyo'mararinamasuniva vichinvati||68||
devya ganaish‍cha taistatra kritam yuddham mahasuraih|
yathaisham* tutushurdevah* pushpavrishtimucho divi||om||69||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
mahishasurasainyavadho nama dvitiyo'dhyayah||2||
uvacha 1, sh‍lokah 68, evam 69,
evamaditah||173||


Drittes Kapitel Devi Mahatmyam Devanagari - tritiyo'dhyayah

||shridurgasaptashati - tritiyo'dhyayah||
senapatiyonsahita mahishasura ka vadha
||dhyanam||
om udyadbhanusahasrakantimarunakshaumam shiromalikam
raktaliptapayodharam japavatim vidyamabhitim varam|
hastabjairdadhatim trinetravilasadvaktraravindashriyam
devim baddhahimanshurat‍namukutam vande'ravindasthitam||
"om" rishiraruvacha||1||
nihanyamanam tatsainyamavalokya mahasurah|
senanish‍chikshurah kopadyayau yod‍dhumathambikam||2||
sa devim sharavarshena vavarsha samare'surah|
yatha merugireh shrrin‌gam toyavarshena toyadah||3||
tasyachchhittva tato devi lilayaiva sharotkaran|
jaghana turagan banairyantaram chaiva vajinam||4||
chichchheda cha dhanuh sadyo dhvajam chatisamuchchhritam|
vivyadha chaiva gatreshu chhinnadhanvanamashugaih||5||
sachchhinnadhanva viratho hatash‍vo hatasarathih|
abhyadhavata tam devim khad‌gacharmadharo'surah||6||
sinhamahatya khad‌gena tikshnadharena murdhani|
ajaghana bhuje savye devimapyativegavan||7||
tasyah khad‌go bhujam prapya paphala nripanandana|
tato jagraha shulam sa kopadarunalochanah||8||
chikshepa cha tatastattu bhadrakalyam mahasurah|
jajvalyamanam tejobhi ravibimbamivambarat||9||
drisht‍va tadapatachchhulam devi shulamamunchata|
tachchhulam* shatadha tena nitam sa cha mahasurah||10||
hate tasminmahavirye mahishasya chamupatau|
ajagama gajarudhash‍chamarastridashardanah||11||
so'pi shaktim mumochatha devyastamambika drutam|
hunkarabhihatam bhumau patayamasa nishprabham||12||
bhagnam shaktim nipatitam drisht‌va krodhasamanvitah|
chikshepa chamarah shulam banaistadapi sachchhinat||13||
tatah sinhah samutpatya gajakumbhantare sthitah|
bahuyuddhena yuyudhe tenochchaistridasharina||14||
yuddhyamanau tatastau tu tasmannaganmahim gatau|
yuyudhate'tisanrabdhau praharairatidarunaih||15||
tato vegat khamutpatya nipatya cha nrigarina|
karapraharena shirash‍chamarasya prithakkritam||16||
udagrash‍cha rane devya shilavrikshadibhirhatah|
dantamushtitalaish‍chaiva karalash‍cha nipatitah||17||
devi kruddha gadapataish‍churnayamasa choddhatam|
bashkalam bhindipalena banaistanram tathandhakam||18||
ugrasyamugraviryam cha tathaiva cha mahahanum|
trinetra cha trishulena jaghana parameshvari||19||
bidalasyasina kayatpatayamasa vai shirah|
durdharam durmukham chobhau sharairninye yamakshayam*||20||
evam sankshiyamane tu svasainye mahishasurah|
mahishena svarupena trasayamasa tan ganan||21||
kansh‍chittundapraharena khurakshepaistathaparan|
lan‌gulataditansh‍chanyanchhrin‌gabhyam cha vidaritan||22||
vegena kansh‍chidaparannadena bhramanena cha|
nihshvasapavanenanyan patayamasa bhutale||23||
nipatya pramathanikamabhyadhavata so'surah|
sinham hantum mahadevyah kopam chakre tato'mbika||24||
so'pi kopanmahaviryah khurakshunnamahitalah|
shrrin‌gabhyam parvatanuchchanshchikshepa cha nanada cha||25||
vegabhramanavikshunna mahi tasya vyashiryata|
lan‌gulenahatash‍chabdhih plavayamasa sarvatah||26||
dhutashrrin‌gavibhinnash‍cha khandam* khandam yayurghanah|
sh‍vasanilastah shatasho nipeturnabhaso'chalah||27||
iti krodhasamadhmatamapatantam mahasuram|
drisht‌va sa chandika kopam tadvadhaya tadakarot||28||
sa kshiptva tasya vai pasham tam babandha mahasuram|
tatyaja mahisham rupam so'pi baddho mahanridhe||29||
tatah sinho'bhavatsadyo yavattasyambika shirah|
chhinatti tavatpurushah khad‌gapaniradrishyata||30||
tata evashu purusham devi chichchheda sayakaih|
tam khad‌gacharmana sardham tatah so'bhunmahagajah||31||
karena cha mahasinham tam chakarsha jagarja cha|
karshatastu karam devi khad‌gena nirakrintata||32||
tato mahasuro bhuyo mahisham vapurasthitah|
tathaiva kshobhayamasa trailokyam sacharacharam||33||
tatah kruddha jaganmata chandika panamuttamam|
papau punah punash‍chaiva jahasarunalochana||34||
nanarda chasurah so'pi balaviryamadod‌dhatah|
vishanabhyam cha chikshepa chandikam prati bhudharan||35||
sa cha tan prahitanstena churnayanti sharotkaraih|
uvacha tam madod‌dhutamukharagakulaksharam||36||
devyuvacha||37||
garja garja kshanam mudha madhu yavatpibanyaham|
maya tvayi hate'traiva garjishyantyashu devatah||38||
rishiruvacha||39||
evamuktva samutpatya sarudha tam mahasuram|
padenakranya kanthe cha shulenainamatadayat||40||
tatah so'pi padakrantastaya nijamukhattatah|
ardhanishkranta evasid* devya viryena samvritah||41||
ardhanishkranta evasau yudhyamano mahasurah|
taya mahasina devya shirashchhittva nipatitah*||42||
tato hahakritam sarvam daityasainyam nanasha tat|
praharsham cha param jagmuh sakala devataganah||43||
tushtuvustam sura devim saha divyairmaharshibhih|
jagurgandharvapatayo nanritush‍chapsaroganah||om||44||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
mahishasuravadho nama tritiyo'dhyayah||3||
uvacha 3, sh‍lokah 41, evam 44,
evamaditah||217||

