Mantra Matrika Pushpamala Stava: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 3: Zeile 3:
Nachfolgend ist das [[Mantra]] [[Matrika]] [[Pushpamala]] [[Stava]] in [[IAST]] und in [[Devanagari]]:
Nachfolgend ist das [[Mantra]] [[Matrika]] [[Pushpamala]] [[Stava]] in [[IAST]] und in [[Devanagari]]:


==Mantra Matrika Pushpamala Stava/h Text in [[IAST]]==
mantra mātṛkā puṣpamālā stavaḥ


:kallolollasitāmṛtābdhilaharīmadhye virājanmaṇi
:    dvīpe kalpakavāṭikāparivṛte kādambavāṭyujjvale |
:ratnastambhasahasranirmitasabhāmadhye vimānottame
:    cintāratnavinirmitaṃ janani te sihmāsanaṃ bhāvaye || 1||


:eṇāṅkānalabhānumaṇḍalalasacchrīcakramadhye sthitāṃ
:    bālārkadyutibhāsurāṃ karatalaiḥ pāśāṅkuśau bibhratīm |
:cāpaṃ bāṇamapi prasannavadanāṃ kausumbhavastrānvitāṃ
:    tāṃ tvāṃ candrakalāvatamsamakuṭāṃ cārusmitāṃ bhāvaye || 2||


