Nirguna Manasa Puja

Aus Yogawiki

Nirguna Manasa Puja: Die Komposition der Verse der Nirguna Manasa Puja wird dem Vedanta-Gelehrten Adi Shankaracharya zugeschrieben. Sie besteht aus 33 Versen, wobei die ersten 8 die verschiedenen Fragen des Schülers darstellen und die Antworten in den restlichen 25 Versen vom Guru gegeben werden.


!!Diese Seite wird derzeit bearbeitet!!

śiṣya uvāca |

akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
sthite.advitīyabhāve.api kathaṃ pūjā vidhīyate || 1||
pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam.h |
svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
agotrasya tvavarṇasya kutastasyopavītakam.h || 3||
nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
nirviśeṣasya kā bhūṣā ko.alaṅkāro nirākṛteḥ || 4||
nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
svayaṃprakāśacidrūpo yo.asāvarkādibhāsakaḥ || 6||
gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
pradakṣiṇamanantasya praṇāmo.advayavastunaḥ || 7||
vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||

gururuvāca |

ārādhayāmi maṇisaṃnibhamātmaliṅgam.h
māyāpurīhṛdayapaṅkajasaṃniviṣṭam.h |
śraddhānadīvimalacittajalābhiṣekai\-
rnityaṃ samādhikusumairnapunarbhavāya || 9||
ayameko.avaśiṣṭo.asmītyevamāvāhayecchivam.h |
āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam.h || 10||
puṇyapāparajaḥsaṅgo mama nāstīti vedanam.h |
pādyaṃ samarpayedvidvansarvakalmaṣanāśanam.h || 11||
anādikalpavidhṛtamūlājñānajalāñjalim.h |
visṛjedātmaliṅgasya tadevārghyasamarpaṇam.h || 12||
brahmānandābdhikallolakaṇakoṭyaṃśaleśakam.h |
pibantīndrādaya iti dhyānamācamanaṃ matam.h || 13||
brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam.h |
ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
triguṇātmāśeṣalokamālikāsūtramasmyaham.h |
iti niścayamevātra hyupavītaṃ paraṃ matam.h || 16||
anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
nānyenetyanusandhānamātmanaścandanaṃ bhavet.h || 17||
rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
īśvaro gururātmeti bhedatrayavivarjitaiḥ |
bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam.h || 19||
samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet.h |
jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam.h |
pibānandarasaṃ svādu mṛtyurasyopasecanam.h || 21||
ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret.h || 22||
rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam.h || 23||
ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram.h |
ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam.h |
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret.h || 25||
paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam.h || 26||
viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
ityālocanamevātra svātmaliṅgasya vandanam.h || 27||
ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
nāmarūpavyatītātmacintanaṃ nāmakīrtanam.h || 28||
śravaṇaṃ tasya devasya śrotavyābhāvacintanam.h |
mananaṃ tvātmaliṅgasya mantavyābhāvacintanam.h || 29||
dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
samādhirātmano nāma nānyaccittasya vibhramaḥ |
tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam.h |
kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
sarvadurvāsanājālaṃ padapāṃsumiva tyajet.h |
vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||




शिष्य उवाच ।

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते ॥ १॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्.ह् । स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥ निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम्.ह् ॥ ३॥ निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा को.अलङ्कारो निराकृतेः ॥ ४॥ निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥ विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते । स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः ॥ ६॥ गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनन्तस्य प्रणामो.अद्वयवस्तुनः ॥ ७॥ वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥

गुरुरुवाच ।

आराधयामि मणिसंनिभमात्मलिङ्गम्.ह् मायापुरीहृदयपङ्कजसंनिविष्टम्.ह् । श्रद्धानदीविमलचित्तजलाभिषेकै\- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥ अयमेको.अवशिष्टो.अस्मीत्येवमावाहयेच्छिवम्.ह् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम्.ह् ॥ १०॥ पुण्यपापरजःसङ्गो मम नास्तीति वेदनम्.ह् । पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम्.ह् ॥ ११॥ अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम्.ह् । विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम्.ह् ॥ १२॥ ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम्.ह् । पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम्.ह् ॥ १३॥ ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥ निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम्.ह् । आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥ त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम्.ह् । इति निश्चयमेवात्र ह्युपवीतं परं मतम्.ह् ॥ १६॥ अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया । नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत्.ह् ॥ १७॥ रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥ ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम्.ह् ॥ १९॥ समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्.ह् । ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥ नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम्.ह् । पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम्.ह् ॥ २१॥ अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत्.ह् ॥ २२॥ रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम्.ह् ॥ २३॥ अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम्.ह् । गुरुरुवाच ।

आराधयामि मणिसंनिभमात्मलिङ्गम्.ह् मायापुरीहृदयपङ्कजसंनिविष्टम्.ह् । श्रद्धानदीविमलचित्तजलाभिषेकै\- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥ अयमेको.अवशिष्टो.अस्मीत्येवमावाहयेच्छिवम्.ह् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम्.ह् ॥ १०॥ पुण्यपापरजःसङ्गो मम नास्तीति वेदनम्.ह् । पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम्.ह् ॥ ११॥ अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम्.ह् । विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम्.ह् ॥ १२॥ ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम्.ह् । पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम्.ह् ॥ १३॥ ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥ निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम्.ह् । आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥ त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम्.ह् । इति निश्चयमेवात्र ह्युपवीतं परं मतम्.ह् ॥ १६॥ अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया । नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत्.ह् ॥ १७॥ रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥ ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम्.ह् ॥ १९॥ समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्.ह् । ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥ नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम्.ह् । पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम्.ह् ॥ २१॥ अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत्.ह् ॥ २२॥ रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम्.ह् ॥ २३॥ अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम्.ह् ।