Narasimha Bija Mala Stotram

Aus Yogawiki

Narasimha Bija Mala Stotram ist auch als Narasimha Dvatrimshat (dvātriṃśat - द्वात्रिंशत् = 32) Bija Mala (mālā) Stotram bekannt. Dieses Stotra wird dem Weisen Bharadvaja (auch Bhardwaja) zugeschrieben. Dieses Stotram lobt Lord Narasimha und seine verschiedenen Attribute. Jede der Strophen endet mit den drei Bija Mantras von Narasimha, und daher wird es das Narasimha Dvatrimshat Bija Mala Stotram genannt, eine Hymne, die aus 32 Strophen zusammen mit einer Girlande (Mala) aus Bija Mantras besteht. Das Rezitieren dieses Stotrams soll dem Verehrer Freiheit von Leiden, Erfüllung materieller Wünsche sowie Erlösung gewähren. Nachfolgend der Text des Stotrams in IAST und in Devanagari:

nṛsiṁha dvātriṃśat bīja mālā stotraṃ Text in IAST:

udgītāḍhyaṃ mahābhīmaṃ
trinetrañcogra vigraham |
ujjvalaṃ taṃ śriyājuṣṭaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 1 ||
granthānta vedyaṃ deveśaṃ
gaganāśraya vigraham |
garjanātrasta viśvāṇḍam
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 2 ||
vīthihotrekṣaṇam vīram
vipakṣakṣaya dīkṣitam |
viśvaṃbaraṃ virūpākṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 3 ||
raṅganāthaṃ dayānāthaṃ
dīnabandhuṃ jagadgurum |
raṇakolāhalaṃ dhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 4 ||
mantrarājāsanārūḍhaṃ
mārtāṇḍojjvala tejasam |
maṇiratna kirīṭāḍhyam
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 5 ||
hāhāhūhvādi gandharvaiḥ
stūyamāna padāmbujam |
ugrarūpdharaṃ devaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 6 ||
vidhi veda pradaṃ vīraṃ
vighna nāśaṃ ramāpatim |
vajra khaḍga dharaṃ dhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 7 ||
viṣṇu śabdha dala stambhaṃ
duṣṭa rākṣasa nāśanam |
durnirīkṣaṃ durādharṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 8 ||
jvalat pāvaka saṅkāśaṃ
jvālāmālā mukhāṃbujam |
dāridrya nāśanaṃ śrī taṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 9 ||
laṃ bījaṃ devatā nāthaṃ
dīrghavṛtta mahābhujam |
lakṣmyāliṅgita vakṣaskaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 10 ||
tantrībhūja jagat kṛtsnaṃ
dharma vaikuṇṭha nāyakam |
mantra jāpaka sānnidhyaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 11 ||
sarvāṇḍa kośa mālāḍhyaṃ
sarvāṇḍāntara vāsinam |
aṣṭāsya kaṇṭha bheraṇḍaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 12 ||
tomarāṅkuśa vajrāṇāṃ
sama daṃṣṭrair mukhaiḥ sthitam |
śatru kṣayakaram vyāghraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 13 ||
muni mānasa sañcāraṃ
bhukti mukti phalapradam |
hayāsyaṃ jñāna dātāraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 14 ||
kaṃ śabda kaṅkaṇopetam
kamalāyata locanam |
sarvaiśvarya pradaṃ kroḍaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 15 ||
