Punarvasu: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 8: Zeile 8:
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः | शिष्येभ्यो दत्तवान्षड्भ्यः सर्वभूतानुकम्पया || 1.30 ||
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः | शिष्येभ्यो दत्तवान्षड्भ्यः सर्वभूतानुकम्पया || 1.30 ||


अग्निवेशश्च भेलश्च जतूकर्णः पराशरः |हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः || 1.31 ||
अग्निवेशश्च भेलश्च जतूकर्णः पराशरः | हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः || 1.31 ||
 
atha maitrīparaḥ puṇyam āyurvedaṃ punarvasuḥ | śiṣyebhyo dattavān ṣaḍbhyaḥ sarva-bhūtānukampayā || 1.30 ||
 
agniveśaś ca bhelaś ca jatūkarṇaḥ parāśaraḥ | hārītaḥ kṣārapāṇiś ca jagṛhus tan muner vacaḥ || 1.31 ||
 


==Siehe auch==   
==Siehe auch==   

Version vom 10. Februar 2013, 18:42 Uhr

Punarvasu (Sanskrit: पुनर्वसु punarvasu adj. u. m.) Güter (Vasu) wiederbringend; Name des 7. Mondhauses (Nakshatra); ein Name für Vishnu oder Shiva; ein Beiname des Weisen Atreya, der gemäß der Tradition Agnivesha und fünf weiteren Schülern die Charaka Samhita gelehrt hat.


Ayurveda: Charaka Samhita

In der Charaka Samhita (Sutra Sthana 1.30-31) werden die sechs Schüler Punarvasus (Atreyas) genannt:

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः | शिष्येभ्यो दत्तवान्षड्भ्यः सर्वभूतानुकम्पया || 1.30 ||

अग्निवेशश्च भेलश्च जतूकर्णः पराशरः | हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः || 1.31 ||

atha maitrīparaḥ puṇyam āyurvedaṃ punarvasuḥ | śiṣyebhyo dattavān ṣaḍbhyaḥ sarva-bhūtānukampayā || 1.30 ||

agniveśaś ca bhelaś ca jatūkarṇaḥ parāśaraḥ | hārītaḥ kṣārapāṇiś ca jagṛhus tan muner vacaḥ || 1.31 ||


Siehe auch