:īśanādipadaṃ śivaikaphaladaṃ ratnāsanaṃ te śubhaṃ  var  phalakaṃ
:    pādyaṃ kuṅkumacandanādibharitairarghyaṃ saratnākṣataiḥ |
:śuddhairācamanīyakaṃ tava jalairbhaktyā mayā kalpitaṃ
:    kāruṇyāmṛtavāridhe tadakhilaṃ santuṣṭaye kalpatām || 3||
:lakṣye yogijanasya rakṣitajagajjāle viśālekṣaṇe
:    prāleyāmbupaṭīrakuṅkumalasatkarpūramiśrodakaiḥ |
:gokṣīrairapi nārikelasalilaiḥ śuddhodakairmantritaiḥ
:    snānaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām || 4||
:hrīṅkārāṅkitamantralakṣitatano hemācalātsañcitaiḥ
:    ratnairujjvalamuttarīyasahitaṃ kausumbhavarṇāṃśukam |
:muktāsantatiyajñasūtramamalaṃ sauvarṇatantūtbhavaṃ
:    dattaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām || 5||
:hamsairapyatilobhanīyagamane hārāvalīmujjvalāṃ
:    hindoladyutihīrapūritatare hemāṅgadekaṅkaṇe |
:mañjīrau maṇikuṇḍale makuṭamapyardhenducūḍāmaṇiṃ
:    nāsāmauktikamaṅgulīyakaṭakau kāñcīmapi svīkuru || 6||
:sarvāṅge ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṃ
:    kastūrītilakañca phālaphalake gorocanāpatrakam |
:gaṇḍādarśanamaṇḍale nayanayordivyāñjanaṃ te'ñcitaṃ
:    kaṇṭhābje mṛganābhipaṅkamamalaṃ tvatprītaye kalpatām || 7||
:kalhārotpalamallikāmaruvakaiḥ sauvarṇapaṅkeruhai-
:    rjātīcampakamālatīvakulakairmandārakundādibhiḥ |
:ketakyā karavīrakairbahuvidhaiḥ kḷptāḥ srajo mālikāḥ
:    saṅkalpena samarpayāmi varade santuṣṭaye gṛhyatām || 8||
:hantāraṃ madanasya nandayasi yairaṅgairanaṅgojjvalai-
:    ryairbhṛṅgāvalinīlakuntalabharairbadhnāsi tasyāśayam |
:tānīmāni tavāmba komalatarāṇyāmodalīlā gṛhā-
:    ṇyāmodāya daśāṅgaguggulughṛtairdhūpairahaṃ dhūpaye || 9||
:lakṣmīmujjvalayāmi ratnanivahotbhāsvatttare mandire
:    mālārūpavilambitairmaṇimayastambheṣu sambhāvitaiḥ |
:citrairhāṭakaputrikākaradhṛtaiḥgavyairghṛtairvardhitai-
:    rdivyairdīpagaṇairdhiyā girisute santuṣṭaye kalpatām || 10||
:hrīṅkāreśvari taptahāṭakakṛtaiḥ sthālīsahasrairbhṛtaṃ
:    divyānnaṃ ghṛtasūpaśākabharitaṃ citrānnabhedaṃ tathā |
:dugdhānnaṃ madhuśarkarādadhiyutaṃ māṇikyapātre sthitaṃ
:    māṣāpūpasahasramamba saphalaṃ naivedyamāvedaye || 11||
:sacchāyairvaraketakīdalarucā tāmbūlavallīdalaiḥ
:    pūgairbhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍojjvalaiḥ |
:muktācūrṇavirājitairbahuvidhairvaktrāmbujāmodanaiḥ
:    pūrṇā ratnakalācikā tava mude nyastā purastādume || 12||
:kanyābhiḥ kamanīyakāntibhiralaṅkārāmalārārtikā
:    pātre mauktikacitrapaṅktivilasadkarpūradīpāvaliḥ | var  dīpālibhiḥ
:utattattālamṛdaṅgagītasahitaṃ nṛtyatpadāmbhoruhaṃ
:    mantrārādhanapūrvakaṃ suvihitaṃ nīrājanaṃ gṛhyatām || 13||
:lakṣmīrmauktikalakṣakalpitasitacchatraṃ tu dhatte rasād-
:    indrāṇī ca ratiśca cāmaravare dhatte svayaṃ bhāratī |
:vīṇāmeṇavilocanāḥ sumanasāṃ nṛtyanti tadrāgava-
:    dbhāvairāṅgikasāttvikaiḥ sphuṭarasaṃ mātastadākarṇyatām || 14||
:hrīṅkāratrayasampuṭena manunopāsye trayīmaulibhi-
:    rvākyairlakṣyatano tava stutividhau ko vā kṣametāmbike |
:sallāpāḥ stutayaḥ pradakṣiṇaśataṃ sañcāra evāstu te
:    saṃveśo namasaḥ sahasramakhilaṃ tvatprītaye kalpatām || 15||
:śrīmantrākṣaramālayā girisutāṃ yaḥ pūjayeccetasā
:    sandhyāsu prativāsaraṃ suniyatastasyāmalaṃ syānmanaḥ |
:cittāmbhoruhamaṇḍape girisutā nṛttaṃ vidhatterasā-
:    dvāṇī vaktrasaroruhe jaladhijā gehe jaganmaṅgalā || 16||
:iti girivaraputrīpādarājīvabhūṣā
:    bhuvanamamalayantī sūktisaurabhyasāraiḥ |
:śivapadamakarandasyandinīyaṃ nibaddhā
:    madayatu kavibhṛṅgānmātṛkāpuṣpamālā || 17||
:iti śrīmacchaṅkarabhagavatpādaviracitaḥ
:mantramātṛkāpuṣpamālāstavaḥ sampūrṇaḥ ||
==Mantra Matrika Pushpamala Stava/h Text in [[Sanskrit]]==
मन्त्र मातृका पुष्पमाला स्तवः  
मन्त्र मातृका पुष्पमाला स्तवः  