nṛloka rakṣaṇa paraṃ
bhūtoccāṭana tatparam |
āñjaneya mukhaṃ vīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 16 ||
sita varṇam dīrgha nāsaṃ
nāgābharaṇa bhūṣitam |
garuḍāsyaṃ mahādhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 17 ||
mhaṃ mhaṃ mhaṃ śabda sahitam
mānavārādhanotsukam |
bhallūka vaktraṃ bhītighnaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 18 ||
bhīmākṣa nāsikopetaṃ
veda grahaṇa tatparam |
dharaṇīdhṛta mutsaṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 19 ||
ṣaḍvaktra pūjitaṅghryabjaṃ
dhṛṣṭakoddhṛta maṇḍalam |
komalāṅgaṃ mahāsatvaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 20 ||
ṇaṃkāra kiṅkiṇī jālaṃ
jñāna mūrtiṃ dharāpatim |
varāhāṅgaṃ mudārāṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 21 ||
bhayaghnaṁ sarva bhūtānāṃ
prahlādābhīṣṭa dāyinam |
nṛsiṁha stambha saṃbodhyaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 22 ||
dravya yācñāparaṃ vipraṃ
bali mānamuṣaṃ harim |
vāmanam rūpam āsthāya
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 23 ||
mṛtyu rūpam kṣatriyāṇāṃ
mugdha snigdha mukhāṃbujam |
jāmadagnyaṃ paraṃ devaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 24 ||
dyuṃ śabda yukta kodaṇḍaṃ
duṣṭa rāvaṇa mardanam |
rāmam kamalapatrākṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 25 ||
mṛdaṅga gīta praṇava-
śravaṇāsakta mānasam |
balarāmaṃ haladharaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 26 ||
dyuṃ dyuṃ dyuṃ dyuṃ veṇu nādaṃ
brahma rudrādi sevitam |
yaśodā tanayaṃ kṛṣṇaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 27 ||
nalinākṣaṃ agnirūpaṃ
mleccha nāśana tatparam |
jvālā mālā pūritāṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 28 ||
mānāyakaṃ mahāsatvaṃ
mamābhīṣṭa pradāyakam |
mad rakṣaṇa paraṃ śāntaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 29 ||
mṛtyu ṭaṅkāra saṃyuktaṃ
śārṅgadhanvāna mīśvaram |
sad vastrā bharaṇōpetaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 30 ||
yannāma smaraṇāt sarva
bhūta vetāla rākṣasāḥ |
śatravaḥ pralayaṃ yānti
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 31 ||
haṃ bījaṃ nādaṃ sarveśaṃ
śaraṇaṃ varayāmyaham |
upāyabhūtaṃ lakṣmīśaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 32 ||
phala śrutiḥ
bharadvāja kṛtaṃ stotraṃ
mantrajārṇava saṃbhavam |
sakṛt paṭhana mātreṇa
sarva duḥkha vināśanam || 1 ||
rāja vaśyaṃ jagad vaśyaṃ
sarva vaśyaṃ bhaved dhruvam |
bhūta preta piśācādi
vyādhi durbhikṣa taskarāḥ || 2 ||
dūrādeva praṇaśyanti
satyaṃ satyaṃ na saṃśayaḥ |
vidyārthī labhate vidyāṃ
dhanārthī labhate dhanam || 3 ||
sarvārthī sarvam āpnoti
mokṣārthī mokṣam āpnuyāt |
yaṃ yaṃ kāmayate cittaṃ
taṃ taṃ prāpnoti niścayam || 4 ||
iti śrī bharadvāja muni kṛtam
śrī nṛsiṁha dvātriṃśat bīja mālā stotraṃ saṃpūrṇaṃ