Viertes Kapitel Devi Mahatmyam Devanagari - chaturtho'dhyayah

||shridurgasaptashati - chaturtho'dhyayah||
indradi devataom dvara devi ki stuti
||dhyanam||
om kalabhrabham katakshairarikulabhayadam maulibaddhendurekham
shad‌kham chakram kripanam trishikhamapi karairudvahantim trinetram|
sinhaskandhadhirudham tribhuvanamakhilam tejasa purayantim
dhyayed durgam jayakhyam tridashaparivritam sevitam siddhikamaih||
"om" rishiruvacha*||1||
shakradayah suragana nihate'tivirye
tasminduratmani suraribale cha devya|
tam tushtuvuh pranatinanrashirodharansa
vagbhih praharshapulakod‌gamacharudehah||2||
devya yaya tatamidam jagadatmashaktya
nish‍sheshadevaganashaktisamuhamurtya|
tamambikamakhiladevamaharshipujyam
bhaktya natah sma vidadhatu shubhani sa nah||3||
yasyah prabhavamatulam bhagavanananto
brahma harash‍cha na hi vaktumalam balam cha|
sa chandikakhilajagatparipalanaya
nashaya chashubhabhayasya matim karotu||4||
ya shrih svayam sukritinam bhavaneshvalakshmih
papatmanam kritadhiyam hridayeshu buddhih|
shraddha satam kulajanaprabhavasya lajja
tam tvam natah sma paripalaya devi vish‍vam||5||
kim varnayama tava rupamachintyametat
kim chativiryamasurakshayakari bhuri|
kim chahaveshu charitani tavadbhutani
sarveshu devyasuradevaganadikeshu||6||
hetuh samastajagatam trigunapi doshairna
jnayase hariharadibhirapyapara|
sarvashrayakhilamidam jagadanshabhuta-
mavyakrita hi parama prakritistvamadya||7||
yasyah samastasurata samudiranena
triptim prayati sakaleshu makheshu devi|
svahasi vai pitriganasya cha triptihetu-
ruchcharyase tvamata eva janaih svadha cha||8||
ya muktiheturavichintyamahavrata tva*-
mabhyasyase suniyatendriyatattvasaraih|
moksharthibhirmunibhirastasamastadoshai-
rvirdyasi sa bhagavati parama hi devi||9||
shabdatmika suvimalargyajusham nidhana-
mud‌githaranyapadapathavatam cha sannam|
devi trayi bhagavati bhavabhavanaya
varta cha sarvajagatam paramartihantri||10||
medhasi devi viditakhilashastrasara
durgasi durgabhavasagaranaurasan‌ga|
shrih kaitabharihridayaikakritadhivasa
gauri tvameva shashimaulikritapratishtha||11||
ishatsahasamamalam paripurnachandra-
bimbanukari kanakottamakantikantam|
atyadbhutam prahritamattarusha tathapi
vaktram vilokya sahasa mahishasurena||12||
drisht‌va tu devi kupitam bhrukutikarala-
mudyachchhashan‌kasadrishachchhavi yanna sadyah|
prananmumocha mahishastadativa chitram
kairjivyate hi kupitantakadarshanena||13||
devi prasida parama bhavati bhavaya
sadyo vinashayasi kopavati kulani|
vijnatametadadhunaiva yadastameta-
nnitam balam suvipulam mahishasurasya||14||
te sammata janapadeshu dhanani tesham
tesham yashansi na cha sidati dharmavargah|
dhanyasta eva nibhritatmajabhrityadara
yesham sadabhyudayada bhavati prasanna||15||
dharnyani devi sakalani sadaiva karma-
nyatyadritah pratidinam sukriti karoti|
svargam prayati cha tato bhavatiprasada-
llokatraye'pi phalada nanu devi tena||16||
durge snrita harasi bhitimasheshajantoh
svasthaih snrita matimativa shubham dadasi|
daridryaduhkhabhayaharini ka tvadanya
sarvopakarakaranaya sadardrachitta||17||
ebhirhatairjagadupaiti sukham tathaite
kurvantu nama narakaya chiraya papam|
sangramanrityumadhiganya divam prayantu
matveti nunamahitan vinihansi devi||18||
drisht‌vaiva kim na bhavati prakaroti bhasma
sarvasuranarishu yatprahinoshi shastram|
lokan prayantu ripavo'pi hi shastraputa
ittham matirbhavati teshvapi te'tisadhvi||19||
khad‌gaprabhanikaravisphuranaistathograih
shulagrakantinivahena drisho'suranam|
yannagata vilayamanshumadindukhanda-
yogyananam tava vilokayatam tadetat||20||
durvrittavrittashamanam tava devi shilam
rupam tathaitadavichintyamatulyamanyaih|
viryam cha hantri hritadevaparakramanam
vairishvapi prakatitaiva daya tvayettham||21||
kenopama bhavatu te'sya parakramasya
rupam cha shatrubhayakaryatihari kutra|
chitte kripa samaranishthurata cha drishta
tvayyeva devi varade bhuvanatraye'pi||22||
trailokyametadakhilam ripunashanena
tratam tvaya samaramurdhani te'pi hatva|
nita divam ripugana bhayamapyapasta-
masmakamunmadasuraribhavam namaste||23||
shulena pahi no devi pahi khad‌gena chambike|
ghantasvanena nah pahi chapajyanihsvanena cha||24||
prachyam raksha pratichyam cha chandike raksha dakshine|
bhramanenatmashulasya uttarasyam tatheshvari||25||
saunyani yani rupani trailokye vicharanti te|
yani chatyarthaghorani tai rakshasmanstatha bhuvam||26||
khad‌gashulagadadini yani chastrani te'mbike|
karapallavasan‌gini tairasman raksha sarvatah||27||
rishiruvacha||28||
evam stuta surairdivyaih kusumairnandanodbhavaih|
archita jagatam dhatri tatha gandhanulepanaih||29||
bhaktya samastaistridashairdivyairdhupaistu* dhupita|
praha prasadasumukhi samastan pranatan suran||30||
devyuvacha||31||
vriyatam tridashah sarve yadasmatto'bhivanchhitam*||32||
deva uchuh||33||
bhagavatya kritam sarvam na kinchidavashishyate||34||
yadayam nihatah shatrurasmakam mahishasurah|
yadi chapi varo deyastvayasmakam mahesh‍vari||35||
sansnrita sansnrita tvam no hinsethah paramapadah|
yash‍cha martyah stavairebhistvam stoshyatyamalanane||36||
tasya vittarddhivibhavairdhanadaradisampadam|
vriddhaye'smatprasanna tvam bhavethah sarvadambike||37||
rishiruvacha||38||
iti prasadita devairjagato'rthe tathatmanah|
tathetyuktva bhadrakali babhuvantarhita nripa||39||
ityetatkathitam bhupa sambhuta sa yatha pura|
devi devasharirebhyo jagattrayahitaishini||40||
punash‍cha gauridehatsa* samudbhuta yathabhavat|
vadhaya dushtadaityanam tatha shumbhanishumbhayoh||41||
rakshanaya cha lokanam devanamupakarini|
tachchhrinushva mayakhyatam yathavatkathayami te||hrim om||42||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
shakradistutirnama chaturtho'dhyayah||4||
uvacha 5, ardhash‍lokauh 2, sh‍lokah 35,
evam 42, evamaditah||259||

Fünftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - panchamo'dhyayah

||shridurgasaptashati - panchamo'dhyayah||
devataom dvara devi ki stuti, chanda-mundake mukha se ambika ke
rupa ki prashansa sunakara shumbha ka unake pasa duta
bhejana aura duta ka nirasha lautana
||viniyogah||
om asya shriuttaracharitrasya rudra rishih, mahasarasvati devata, anushtup
chhandah, bhima shaktih, bhramari bijam, suryastattvam, samavedah svarupam,
mahasarasvatiprityarthe uttaracharitrapathe viniyogah|
||dhyanam||
om ghantashulahalani shan‌khamusale chakram dhanuh sayakam
hastabjairdadhatim ghanantavilasachchhitanshutulyaprabham|
gauridehasamudbhavam trijagatamadharabhutam maha-
purvamatra sarasvatimanubhaje shumbhadidaityardinim||
"om klim" rishiruvacha||1||
pura shumbhanishumbhabhyamasurabhyam shachipateh|
trailokyam yajnabhagash‍cha hrita madabalashrayat||2||
taveva suryatam tadvadadhikaram tathaindavam|
kauberamatha yanyam cha chakrate varunasya cha||3||
taveva pavanarddhim cha chakraturvahnikarma cha*|
tato deva vinirdhuta bhrashtarajyah parajitah||4||
hritadhikarastridashastabhyam sarve nirakritah|
mahasurabhyam tam devim sansmarantyaparajitam||5||
tayasmakam varo datto yathapatsu snritakhilah|
bhavatam nashayishyami tatkshanatparamapadah||6||
iti kritva matim deva himavantam nagesh‍varam|
jagmustatra tato devim vishnumayam pratushtuvuh||7||
deva uchuh||8||
namo devyai mahadevyai shivayai satatam namah|
namah prakrityai bhadrayai niyatah pranatah sma tam||9||
raudrayai namo nityayai gaurye dhatryai namo namah|
jyotsnayai chendurupinyai sukhayai satatam namah||10||
kalyanyai pranatam* vriddhyai siddhyai kurmo namo namah|
nairrityai bhubhritam lakshnyai sharvanyai te namo namah||11||
durgayai durgaparayai sarayai sarvakarinyai|
khyatyai tathaiva krishnayai dhunrayai satatam namah||12||
atisaunyatiraudrayai natastasyai namo namah|
namo jagatpratishthayai devyai krityai namo namah||13||
ya devi sarvabhuteshu vishnumayeti shabdita|
namastasyai||14||
namastasyai||15||
namastasyai namo namah||16||
ya devi sarvabhuteshu chetanetyabhidhiyate|
namastasyai||17||
namastasyai||18||
namastasyai namo namah||19||
ya devi sarvabhuteshu buddhirupena sansthita|
namastasyai||20||
namastasyai||21||
namastasyai namo namah||22||
ya devi sarvabhuteshu nidrarupena sansthita|
namastasyai||23||
namastasyai||24||
namastasyai namo namah||25||
ya devi sarvabhuteshu kshudharupena sansthita|
namastasyai||26||
namastasyai||27||
namastasyai namo namah||28||
ya devi sarvabhuteshuchchhayarupena sansthita||
namastasyai||29||
namastasyai||30||
namastasyai namo namah||31||
ya devi sarvabhuteshu shaktirupena sansthita||
namastasyai||32||
namastasyai||33||
namastasyai namo namah||34||
ya devi sarvabhuteshu trishnarupena sansthita||
namastasyai||35||
namastasyai||36||
namastasyai namo namah||37||
ya devi sarvabhuteshu kshantirupena sansthita||
namastasyai||38||
namastasyai||39||
namastasyai namo namah||40||
ya devi sarvabhuteshu jatirupena sansthita||
namastasyai||41||
namastasyai||42||
namastasyai namo namah||43||
ya devi sarvabhuteshu lajjarupena sansthita||
namastasyai||44||
namastasyai||45||
namastasyai namo namah||46||
ya devi sarvabhuteshu shantirupena sansthita||
namastasyai||47||
namastasyai||48||
namastasyai namo namah||49||
ya devi sarvabhuteshu shraddharupena sansthita||
namastasyai||50||
namastasyai||51||
namastasyai namo namah||52||
ya devi sarvabhuteshu kantirupena sansthita||
namastasyai||53||
namastasyai||54||
namastasyai namo namah||55||
ya devi sarvabhuteshu lakshmirupena sansthita||
namastasyai||56||
namastasyai||57||
namastasyai namo namah||58||
ya devi sarvabhuteshu vrittirupena sansthita||
namastasyai||59||
namastasyai||60||
namastasyai namo namah||61||
ya devi sarvabhuteshu snritirupena sansthita||
namastasyai||62||
namastasyai||63||
namastasyai namo namah||64||
ya devi sarvabhuteshu dayarupena sansthita||
namastasyai||65||
namastasyai||66||
namastasyai namo namah||67||
ya devi sarvabhuteshu tushtirupena sansthita||
namastasyai||68||
namastasyai||69||
namastasyai namo namah||70||
ya devi sarvabhuteshu matrirupena sansthita||
namastasyai||71||
namastasyai||72||
namastasyai namo namah||73||
ya devi sarvabhuteshu bhrantirupena sansthita||
namastasyai||74||
namastasyai||75||
namastasyai namo namah||76||
indriyanamadhishthatri bhutanam chakhileshu ya|
bhuteshu satatam tasyai vyaptidevyai namo namah||77||
chitirupena ya kritsnametad vyapya sthita jagat|
namastasyai||78||
namastasyai||79||
namastasyai namo namah||80||
stuta suraih purvamabhishtasanshrayattatha surendrena dineshu sevita|
karotu sa nah shubhaheturish‍vari shubhani bhadranyabhihantu chapadah||81||
ya sampratam choddhatadaityatapitairasmabhirisha cha surairnamasyate|
ya cha snrita tatkshanameva hanti nah sarvapado bhaktivinanramurtibhih||82||
rishiruvacha||83||
evam stavadiyuktanam devanam tatra parvati|
snatumabhyayayau toye jahnavya nripanandana||84||
sabravittan suran subhrurbhavadbhih stuyate'tra ka|
sharirakoshatash‍chasyah samudbhutabravichchhiva||85||
stotram mamaitat kriyate shumbhadaityanirakritaih|
devaih sametaih* samare nishumbhena parajitaih||86||
sharira*koshadyattasyah parvatya nihsritambika|
kaushikiti* samasteshu tato lokeshu giyate||87||
tasyam vinirgatayam tu krishnabhutsapi parvati|
kaliketi samakhyata himachalakritashraya||88||
tato'mbikam param rupam bibhranam sumanoharam|
dadarsha chando mundash‍cha bhrityau shumbhanishumbhayoh||89||
tabhyam shumbhaya chakhyata ativa sumanohara|
kapyaste stri maharaja bhasayanti himachalam||90||
naiva tadrik kvachidrupam drishtam kenachiduttamam|
jnayatam kapyasau devi grihyatam chasuresh‍vara||91||
strirat‍namaticharvan‌gi dyotayanti dishastvisha|
sa tu tishthati daityendra tam bhavan drashtumarhati||92||
yani rat‍nani manayo gajash‍vadini vai prabho|
trailokye tu samastani sampratam bhanti te grihe||93||
airavatah samanito gajarat‍nam purandarat|
parijatatarush‍chayam tathaivochchaihshrava hayah||94||
vimanam hansasanyuktametattishthati te'n‌gane|
rat‍nabhutamihanitam yadasidvedhaso'dbhutam||95||
nidhiresha mahapadmah samanito dhanesh‍varat|
kinjalkinim dadau chabdhirmalamanlanapan‌kajam||96||
chhatram te varunam gehe kanchanasravi tishthati|
tathayam syandanavaro yah purasitprajapateh||97||
nrityorutkrantida nama shaktirisha tvaya hrita|
pashah salilarajasya bhratustava parigrahe||98||
nishumbhasyabdhijatash‍cha samasta rat‍najatayah|
vahnirapi* dadau tubhyamagnishauche cha vasasi||99||
evam daityendra rat‍nani samastanyahritani te|
strirat‍namesha kalyani tvaya kasmanna grihyate||100||
rishiruvacha||101||
nishanyeti vachah shumbhah sa tada chandamundayoh|
preshayamasa sugrivam dutam devya mahasuram*||102||
iti cheti cha vaktavya sa gatva vachananmama|
yatha chabhyeti sampritya tatha karyam tvaya laghu||103||
sa tatra gatva yatraste shailoddeshe'tishobhane|
sa* devi tam tatah prahash‍lakshnam madhuraya gira||104||
duta uvacha||105||
devi daityesh‍varah shumbhastrailokye paramesh‍varah|
duto'ham preshitastena tvatsakashamihagatah||106||
avyahatajnah sarvasu yah sada devayonishu|
nirjitakhiladaityarih sa yadaha shrrinushva tat||107||
mama trailokyamakhilam mama deva vashanugah|
yajnabhaganaham sarvanupash‍nami prithak prithak||108||
trailokye vararat‍nani mama vash‍yanyasheshatah|
tathaiva gajarat‍nam* cha hritva* devendravahanam||109||
kshirodamathanodbhutamashvarat‍nam mamamaraih|
uchchaihshravasasanjnam tatpranipatya samarpitam||110||
yani chanyani deveshu gandharveshurageshu cha|
rat‍nabhutani bhutani tani mayyeva shobhane||111||
strirat‍nabhutam tvam devi loke manyamahe vayam|
sa tvamasmanupagachchha yato rat‍nabhujo vayam||112||
mam va mamanujam vapi nishumbhamuruvikramam|
bhaja tvam cha chanchalapan‌gi rat‍nabhutasi vai yatah||113||
paramaish‍varyamatulam prapsyase matparigrahat|
etad buddhya samalochya matparigrahatam vraja||114||
rishiruvacha||115||
ityukta sa tada devi gambhirantahsmita jagau|
durga bhagavati bhadra yayedam dharyate jagat||116||
devyuvacha||117||
satyamuktam tvaya natra mithya kinchittvayoditam|
trailokyadhipatih shumbho nishumbhash‍chapi tadrishah||118||
kim tvatra yatpratijnatam mithya tatkriyate katham|
shruyatamalpabuddhitvatpratijna ya krita pura||119||
yo mam jayati sangrame yo me darpam vyapohati|
yo me pratibalo loke sa me bharta bhavishyati||120||
tadagachchhatu shumbho'tra nishumbho va mahasurah|
mam jitva kim chirenatra panim grihnatu me laghu||121||
duta uvacha||122||
avaliptasi maivam tvam devi bruhi mamagratah|
trailokye kah pumanstishthedagre shumbhanishumbhayoh||123||
anyeshamapi daityanam sarve deva na vai yudhi|
tishthanti sammukhe devi kim punah stri tvamekika||124||
indradyah sakala devastasthuryesham na sanyuge|
shumbhadinam katham tesham stri prayasyasi sammukham||125||
sa tvam gachchha mayaivokta parsh‍vam shumbhanishumbhayoh|
keshakarshananirdhutagaurava ma gamishyasi||126||
devyuvacha||127||
evametad bali shumbho nishumbhash‍chativiryavan|
kim karomi pratijna me yadanalochita pura||128||
sa tvam gachchha mayoktam te yadetatsarvamadritah|
tadachakshvasurendraya sa cha yuktam karotu tat*||om||129||
iti shrimarkandeyapurane savarnike manvantare devimahatmye devya
dutasamvado nama panchamo'dhyayah||5||
uvacha 9, tripanmantrah 66, sh‍lokah 54, evam 129,
evamaditah||388||