Version vom 11. September 2022, 13:25 Uhr

Mantra Matrika Pushpamala Stava: (stava/stavaḥ - स्तव/स्तव:) ist ein Loblied oder eine Hymne. Das Mantra Matrika Pushpamala Stava wird Adi Shankaracharya zugeschrieben, der diese Hymne komponiert haben soll, um sie für alle zugänglich zu machen. Die Hymne besteht aus 17 Strophen. Matrika (mātṛkā - मातृका) bedeutet Mutter, aber auch Buchstaben des Alphabets und bezieht sich hier auf das Sanskrit-Alphabet. Pushpa bedeutet Blume und Mala bedeutet Girlande. Diese Hymne ist im Grunde eine Blumengirlande, die aus den Buchstaben des Sanskrit-Alphabets zu Ehren von Parashakti geflochten und ihr dargebracht wird. Die Anfangsbuchstaben der ersten fünfzehn Strophen bilden die fünfzehn Bija Aksharas des Panchadashakshari Mantra (pañcadaśākṣarī mantra). Die sechzehnte Strophe beginnt mit dem exklusiven Bija Akshara (bījākṣara) des ṣoḍaśākṣarī Mantras. Die siebzehnte Strophe ist eine Unterwerfung dieser Hymne zu den Füßen von Parashakti und bittet um Reinigung und Befreiung. Nachfolgend ist das Mantra Matrika Pushpamala Stava in IAST und in Devanagari:

