Guru Paduka Panchakam

Aus Yogawiki
Version vom 11. Mai 2023, 10:19 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Guru Paduka Panchakam''' ist eine Hymne, die aus fünf Strophen besteht. Sie wird Adi Shankaracharya zugeschrieben. Pāduka (पादुक) b…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Guru Paduka Panchakam ist eine Hymne, die aus fünf Strophen besteht. Sie wird Adi Shankaracharya zugeschrieben. Pāduka (पादुक) bezieht sich auf die "Sandalen des Lehrers", und der Guru wird im Hinduismus als größer als Gott angesehen, da er derjenige ist, der dich auf dem spirituellen Weg führt, den er selbst gegangen ist. Daher werden seine Sandalen verehrt, um Respekt, Liebe und Hingabe gegenüber dem wichtigsten Lehrer auf der spirituellen Reise auszudrücken.

Guru Paduka Panchakam in IAST:

gurupādukāpañcakam
jagajjani-stema-layālayābhyāṃ agaṇya-puṇyodaya-bhāvitābhyām|
trayīśirojāta-niveditābhyāṃ namo namaḥ śrīgurupādukābhyam||1||
vipattamastoma-vikartanābhyāṃ viśiṣṭa-saṃpatti-vivardhanābhyām|
namajjanāśeṣa-viśeṣadābhyāṃ namo namaḥ śrīgurupādukābhyām||2||
samasta-dustarka-kalaṅka-paṅkāpanodana-prauḍha-jalāśayābhyām|
nirāśrayābhyāṃ nikhilāśrayābhyāṃ namo namaḥ śrīgurupādukābhyām||3||
tāpatrayāditya-karārditānāṃ chāyāmayībhyāṃ atiśītalābhyām|
āpanna-saṃrakṣaṇa-dīkṣitābhyāṃ namo namaḥ śrīgurupādukābhyām||4||
yato giro'prāpya dhiyā samastā hriyā nivṛttāḥ samameva nityāḥ|
tābhyāmajeśācyuta-bhāvitābhyāṃ namo namaḥ śrīgurupādukābhyām||5||
ye pādukā-pañcakamādareṇa paṭhanti nityaṃ prayatāḥ prabhāte|
teṣāṃ gṛhe nitya-nivāsaśīlā śrīdeśikendrasya kaṭākṣalakṣmīḥ||6||

Guru Paduka Panchakam in Devanagari Schrift:

गुरुपादुकापञ्चकम्:
जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्।
त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥
विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्।
नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥
समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥
तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्।
आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।
ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥
ये पादुका-पञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।
तेषां गृहे नित्य-निवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः॥६॥

Quelle

https://sriadishankarastutis.org/
sanskritdocuments.org