Sechstes Kapitel Devi Mahatmyam Durga Saptashati Devanagari shashtho'dhyayah

||shridurgasaptashati - shashtho'dhyayah||
dhunralochana-vadha
||dhyanam||
om nagadhish‍varavishtaram phaniphanottansorurat‍navali-
bhasvaddehalatam divakaranibham netratrayodbhasitam|
malakumbhakapalanirajakaram chandrardhachudam param
sarvajnesh‍varabhairavan‌kanilayam padmavatim chintaye||
"om" rishiruvacha||1||
ityakarnya vacho devyah sa duto'marshapuritah|
samachashta samaganya daityarajaya vistarat||2||
tasya dutasya tadvakyamakarnyasurarat tatah|
sakrodhah praha daityanamadhipam dhunralochanam||3||
he dhunralochanashu tvam svasainyaparivaritah|
tamanaya balad dushtam keshakarshanavihvalam||4||
tatparitranadah kash‍chidyadi vottishthate'parah|
sa hantavyo'maro vapi yaksho gandharva eva va||5||
rishiruvacha||6||
tenajnaptastatah shighram sa daityo dhunralochanah|
vritah shashtya sahasranamasuranam drutam yayau||7||
sa drisht‌va tam tato devim tuhinachalasansthitam|
jagadochchaih prayahiti mulam shumbhanishumbhayoh||8||
na chetprityadya bhavati madbhartaramupaishyati|
tato balannayanyesha keshakarshanavihvalam||9||
devyuvacha||10||
daityesh‍varena prahito balavan balasamvritah|
balannayasi mamevam tatah kim te karonyaham||11||
rishiruvacha||12||
ityuktah so'bhyadhavattamasuro dhunralochanah|
hunkarenaiva tam bhasma sa chakarambika tatah||13||
atha kruddham mahasainyamasuranam tathambika*|
vavarsha sayakaistikshnaistatha shaktiparash‍vadhaih||14||
tato dhutasatah kopatkritva nadam subhairavam|
papatasurasenayam sinho devyah svavahanah||15||
kansh‍chit karapraharena daityanasyena chaparan|
akranya* chadharenanyan‌* sa jaghana* mahasuran||16||
keshanchitpatayamasa nakhaih koshthani kesari*|
tatha talapraharena shiransi kritavan prithak||17||
vichchhinnabahushirasah kritastena tathapare|
papau cha rudhiram koshthadanyesham dhutakesarah||18||
kshanena tad‌balam sarvam kshayam nitam mahatmana|
tena kesarina devya vahanenatikopina||19||
shrutva tamasuram devya nihatam dhunralochanam|
balam cha kshayitam kritsnam devikesarina tatah||20||
chukopa daityadhipatih shumbhah prasphuritadharah|
ajnapayamasa cha tau chandamundau mahasurau||21||
he chanda he munda balairbahubhih* parivaritau|
tatra gachchhata gatva cha sa samaniyatam laghu||22||
kesheshvakrishya baddhva va yadi vah sanshayo yudhi|
tadasheshayudhaih sarvairasurairvinihanyatam||23||
tasyam hatayam dushtayam sinhe cha vinipatite|
shighramaganyatam baddhva grihitva tamathambikam||om||24||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
shumbhanishumbhasenanidhunralochanavadho nama shashtho'dhyayah||6||
uvacha 4, sh‍lokah 20, evam‌ 24,
evamaditah||412||

Siebtes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - saptamo'dhyayah

||shridurgasaptashati - saptamo'dhyayah||
chanda aura mundaka vadha
||dhyanam||
om dhyayeyam rat‍napithe shukakalapathitam shrinvatim shyamalan‌gim
nyastaikan‌ghrim saroje shashishakaladharam vallakim vadayantim|
kahlarabaddhamalam niyamitavilasachcholikam raktavastram
matan‌gim shan‍khapatram madhuramadhumadam chitrakodbhasibhalam||
"om" rishiruvacha||1||
ajnaptaste tato daityash‍chandamundapurogamah|
chaturan‍gabalopeta yayurabhyudyatayudhah||2||
dadrishuste tato devimishaddhasam vyavasthitam|
sinhasyopari shailendrashrin‌ge mahati kanchane||3||
te drisht‌va tam samadatumudyamam chakrurudyatah|
akrishtachapasidharastathanye tatsamipagah||4||
tatah kopam chakarochchairambika tanarin prati|
kopena chasya vadanam mashi*varnamabhuttada||5||
bhrukutikutilattasya lalataphalakaddrutam|
kali karalavadana vinishkrantasipashini||6||
vichitrakhat‌van‌gadhara naramalavibhushana|
dvipicharmaparidhana shushkamansatibhairava||7||
ativistaravadana jihvalalanabhishana|
nimagnaraktanayana nadapuritadin‌mukha||8||
sa vegenabhipatita ghatayanti mahasuran|
sainye tatra surarinamabhakshayata tad‌balam||9||
parshnigrahan‌kushagrahiyodhaghantasamanvitan|
samadayaikahastena mukhe chikshepa varanan||10||
tathaiva yodham turagai ratham sarathina saha|
nikshipya vaktre dashanaish‍charvayantya*tibhairavam||11||
ekam jagraha kesheshu grivayamatha chaparam|
padenakranya chaivanyamurasanyamapothayat||12||
tairmuktani cha shastrani mahastrani tathasuraih|
mukhena jagraha rusha dashanairmathitanyapi||13||
balinam tad balam sarvamasuranam duratmanam|
mamardabhakshayachchanyananyansh‍chatadayattatha||14||
asina nihatah kechitkechitkhat‌van‌gataditah*|
jagmurvinashamasura dantagrabhihatastatha||15||
kshanena tad balam sarvamasuranam nipatitam|
drisht‌va chando'bhidudrava tam kalimatibhishanam||16||
sharavarshairmahabhimairbhimakshim tam mahasurah|
chhadayamasa chakraish‍cha mundah kshiptaih sahasrashah||17||
tani chakranyanekani vishamanani tanmukham|
babhuryatharkabimbani subahuni ghanodaram||18||
tato jahasatirusha bhimam bhairavanadini|
kalikaralavaktrantardurdarshadashanojjvala||19||
utthaya cha mahasim ham devi chandamadhavata|
grihitva chasya kesheshu shirastenasinachchhinat*||20||
atha mundo'bhyadhavattam drisht‌va chandam nipatitam|
tamapyapatayadbhumau sa khadgabhihatam rusha||21||
hatashesham tatah sainyam drisht‌va chandam nipatitam|
mundam cha sumahaviryam disho bheje bhayaturam||22||
shirash‍chandasya kali cha grihitva mundameva cha|
praha prachandattahasamishramabhyetya chandikam||23||
maya tavatropahritau chandamundau mahapashu|
yuddhayajne svayam shumbham nishumbham cha hanishyasi||24||
rishiruvacha||25||
tavanitau tato drisht‌va chandamundau mahasurau|
uvacha kalim kalyani lalitam chandika vachah||26||
yasmachchandam cha mundam cha grihitva tvamupagata|
chamundeti tato loke khyata devi bhavishyasi||om||27||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
chandamundavadho nama saptamo'dhyayah||7||
uvacha 2, sh‍lokah 25, evam 27,
evamaditah||439||

