Ekagrata parinama

Aus Yogawiki

Ekagrata parinama (Sanskrit: .)


Patanjali definiert in seinem Yogasutra drei besondere Arten von pariṇāma in der geistigen Entwicklung eines Yogi: es sind dies nirodha parinama, samadhi parinama und ekagrata parinama.

Die Yoga Sutras von Patanjali

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः

tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||