Narmada Ashtakam

Aus Yogawiki

Narmada Ashtakam: Die Geschichte von Shankaracharya und dem Fluss Narmada findet sich im Madhaviya Shankara Digvijaya, einer der Biografien von Shankara, die von Sri Madhava verfasst wurde, der später ein Asket wurde und unter dem Namen Swami Vidyaranya bekannt war. Adi Shankara reiste auf der Suche nach seinem Guru zu Fuß nach Norden und traf am Ufer des Flusses Narmada in Omkareshwar auf Govinda Bhagavatpada. Shankara wurde der Schüler von Govinda Bhagavatpada. Es wird erwähnt, dass Shankara einmal, als der Fluss Narmada Hochwasser führte, den Fluss unter Kontrolle brachte, indem er das Pranava (den Klang des Aum) aussprach, damit sein Guru nicht in seiner Meditation gestört wurde.


sabindusindhususkhalattaraṅgabhaṅgarañjitaṃ dviṣatsu pāpajātajātakādivārisaṃyutam | kṛtāntadūtakālabhūtabhītihārivarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 1||

tvadambulīnadīnamīnadivyasampradāyakaṃ kalau malaughabhārahārisarvatīrthanāyakam | sumacchakacchanakracakravākacakraśarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 2||

mahāgabhīranīrapūrapāpadhūtabhūtalaṃ dhvanatsamastapātakāridāritāpadācalam | jagallaye mahābhaye mṛkaṇḍusūnuharmyade tvadīyapādapaṅkajaṃ namāmi devi narmade || 3 ||

gataṃ tadaiva me bhayaṃ tvadambu vīkṣitaṃ yadā mṛkaṇḍusūnuśaunakāsurārisevitaṃ sadā | punarbhavābdhijanmajaṃ bhavābdhiduḥkhavarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 4||

alakṣyalakṣakinnarāmarāsurādipūjitaṃ sulakṣanīratīradhīrapakṣilakṣakūjitam | vasiṣṭhaśiṣṭapippalādikardamādiśarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 5||

sanatkumāranāciketakaśyapātriṣatpadaiḥ dhṛtaṃ svakīyamānaseṣu nāradādiṣatapadaiḥ | ravīndurantidevadevarājakarmaśarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 6||

alakṣalakṣalakṣapāpalakṣasārasāyudhaṃ tatastu jīvajantutantubhuktimuktidāyakam | viriñciviṣṇuśaṃkarasvakīyadhāmavarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 7||

aho dhṛtaṃ svanaṃ śrutaṃ maheśikeśajātaṭe kirātasūtabāḍabeṣu paṇḍite śaṭhe naṭe | durantapāpatāpahāri sarvajantuśarmade tvadīyapādapaṅkajaṃ namāmi devi narmade || 8||

idaṃ tu narmadāṣṭakaṃ trikālameva ye sadā paṭhanti te nirantaraṃ na yānti durgatiṃ kadā | sulabhyadehadurlabhaṃ maheśadhāmagauravaṃ punarbhavā narā na vai vilokayanti rauravam || 9||

iti śrīmatparamahaṃsaparivrājakācāryasya


नर्मदाष्टकं

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकादिवारिसंयुतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥

महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥

सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः धृतं स्वकीयमानसेषु नारदादिषतपदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥

अहो धृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा । सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं सम्पूर्णम् ॥