Achtes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - ashtamo'dhyayah

||shridurgasaptashati - ashtamo'dhyayah||
raktabija-vadha
||dhyanam||
om arunam karunataran‌gitakshim
dhritapashan‌kushabanachapahastam|
animadibhiravritam mayukhai-
rahamityeva vibhavaye bhavanim||
"om" rishiruvacha||1||
chande cha nihate daitye munde cha vinipatite|
bahuleshu cha sainyeshu kshayiteshvasuresh‍varah||2||
tatah kopaparadhinachetah shumbhah pratapavan|
udyogam sarvasainyanam daityanamadidesha ha||3||
adya sarvabalairdaityah shadashitirudayudhah|
kambunam chaturashitirniryantu svabalairvritah||4||
kotiviryani panchashadasuranam kulani vai|
shatam kulani dhaunranam nirgachchhantu mamajnaya||5||
kalaka daurhrida mauryah kalakeyastathasurah|
yuddhaya sajja niryantu ajnaya tvarita mama||6||
ityajnapyasurapatih shumbho bhairavashasanah|
nirjagama mahasainyasahasrairbahubhirvritah||7||
ayantam chandika drisht‌va tatsainyamatibhishanam|
jyasvanaih purayamasa dharanigaganantaram||8||
tatah* sinho mahanadamativa kritavan nripa|
ghantasvanena tannadamambika* chopabrinhayat||9||
dhanurjyasinhaghantanam nadapuritadin‌mukha|
ninadairbhishanaih kali jigye vistaritanana||10||
tam ninadamupashrutya daityasainyaish‍chaturdisham|
devi sinhastatha kali saroshaih parivaritah||11||
etasminnantare bhupa vinashaya suradvisham|
bhavayamarasinhanamativiryabalanvitah||12||
brahmeshaguhavishnunam tathendrasya cha shaktayah|
sharirebhyo vinishkranya tadrupaish‍chandikam yayuh||13||
yasya devasya yadrupam yathabhushanavahanam|
tadvadeva hi tachchhaktirasuran yoddhumayayau||14||
hansayuktavimanagre sakshasutrakamandaluh|
ayata brahmanah shaktirbrahmani sabhidhiyate||15||
mahesh‍vari vrisharudha trishulavaradharini|
mahahivalaya prapta chandrarekhavibhushana||16||
kaumari shaktihasta cha mayuravaravahana|
yoddhumabhyayayau daityanambika guharupini||17||
tathaiva vaishnavi shaktirgarudopari sansthita|
shan‌khachakragadashan‌rgakhad‌gahastabhyupayayau||18||
yajnavarahamatulam* rupam ya bibhrato* hareh|
shaktih sapyayayau tatra varahim bibhrati tanum||19||
narasinhi nrisinhasya bibhrati sadrisham vapuh|
prapta tatra satakshepakshiptanakshatrasanhatih||20||
vajrahasta tathaivaindri gajarajopari sthita|
prapta sahasranayana yatha shakrastathaiva sa||21||
tatah parivritastabhirishano devashaktibhih|
hanyantamasurah shighram mama prityahachandikam||22||
tato devisharirattu vinishkrantatibhishana|
chandikashaktiratyugra shivashataninadini||23||
sa chaha dhunrajatilamishanamaparajita|
duta tvam gachchha bhagavan parsh‍vam shumbhanishumbhayoh||24||
bruhi shumbham nishumbham cha danavavatigarvitau|
ye chanye danavastatra yuddhaya samupasthitah||25||
trailokyamindro labhatam devah santu havirbhujah|
yuyam prayata patalam yadi jivitumichchhatha||26||
balavalepadatha chedbhavanto yuddhakan‌kshinah|
tadagachchhata tripyantu machchhivah pishitena vah||27||
yato niyukto dautyena taya devya shivah svayam|
shivadutiti loke'sminstatah sa khyatimagata||28||
te'pi shrutva vacho devyah sharvakhyatam mahasurah|
amarshapurita jagmuryatra* katyayani sthita||29||
tatah prathamamevagre sharashaktyrishtivrishtibhih|
vavarshuruddhatamarshastam devimamararayah||30||
sa cha tan prahitan bananchhulashaktiparash‍vadhan|
chichchheda lilayadhmatadhanurmuktairmaheshubhih||31||
tasyagratastatha kali shulapatavidaritan|
khat‌van‌gapothitansh‍charin kurvati vyacharattada||32||
kamandalujalakshepahataviryan hataujasah|
brahmani chakarochchhatrun yena yena sma dhavati||33||
mahesh‍vari trishulena tatha chakrena vaishnavi|
daityanjaghana kaumari tatha shaktyatikopana||34||
aindrikulishapatena shatasho daityadanavah|
peturvidaritah prithvyam rudhiraughapravarshinah||35||
tundapraharavidhvasta danshtragrakshatavakshasah|
varahamurtya nyapatansh‍chakrena cha vidaritah||36||
nakhairvidaritansh‍chanyan bhakshayanti mahasuran|
narasinhi chacharajau nadapurnadigambara||37||
chandattahasairasurah shivadutyabhidushitah|
petuh prithivyam patitanstansh‍chakhadatha sa tada||38||
iti matriganam kruddham mardayantam mahasuran|
drisht‌vabhyupayairvividhairneshurdevarisainikah||39||
palayanaparan drisht‌va daityan matriganarditan|
yoddhumabhyayayau kruddho raktabijo mahasurah||40||
raktabinduryada bhumau patatyasya shariratah|
samutpatati medinyam* tatpramanastadasurah||41||
yuyudhe sa gadapanirindrashaktya mahasurah|
tatash‍chaindri svavajrena raktabijamatadayat||42||
kulishenahatasyashu bahu* susrava shonitam|
samuttasthustato yodhastadrupastatparakramah||43||
yavantah patitastasya shariradraktabindavah|
tavantah purusha jatastadviryabalavikramah||44||
te chapi yuyudhustatra purusha raktasambhavah|
samam matribhiratyugrashastrapatatibhishanam||45||
punash‍cha vajrapatena kshatamasya shiro yada|
vavaha raktam purushastato jatah sahasrashah||46||
vaishnavi samare chainam chakrenabhijaghana ha|
gadaya tadayamasa aindri tamasuresh‍varam||47||
vaishnavichakrabhinnasya rudhirasravasambhavaih|
sahasrasho jagad‌vyaptam tatpramanairmahasuraih||48||
shaktya jaghana kaumari varahi cha tathasina|
mahesh‍vari trishulena raktabijam mahasuram||49||
sa chapi gadaya daityah sarva evahanat prithak|
matrih kopasamavishto raktabijo mahasurah||50||
tasyahatasya bahudha shaktishuladibhirbhuvi|
papata yo vai raktaughastenasanchhatasho'surah||51||
taish‍chasurasriksambhutairasuraih sakalam jagat|
vyaptamasittato deva bhayamajagmuruttamam||52||
tan vishannan suran drisht‌va chandika praha satvara|
uvacha kalim chamunde vistirnam* vadanam kuru||53||
machchhastrapatasambhutan raktabindunmahasuran|
raktabindoh pratichchha tvam vaktrenanena vegina*||54||
bhakshayanti chara rane tadutpannanmahasuran|
evamesha kshayam daityah kshinarakto gamishyati||55||
bhakshyamanastvaya chogra na chotpatsyanti chapare*|
ityuktva tam tato devi shulenabhijaghana tam||56||
mukhena kali jagrihe raktabijasya shonitam|
tato'savajaghanatha gadaya tatra chandikam||57||
na chasya vedanam chakre gadapato'lpikamapi|
tasyahatasya dehattu bahu susrava shonitam||58||
yatastatastadvaktrena chamunda sampratichchhati|
mukhe samudgata ye'sya raktapatanmahasurah||59||
tansh‍chakhadatha chamunda papau tasya cha shonitam|
devi shulena vajrena* banairasibhirrishtibhih||60||
jaghana raktabijam tam chamundapitashonitam|
sa papata mahiprishthe shas‍trasanghasamahatah*||61||
niraktash‍cha mahipala raktabijo mahasurah|
tataste harshamatulamavapustridasha nripa||62||
tesham matrigano jato nanartasrin‌madoddhatah||om||63||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
raktabijavadho namashtamo'dhyayah||8||
uvacha 1, ardhash‍lokah 1, sh‍lokah 61,
evam 63, evamaditah||502||