Text in Devanagari:

॥ श्री नृसिṁह द्वात्रिंशत् बीज माला स्तोत्रं ॥

उद्गीताढ्यं महाभीमं
त्रिनेत्रञ्चोग्र विग्रहम् ।
उज्ज्वलं तं श्रियाजुष्टं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥
ग्रन्थान्त वेद्यं देवेशं
गगनाश्रय विग्रहम् ।
गर्जनात्रस्त विश्वाण्डम्
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥
वीथिहोत्रेक्षणम् वीरम्
विपक्षक्षय दीक्षितम् ।
विश्वंबरं विरूपाक्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥
रङ्गनाथं दयानाथं
दीनबन्धुं जगद्गुरुम् ।
रणकोलाहलं धीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ४ ॥
मन्त्रराजासनारूढं
मार्ताण्डोज्ज्वल तेजसम् ।
मणिरत्न किरीटाढ्यम्
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ५ ॥
हाहाहूह्वादि गन्धर्वैः
स्तूयमान पदाम्बुजम् ।
उग्ररूप्धरं देवं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ६ ॥
विधि वेद प्रदं वीरं
विघ्न नाशं रमापतिम् ।
वज्र खड्ग धरं धीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ७ ॥
विष्णु शब्ध दल स्तम्भं
दुष्ट राक्षस नाशनम् ।
दुर्निरीक्षं दुराधर्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ८ ॥
ज्वलत् पावक सङ्काशं
ज्वालामाला मुखांबुजम् ।
दारिद्र्य नाशनं श्री तं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ९ ॥
लं बीजं देवता नाथं
दीर्घवृत्त महाभुजम् ।
लक्ष्म्यालिङ्गित वक्षस्कं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १० ॥
तन्त्रीभूज जगत् कृत्स्नं
धर्म वैकुण्ठ नायकम् ।
मन्त्र जापक सान्निध्यं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ११ ॥
सर्वाण्ड कोश मालाढ्यं
सर्वाण्डान्तर वासिनम् ।
अष्टास्य कण्ठ भेरण्डं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १२ ॥
तोमराङ्कुश वज्राणां
सम दंष्ट्रैर् मुखैः स्थितम् ।
शत्रु क्षयकरम् व्याघ्रं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १३ ॥
मुनि मानस सञ्चारं
भुक्ति मुक्ति फलप्रदम् ।
हयास्यं ज्ञान दातारं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १४ ॥
कं शब्द कङ्कणोपेतम्
कमलायत लोचनम् ।
सर्वैश्वर्य प्रदं क्रोडं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १५ ॥
नृलोक रक्षण परं
भूतोच्चाटन तत्परम् ।
आञ्जनेय मुखं वीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १६ ॥
सित वर्णम् दीर्घ नासं
नागाभरण भूषितम् ।
गरुडास्यं महाधीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १७ ॥
म्हं म्हं म्हं शब्द सहितम्
मानवाराधनोत्सुकम् ।
भल्लूक वक्त्रं भीतिघ्नं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १८ ॥
भीमाक्ष नासिकोपेतं
वेद ग्रहण तत्परम् ।
धरणीधृत मुत्सङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १९ ॥
षड्वक्त्र पूजितङ्घ्र्यब्जं
धृष्टकोद्धृत मण्डलम् ।
कोमलाङ्गं महासत्वं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २० ॥
णंकार किङ्किणी जालं
ज्ञान मूर्तिं धरापतिम् ।
वराहाङ्गं मुदाराङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २१ ॥
भयघ्नṁ सर्व भूतानां
प्रह्लादाभीष्ट दायिनम् ।
नृसिṁह स्तम्भ संबोध्यं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २२ ॥
द्रव्य याच्ञापरं विप्रं
बलि मानमुषं हरिम् ।
वामनम् रूपम् आस्थाय
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २३ ॥
मृत्यु रूपम् क्षत्रियाणां
मुग्ध स्निग्ध मुखांबुजम् ।
जामदग्न्यं परं देवं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २४ ॥
द्युं शब्द युक्त कोदण्डं
दुष्ट रावण मर्दनम् ।
रामम् कमलपत्राक्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २५ ॥
मृदङ्ग गीत प्रणव-
श्रवणासक्त मानसम् ।
बलरामं हलधरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २६ ॥
द्युं द्युं द्युं द्युं वेणु नादं
ब्रह्म रुद्रादि सेवितम् ।
यशोदा तनयं कृष्णं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २७ ॥
नलिनाक्षं अग्निरूपं
म्लेच्छ नाशन तत्परम् ।
ज्वाला माला पूरिताङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २८ ॥
मानायकं महासत्वं
ममाभीष्ट प्रदायकम् ।
मद् रक्षण परं शान्तं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २९ ॥
मृत्यु टङ्कार संयुक्तं
शार्ङ्गधन्वान मीश्वरम् ।
सद् वस्त्रा भरण्ōपेतं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३० ॥
यन्नाम स्मरणात् सर्व
भूत वेताल राक्षसाः ।
शत्रवः प्रलयं यान्ति
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३१ ॥
हं बीजं नादं सर्वेशं
शरणं वरयाम्यहम् ।
उपायभूतं लक्ष्मीशं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३२ ॥
फल श्रुतिः
भरद्वाज कृतं स्तोत्रं
मन्त्रजार्णव संभवम् ।
सकृत् पठन मात्रेण
सर्व दुःख विनाशनम् ॥ १ ॥
राज वश्यं जगद् वश्यं
सर्व वश्यं भवेद् ध्रुवम् ।
भूत प्रेत पिशाचादि
व्याधि दुर्भिक्ष तस्कराः ॥ २ ॥
दूरादेव प्रणश्यन्ति
सत्यं सत्यं न संशयः ।
विद्यार्थी लभते विद्यां
धनार्थी लभते धनम् ॥ ३ ॥
सर्वार्थी सर्वम् आप्नोति
मोक्षार्थी मोक्षम् आप्नुयात् ।
यं यं कामयते चित्तं
तं तं प्राप्नोति निश्चयम् ॥ ४ ॥
इति श्री भरद्वाज मुनि कृतम्
श्री नृसिṁह द्वात्रिंशत् बीज माला स्तोत्रं संपूर्णं

Link zum Video

Hier eine Rezitation zu diesem Stotra:

Quelle

Mantra Trance

Siehe auch