Mantra Matrika Pushpamala Stava/h Text in IAST

mantra mātṛkā puṣpamālā stavaḥ

kallolollasitāmṛtābdhilaharīmadhye virājanmaṇi
dvīpe kalpakavāṭikāparivṛte kādambavāṭyujjvale |
ratnastambhasahasranirmitasabhāmadhye vimānottame
cintāratnavinirmitaṃ janani te sihmāsanaṃ bhāvaye || 1||
eṇāṅkānalabhānumaṇḍalalasacchrīcakramadhye sthitāṃ
bālārkadyutibhāsurāṃ karatalaiḥ pāśāṅkuśau bibhratīm |
cāpaṃ bāṇamapi prasannavadanāṃ kausumbhavastrānvitāṃ
tāṃ tvāṃ candrakalāvatamsamakuṭāṃ cārusmitāṃ bhāvaye || 2||
īśanādipadaṃ śivaikaphaladaṃ ratnāsanaṃ te śubhaṃ var phalakaṃ
pādyaṃ kuṅkumacandanādibharitairarghyaṃ saratnākṣataiḥ |
śuddhairācamanīyakaṃ tava jalairbhaktyā mayā kalpitaṃ
kāruṇyāmṛtavāridhe tadakhilaṃ santuṣṭaye kalpatām || 3||
lakṣye yogijanasya rakṣitajagajjāle viśālekṣaṇe
prāleyāmbupaṭīrakuṅkumalasatkarpūramiśrodakaiḥ |
gokṣīrairapi nārikelasalilaiḥ śuddhodakairmantritaiḥ
snānaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām || 4||
hrīṅkārāṅkitamantralakṣitatano hemācalātsañcitaiḥ
ratnairujjvalamuttarīyasahitaṃ kausumbhavarṇāṃśukam |
muktāsantatiyajñasūtramamalaṃ sauvarṇatantūtbhavaṃ
dattaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām || 5||
hamsairapyatilobhanīyagamane hārāvalīmujjvalāṃ
hindoladyutihīrapūritatare hemāṅgadekaṅkaṇe |
mañjīrau maṇikuṇḍale makuṭamapyardhenducūḍāmaṇiṃ
nāsāmauktikamaṅgulīyakaṭakau kāñcīmapi svīkuru || 6||
sarvāṅge ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṃ
kastūrītilakañca phālaphalake gorocanāpatrakam |
gaṇḍādarśanamaṇḍale nayanayordivyāñjanaṃ te'ñcitaṃ
kaṇṭhābje mṛganābhipaṅkamamalaṃ tvatprītaye kalpatām || 7||
kalhārotpalamallikāmaruvakaiḥ sauvarṇapaṅkeruhai-
rjātīcampakamālatīvakulakairmandārakundādibhiḥ |
ketakyā karavīrakairbahuvidhaiḥ kḷptāḥ srajo mālikāḥ
saṅkalpena samarpayāmi varade santuṣṭaye gṛhyatām || 8||
hantāraṃ madanasya nandayasi yairaṅgairanaṅgojjvalai-
ryairbhṛṅgāvalinīlakuntalabharairbadhnāsi tasyāśayam |
tānīmāni tavāmba komalatarāṇyāmodalīlā gṛhā-
ṇyāmodāya daśāṅgaguggulughṛtairdhūpairahaṃ dhūpaye || 9||
lakṣmīmujjvalayāmi ratnanivahotbhāsvatttare mandire
mālārūpavilambitairmaṇimayastambheṣu sambhāvitaiḥ |
citrairhāṭakaputrikākaradhṛtaiḥgavyairghṛtairvardhitai-
rdivyairdīpagaṇairdhiyā girisute santuṣṭaye kalpatām || 10||
hrīṅkāreśvari taptahāṭakakṛtaiḥ sthālīsahasrairbhṛtaṃ
divyānnaṃ ghṛtasūpaśākabharitaṃ citrānnabhedaṃ tathā |
dugdhānnaṃ madhuśarkarādadhiyutaṃ māṇikyapātre sthitaṃ
māṣāpūpasahasramamba saphalaṃ naivedyamāvedaye || 11||
sacchāyairvaraketakīdalarucā tāmbūlavallīdalaiḥ
pūgairbhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍojjvalaiḥ |
muktācūrṇavirājitairbahuvidhairvaktrāmbujāmodanaiḥ
pūrṇā ratnakalācikā tava mude nyastā purastādume || 12||
kanyābhiḥ kamanīyakāntibhiralaṅkārāmalārārtikā
pātre mauktikacitrapaṅktivilasadkarpūradīpāvaliḥ | var dīpālibhiḥ
utattattālamṛdaṅgagītasahitaṃ nṛtyatpadāmbhoruhaṃ
mantrārādhanapūrvakaṃ suvihitaṃ nīrājanaṃ gṛhyatām || 13||
lakṣmīrmauktikalakṣakalpitasitacchatraṃ tu dhatte rasād-
indrāṇī ca ratiśca cāmaravare dhatte svayaṃ bhāratī |
vīṇāmeṇavilocanāḥ sumanasāṃ nṛtyanti tadrāgava-
dbhāvairāṅgikasāttvikaiḥ sphuṭarasaṃ mātastadākarṇyatām || 14||
hrīṅkāratrayasampuṭena manunopāsye trayīmaulibhi-
rvākyairlakṣyatano tava stutividhau ko vā kṣametāmbike |
sallāpāḥ stutayaḥ pradakṣiṇaśataṃ sañcāra evāstu te
saṃveśo namasaḥ sahasramakhilaṃ tvatprītaye kalpatām || 15||
śrīmantrākṣaramālayā girisutāṃ yaḥ pūjayeccetasā
sandhyāsu prativāsaraṃ suniyatastasyāmalaṃ syānmanaḥ |
cittāmbhoruhamaṇḍape girisutā nṛttaṃ vidhatterasā-
dvāṇī vaktrasaroruhe jaladhijā gehe jaganmaṅgalā || 16||
iti girivaraputrīpādarājīvabhūṣā
bhuvanamamalayantī sūktisaurabhyasāraiḥ |
śivapadamakarandasyandinīyaṃ nibaddhā
madayatu kavibhṛṅgānmātṛkāpuṣpamālā || 17||
iti śrīmacchaṅkarabhagavatpādaviracitaḥ
mantramātṛkāpuṣpamālāstavaḥ sampūrṇaḥ ||

Mantra Matrika Pushpamala Stava/h Text in Sanskrit

मन्त्र मातृका पुष्पमाला स्तवः

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥
ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं var फलकं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥
हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः
सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै-
र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः । var दीपालिभिः
उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्-
इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥
ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-
र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा-
द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥
इति श्रीमच्छङ्करभगवत्पादविरचितः
मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