Neuntes Kapitel Devi Mahatmyam Durga Saptashati Devanagari navamo'dhyayah

||shridurgasaptashati - navamo'dhyayah||
nishumbha-vadha
||dhyanam||
om bandhukakanchananibham ruchirakshamalam
pashankushau cha varadam nijabahudandaih|
bibhranamindushakalabharanam trinetra-
mardhambikeshamanisham vapurashrayami||
"om" rajovacha||1||
vichitramidamakhyatam bhagavan bhavata mama|
devyash‍charitamahatmyam raktabijavadhashritam||2||
bhuyash‍chechchhanyaham shrotum raktabije nipatite|
chakara shumbho yatkarma nishumbhash‍chatikopanah||3||
rishiruvacha||4||
chakara kopamatulam raktabije nipatite|
shumbhasuro nishumbhash‍cha hateshvanyeshu chahave||5||
hanyamanam mahasainyam vilokyamarshamudvahan|
abhyadhavannishumbho'tha mukhyayasurasenaya||6||
tasyagratastatha prishthe parsh‍vayosh‍cha mahasurah|
sandashtaushthaputah kruddha hantum devimupayayuh||7||
ajagama mahaviryah shumbho'pi svabalairvritah|
nihantum chandikam kopatkritva yuddham tu matribhih||8||
tato yuddhamativasiddevya shumbhanishumbhayoh|
sharavarshamativogram meghayoriva varshatoh||9||
chichchhedastanchharanstabhyam chandika svasharotkaraih*|
tadayamasa chan‌geshu shastraughairasuresh‍varau||10||
nishumbho nishitam khad‌gam charma chadaya suprabham|
atadayanmurdhni sinham devya vahanamuttamam||11||
tadite vahane devi kshuraprenasimuttamam|
nishumbhasyashu chichchheda charma chapyashtachandrakam||12||
chhinne charmani khad‌ge cha shaktim chikshepa so'surah|
tamapyasya dvidha chakre chakrenabhimukhagatam||13||
kopadhmato nishumbho'tha shulam jagraha danavah|
ayatam* mushtipatena devi tachchapyachurnayat||14||
avidhyatha* gadam so'pi chikshepa chandikam prati|
sapi devya trishulena bhinna bhasmatvamagata||15||
tatah parashuhastam tamayantam daityapun‌gavam|
ahatya devi banaughairapatayata bhutale||16||
tasminnipatite bhumau nishumbhe bhimavikrame|
bhrataryativa sankruddhah prayayau hantumambikam||17||
sa rathasthastathatyuchchairgrihitaparamayudhaih|
bhujairashtabhiratulairvyapyashesham babhau nabhah||18||
tamayantam samalokya devi shan‌khamavadayat|
jyashabdam chapi dhanushash‍chakarativa duhsaham||19||
purayamasa kakubho nijaghantasvanena cha|
samastadaityasainyanam tejovadhavidhayina||20||
tatah sinho mahanadaistyajitebhamahamadaih|
purayamasa gaganam gam tathaiva* disho dasha||21||
tatah kali samutpatya gaganam kshmamatadayat|
karabhyam tanninadena praksvanaste tirohitah||22||
attattahasamashivam shivaduti chakara ha|
taih shabdairasurastresuh shumbhah kopam param yayau||23||
duratmanstishtha tishtheti vyajaharambika yada|
tada jayetyabhihitam devairakashasansthitaih||24||
shumbhenagatya ya shaktirmukta jvalatibhishana|
ayanti vahnikutabha sa nirasta maholkaya||25||
sinhanadena shumbhasya vyaptam lokatrayantaram|
nirghatanihsvano ghoro jitavanavanipate||26||
shumbhamuktanchharan‍devi shumbhastatprahitanchharan|
chichchheda svasharairugraih shatasho'tha sahasrashah||27||
tatah sa chandika kruddha shulenabhijaghana tam|
sa tadabhihato bhumau murchchhito nipapata ha||28||
tato nishumbhah samprapya chetanamattakarmukah|
ajaghana sharairdevim kalim kesarinam tatha||29||
punash‍cha kritva bahunamayutam danujesh‍varah|
chakrayudhena ditijash‍chhadayamasa chandikam||30||
tato bhagavati kruddha durga durgartinashini|
chichchheda tani chakrani svasharaih sayakansh‍cha tan||31||
tato nishumbho vegena gadamadaya chandikam|
abhyadhavata vai hantum daityasenasamavritah||32||
tasyapatata evashu gadam chichchheda chandika|
khad‌gena shitadharena sa cha shulam samadade||33||
shulahastam samayantam nishumbhamamarardanam|
hridi vivyadha shulena vegaviddhena chandika||34||
bhinnasya tasya shulena hridayannihsrito'parah|
mahabalo mahaviryastishtheti purusho vadan||35||
tasya nishkramato devi prahasya svanavattatah|
shirashchichchheda khad‌‍gena tato'savapatadbhuvi||36||
tatah sinhash‍chakhadogram* danshtrakshunnashirodharan|
asuranstanstatha kali shivaduti tathaparan||37||
kaumarishaktinirbhinnah kechinneshurmahasurah|
brahmanimantraputena toyenanye nirakritah||38||
mahesh‍varitrishulena bhinnah petustathapare|
varahitundaghatena kechichchurnikrita bhuvi||39||
khandam* khandam cha chakrena vaishnavya danavah kritah|
vajrena chaindrihastagravimuktena tathapare||40||
kechidvineshurasurah kechinnashta mahahavat|
bhakshitash‍chapare kalishivadutinrigadhipaih||om||41||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
nishumbhavadho nama navamo'dhyayah||9||
uvacha 2, sh‍lokah 39, evam 41,
evamaditah||543||

Zehntes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - dashamo'dhyayah

||shridurgasaptashati - dashamo'dhyayah||
shumbha-vadha
||dhyanam||
om uttaptahemaruchiram ravichandravahni-
netram dhanushsharayutan‌kushapashashulam|
ranyairbhujaish‍cha dadhatim shivashaktirupam
kamesh‍varim hridi bhajami dhritendulekham||
"om" rishiruvacha||1||
nishumbham nihatam drisht‌va bhrataram pranasammitam|
hanyamanam balam chaiva shumbhah kruddho'bravidvachah||2||
balavalepaddushte* tvam ma durge garvamavaha|
anyasam balamashritya yuddhyase yatimanini||3||
devyuvacha||4||
ekaivaham jagatyatra dvitiya ka mamapara|
pashyaita dushta mayyeva vishantyo madvibhutayah*||5||
tatah samastasta devyo brahmanipramukha layam|
tasya devyastanau jagmurekaivasittadambika||6||
devyuvacha||7||
aham vibhutya bahubhiriha rupairyadasthita|
tatsanhritam mayaikaiva tishthanyajau sthiro bhava||8||
rishiruvacha||9||
tatah pravavrite yuddham devyah shumbhasya chobhayoh|
pashyatam sarvadevanamasuranam cha darunam||10||
sharavarshaih shitaih shastraistathastraish‍chaiva darunaih|
tayoryuddhamabhudbhuyah sarvalokabhayankaram||11||
divyanyastrani shatasho mumuche yanyathambika|
babhanja tani daityendrastatpratighatakartribhih||12||
muktani tena chastrani divyani paramesh‍vari|
babhanja lilayaivograhu*n‌karochcharanadibhih||13||
tatah sharashatairdevimachchhadayata so'surah|
sapi* tatkupita devi dhanush‍chichchheda cheshubhih||14||
chhinne dhanushi daityendrastatha shaktimathadade|
chichchheda devi chakrena tamapyasya kare sthitam||15||
tatah khad‌gamupadaya shatachandram cha bhanumat|
abhyadhavattada* devim daityanamadhipesh‍varah||16||
tasyapatata evashu khad‌gam chichchheda chandika|
dhanurmuktaih shitairbanaish‍charma charkakaramalam*||17||
hatash‍vah sa tada daityash‍chhinnadhanva visarathih|
jagraha mud‌garam ghoramambikanidhanodyatah||18||
chichchhedapatatastasya mud‌garam nishitaih sharaih|
tathapi so'bhyadhavattam mushtimudyanya vegavan||19||
sa mushtim patayamasa hridaye daityapun‌gavah|
devyastam chapi sa devi talenorasyatadayat||20||
talapraharabhihato nipapata mahitale|
sa daityarajah sahasa punareva tathotthitah||21||
utpatya cha pragrihyochchairdevim gaganamasthitah|
tatrapi sa niradhara yuyudhe tena chandika||22||
niyuddham khe tada daityash‍chandika cha parasparam|
chakratuh prathamam siddhamunivismayakarakam||23||
tato niyuddham suchiram kritva tenambika saha|
utpatya bhramayamasa chikshepa dharanitale||24||
sa kshipto dharanim prapya mushtimudyanya vegitah*|
abhyadhavata dushtatma chandikanidhanechchhaya||25||
tamayantam tato devi sarvadaityajanesh‍varam|
jagatyam patayamasa bhittva shulena vakshasi||26||
sa gatasuh papatorvyam devishulagravikshatah|
chalayan sakalam prithvim sabdhidvipam saparvatam||27||
tatah prasannamakhilam hate tasmin duratmani|
jagatsvasthyamativapa nirmalam chabhavannabhah||28||
utpatameghah solka ye pragasanste shamam yayuh|
sarito margavahinyastathasanstatra patite||29||
tato devaganah sarve harshanirbharamanasah|
babhuvurnihate tasmin gandharva lalitam jaguh||30||
avadayanstathaivanye nanritush‍chapsaroganah|
vavuh punyastatha vatah suprabho'bhuddivakarah||31||
jajvalush‍chagnayah shantah shanta digjanitasvanah||om||32||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
shumbhavadho nama dashamo'dhyayah||10||
uvacha 4, ardhash‍lokah 1, sh‍lokah 27,
evam 32, evamaditah||575||

Elftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari ekadasho'dhyayah

||shridurgasaptashati - ekadasho'dhyayah||
devataom dvara devi ki satuti tatha devi dvara devataom ko varadana
||dhyanam||
om balaravidyutimindukiritam tun‌gakucham nayanatrayayuktam|
smeramukhim varadan‌kushapashabhitikaram prabhaje bhuvaneshim||
"om" rishiruvacha||1||
devya hate tatra mahasurendre
sendrah sura vahnipurogamastam|
katyayanim tushtuvurishtalabhad*
vikashivaktrabjavikashitashah*||2||
devi prapannartihare prasida
prasida matarjagato'khilasya|
prasida vish‍vesh‍vari pahi vish‍vam
tvamish‍vari devi characharasya||3||
adharabhuta jagatastvameka
mahisvarupena yatah sthitasi|
apam svarupasthitaya tvayaita-
dapyayate kritsnamalan‌ghyavirye||4||
tvam vaishnavi shaktiranantavirya
vish‍vasya bijam paramasi maya|
sammohitam devi samastametat
tvam vai prasanna bhuvi muktihetuh||5||
vidyah samastastava devi bhedah
striyah samastah sakala jagatsu|
tvayaikaya puritamambayaitat
ka te stutih stavyapara paroktih||6||
sarvabhuta yada devi svargamukti*pradayini|
tvam stuta stutaye ka va bhavantu paramoktayah||7||
sarvasya buddhirupena janasya hridi sansthite|
svargapavargade devi narayani namo'stu te||8||
kalakashthadirupena parinamapradayini|
vish‍vasyoparatau shakte narayani namo'stu te||9||
sarvaman‌galamann‌galye* shive sarvarthasadhike|
sharanye tryambake gauri narayani namo'stu te||10||
srishtisthitivinashanam shaktibhute sanatani|
gunashraye gunamaye narayani namo'stu te||11||
sharanagatadinartaparitranaparayane|
sarvasyartihare devi narayani namo'stu te||12||
hansayuktavimanasthe brahmanirupadharini|
kaushambhahksharike devi narayani namo'stu te||13||
trishulachandrahidhare mahavrishabhavahini|
mahesh‍varisvarupena narayani namo'stu te||14||
mayurakukkutavrite mahashaktidhare'naghe|
kaumarirupasansthane narayani namo'stu te||15||
shan‌khachakragadashan‌rgagrihitaparamayudhe|
prasida vaishnavirupe narayani namo'stu te||16||
grihitogramahachakre danshtroddhritavasundhare|
varaharupini shive narayani namo'stu te||17||
nrisinharupenogrena hantum daityan kritodyame|
trailokyatranasahite narayani namo'stu te||18||
kiritini mahavajre sahasranayanojjvale|
vritrapranahare chaindri narayani namo'stu te||19||
shivadutisvarupena hatadaityamahabale|
ghorarupe maharave narayani namo'stu te||20||
danshtrakaralavadane shiromalavibhushane|
chamunde mundamathane narayani namo'stu te||21||
lakshmi lajje mahavidye shraddhe pushtisvadhe* dhruve|
maharatri* maha'vidye* narayani namo'stu te||22||
medhe sarasvati vare bhuti babhravi tamasi|
niyate tvam prasideshe narayani namo'stu te*||23||
sarvasvarupe sarveshe sarvashaktisamanvite|
bhayebhyastrahi no devi durge devi namo'stu te||24||
etatte vadanam saunyam lochanatrayabhushitam|
patu nah sarvabhitibhyah katyayani namo'stu te||25||
jvalakaralamatyugramasheshasurasudanam|
trishulam patu no bhiterbhadrakali namo'stu te||26||
hinasti daityatejansi svanenapurya ya jagat|
sa ghanta patu no devi papebhyo'nah sutaniva||27||
asurasrigvasapan‌kacharchitaste karojjvalah|
shubhaya khad‌go bhavatu chandike tvam nata vayam||28||
roganasheshanapahansi tushta
rushta* tu kaman sakalanabhishtan|
tvamashritanam na vipannaranam
tvamashrita hyashrayatam prayanti||29||
etatkritam yatkadanam tvayadya
dharmadvisham devi mahasuranam|
rupairanekairbahudhatmamurtim
kritvambike tatprakaroti kanya||30||
vidyasu shastreshu vivekadipe-
shvadyeshu vakyeshu cha ka tvadanya|
mamatvagarte'timahandhakare
vibhramayatyetadativa vish‍vam||31||
rakshansi yatrogravishash‍cha naga
yatrarayo dasyubalani yatra|
davanalo yatra tathabdhimadhye
tatra sthita tvam paripasi vish‍vam||32||
vish‍vesh‍vari tvam paripasi vish‍vam
vish‍vatmika dharayasiti vish‍vam|
vish‍veshavandya bhavati bhavanti
vish‍vashraya ye tvayi bhaktinanrah||33||
devi prasida paripalaya no'ribhite-
rnityam yathasuravadhadadhunaiva sadyah|
papani sarvajagatam prashamam* nayashu
utpatapakajanitansh‍cha mahopasargan||34||
pranatanam prasida tvam devi vish‍vartiharini|
trailokyavasinamid‍ye lokanam varada bhava||35||
devyuvacha||36||
varadaham suragana varam yanmanasechchhatha|
tam vrinudhvam prayachchhami jagatamupakarakam||37||
deva uchuh||38||
sarvabadhaprashamanam trailokyasyakhilesh‍vari|
evameva tvaya karyamasmadvairivinashanam||39||
devyuvacha||40||
vaivasvate'ntare prapte ashtavinshatime yuge|
shumbho nishumbhash‍chaivanyavutpatsyete mahasurau||41||
nandagopagrihe* jata yashodagarbhasambhava|
tatastau nashayishyami vindhyachalanivasini||42||
punarapyatiraudrena rupena prithivitale|
avatirya hanishyami vaiprachittanstu danavan||43||
bhakshayantyash‍cha tanugran vaiprachittanmahasuran|
rakta danta bhavishyanti dadimikusumopamah||44||
tato mam devatah svarge martyaloke cha manavah|
stuvanto vyaharishyanti satatam raktadantikam||45||
bhuyash‍cha shatavarshikyamanavrishtyamanambhasi|
munibhih sanstuta bhumau sambhavishyanyayonija||46||
tatah shatena netranam nirikshishyami yanmunin|
kirtayishyanti manujah shatakshimiti mam tatah||47||
tato'hamakhilam lokamatmadehasamudbhavaih|
bharishyami surah shakairavrishteh pranadharakaih||48||
shakambhariti vikhyatim tada yasyanyaham bhuvi|
tatraiva cha vadhishyami durgamakhyam mahasuram||49||
durga deviti vikhyatam tanme nama bhavishyati|
punash‍chaham yada bhimam rupam kritva himachale||50||
rakshansi* bhakshayishyami muninam tranakaranat|
tada mam munayah sarve stoshyantyananramurtayah||51||
bhima deviti vikhyatam tanme nama bhavishyati|
yadarunakhyastrailokye mahabadham karishyati||52||
tadaham bhramaram rupam kritva'sankhyeyashat‌padam|
trailokyasya hitarthaya vadhishyami mahasuram||53||
bhramariti cha mam lokastada stoshyanti sarvatah|
ittham yada yada badha danavottha bhavishyati||54||
tada tadavatiryaham karishyanyarisankshayam||om||55||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
devyah stutirnamaikadasho'dhyayah||11||
uvacha 4, ardhash‍lokah 1, sh‍lokah 50,
evam 55, evamaditah||630||

Zwölftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari dvadasho'dhyayah

||shridurgasaptashati - dvadasho'dhyayah||
devi-charitrom ke patha ka mahatmya
||dhyanam||
om vidyuddamasamaprabham nrigapatiskandhasthitam bhishanam
kanyabhih karavalakhetavilasaddhastabhirasevitam|
hastaish‍chakragadasikhetavishikhansh‍chapam gunam tarjanim
bibhranamanalatmikam shashidharam durgam trinetram bhaje||
"om" devyuvacha||1||
ebhih stavaish‍cha mam nityam stoshyate yah samahitah|
tasyaham sakalam badham nashayishyanyasanshayam*||2||
madhukaitabhanasham cha mahishasuraghatanam|
kirtayishyanti ye tadvad vadham shumbhanishumbhayoh||3||
ashtanyam cha chaturdashyam navanyam chaikachetasah|
shroshyanti chaiva ye bhaktya mama mahatmyamuttamam||4||
na tesham dushkritam kinchid dushkritottha na chapadah|
bhavishyati na daridryam na chaiveshtaviyojanam||5||
shatruto na bhayam tasya dasyuto va na rajatah|
na shastranalatoyaughatkadachitsambhavishyati||6||
tasmanmamaitanmahatmyam pathitavyam samahitaih|
shrotavyam cha sada bhaktya param svastyayanam hi tat||7||
upasarganasheshanstu mahamarisamudbhavan|
tatha trividhamutpatam mahatmyam shamayenmama||8||
yatraitatpathyate sanyan‌nityamayatane mama|
sada na tadvimokshyami sannidhyam tatra me sthitam||9||
balipradane pujayamagnikarye mahotsave|
sarvam mamaitachcharitamuchcharyam shravyameva cha||10||
janata'janata vapi balipujam tatha kritam|
pratichchhishyanyaham* pritya vahnihomam tatha kritam||11||
sharatkale mahapuja kriyate ya cha varshiki|
tasyam mamaitanmahatmyam shrutva bhaktisamanvitah||12||
sarvabadha*vinirmukto dhanadhanyasutanvitah|
manushyo matprasadena bhavishyati na sanshayah||13||
shrutva mamaitanmahatmyam tatha chotpattayah shubhah|
parakramam cha yuddheshu jayate nirbhayah puman||14||
ripavah sankshayam yanti kalyanam chopapadyate|
nandate cha kulam punsam mahatmyam mama shrinvatam||15||
shantikarmani sarvatra tatha duhsvapnadarshane|
grahapidasu chograsu mahatmyam shrinuyanmama||16||
upasargah shamam yanti grahapidash‍cha darunah|
duhsvapnam cha nribhirdrishtam susvapnamupajayate||17||
balagrahabhibhutanam balanam shantikarakam|
sanghatabhede cha nrinam maitrikaranamuttamam||18||
durvrittanamasheshanam balahanikaram param|
rakshobhutapishachanam pathanadeva nashanam||19||
sarvam mamaitanmahatmyam mama sannidhikarakam|
pashupushparghyadhupaish‍cha gandhadipaistathottamaih||20||
vipranam bhojanairhomaih prokshaniyairaharnisham|
anyaish‍cha vividhairbhogaih pradanairvatsarena ya||21||
pritirme kriyate sasmin sakritsucharite shrute|
shrutam harati papani tatharogyam prayachchhati||22||
raksham karoti bhutebhyo janmanam kirtanam mama|
yuddheshu charitam yanme dushtadaityanibarhanam||23||
tasminchhrute vairikritam bhayam punsam na jayate|
yushmabhih stutayo yash‍cha yash‍cha brahmarshibhihkritah||24||
brahmana cha kritastastu prayachchhanti shubham matim|
aranye prantare vapi davagniparivaritah||25||
dasyubhirva vritah shunye grihito vapi shatrubhih|
sinhavyaghranuyato va vane va vanahastibhih||26||
rajna kruddhena chajnapto vadhyo bandhagato'pi va|
aghurnito va vatena sthitah pote maharnave||27||
patatsu chapi shastreshu sangrame bhrishadarune|
sarvabadhasu ghorasu vedanabhyardito'pi va||28||
smaranmamaitachcharitam naro muchyeta sankatat|
mama prabhavatsinhadya dasyavo vairinastatha||29||
duradeva palayante smaratash‍charitam mama||30||
rishiruvacha||31||
ityuktva sa bhagavati chandika chandavikrama||32||
pashyatameva* devanam tatraivantaradhiyata|
te'pi deva niratan‌kah svadhikaran yatha pura||33||
yajnabhagabhujah sarve chakrurvinihatarayah|
daityash‍cha devya nihate shumbhe devaripau yudhi||34||
jagadvidhvansini tasmin mahogre'tulavikrame|
nishumbhe cha mahavirye sheshah patalamayayuh||35||
evam bhagavati devi sa nityapi punah punah|
sambhuya kurute bhupa jagatah paripalanam||36||
tayaitanmohyate vish‍vam saiva vish‍vam prasuyate|
sa yachita cha vijnanam tushta riddhim prayachchhati||37||
vyaptam tayaitatsakalam brahmandam manujesh‍vara|
mahakalya mahakale mahamarisvarupaya||38||
saiva kale mahamari saiva srishtirbhavatyaja|
sthitim karoti bhutanam saiva kale sanatani||39||
bhavakale nrinam saiva lakshmirvriddhiprada grihe|
saivabhave tatha'lakshmirvinashayopajayate||40||
stuta sampujita pushpairdhupagandhadibhistatha|
dadati vittam putransh‍cha matim dharme gatim* shubham||om||41||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
phalastutirnama dvadasho'dhyayah||12||
uvacha 2, ardhash‍lokau 2, sh‍lokah 37,
evam 41, evamaditah||671||

Dreizehntes KapitelDevi Mahatmyam Durga Saptashati Devanagari - trayodasho'dhyayah

||shridurgasaptashati - trayodasho'dhyayah||
suratha aura vaishya ko devi ka varadana
||dhyanam||
om balarkamandalabhasam chaturbahum trilochanam|
pashan‌kushavarabhitirdharayantim shivam bhaje||
"om" rishiruvacha||1||
etatte kathitam bhupa devimahatmyamuttamam|
evamprabhava sa devi yayedam dharyate jagat||2||
vidya tathaiva kriyate bhagavadvishnumayaya|
taya tvamesha vaish‍yash‍cha tathaivanye vivekinah||3||
mohyante mohitash‍chaiva mohameshyanti chapare|
tamupaihi maharaja sharanam paramesh‍varim||4||
aradhita saiva nrinam bhogasvargapavargada||5||
markandeya uvacha||6||
iti tasya vachah shrutva surathah sa naradhipah||7||
pranipatya mahabhagam tanrishim shansitavratam|
nirvinno'timamatvena rajyapaharanena cha||8||
jagama sadyastapase sa cha vaishyo mahamune|
sandarshanarthamambaya nadipulinasansthitah||9||
sa cha vaishyastapastepe devisuktam param japan|
tau tasmina puline devyah kritva murtim mahimayim||10||
arhanam chakratustasyah pushpadhupagnitarpanaih|
niraharau yataharau tanmanaskau samahitau||11||
dadatustau balim chaiva nijagatrasrigukshitam|
evam samaradhayatostribhirvarshairyatatmanoh||12||
paritushta jagaddhatri pratyaksham praha chandika||13||
devyuvacha||14||
yatprarthyate tvaya bhupa tvaya cha kulanandana|
mattastatprapyatam sarvam paritushta dadami tat||15||
markandeya uvacha||16||
tato vavre nripo rajyamavibhransh‍yanyajanmani|
atraiva cha nijam rajyam hatashatrubalam balat||17||
so'pi vaish‍yastato jnanam vavre nirvinnamanasah|
mametyahamiti prajnah san‌gavichyutikarakam||18||
devyuvacha||19||
svalpairahobhirnripate svam rajyam prapsyate bhavan||20||
hatva ripunaskhalitam tava tatra bhavishyati||21||
nritash‍cha bhuyah samprapya janma devadvivasvatah||22||
savarniko nama* manurbhavan bhuvi bhavishyati||23||
vaish‍yavarya tvaya yash‍cha varo'smatto'bhivanchhitah||24||
tam prayachchhami sansiddhyai tava jnanam bhavishyati||25||
markandeya uvacha||26||
iti dattva tayordevi yathabhilashitam varam||27||
babhuvantarhita sadyo bhaktya tabhyamabhishtuta|
evam devya varam labdhva surathah kshatriyarshabhah||28||
suryajjanma samasadya savarnirbhavita manuh||29||
evam devya varam labdhva surathah kshatriyarshabhah
suryajjanma samasadya savarnirbhavita manuh||klim om||
iti shrimarkandeyapurane savarnike manvantare devimahatmye
surathavaishyayorvarapradanam nama trayodasho'dhyayah||13||
uvacha 6, ardhash‍lokah 11, sh‍lokah 12,
evam 29, evamaditah||700||
samasta uvachamantrah 57, ardhash‍lokah 42,
sh‍lokah 535, avadanani||66||

Siehe auch


Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: