Saundaryalahari Text

Aus Yogawiki
Version vom 19. Juli 2022, 10:00 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „Saundaryalahari ist eine Hymne, die aus 100 Versen besteht und Adi Shankaracharya zugeschrieben wird. Die Hymne besteht hauptsächlich aus zwe…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Saundaryalahari ist eine Hymne, die aus 100 Versen besteht und Adi Shankaracharya zugeschrieben wird. Die Hymne besteht hauptsächlich aus zwei Teilen, nämlich dem Anandalahari (Flut der Glückseligkeit) und dem Saundaryalahari (Flut der Schönheit). Die Strophen 92 bis 99 bestehen aus dem Gebet des Dichters, in dem er Devis Gnade erbittet, und die letzte Strophe (Nummer 100) schreibt die Worte der Hymne der Devi selbst zu (im Sinne von: nicht ich bin der Handelnde, sondern Gott/Göttin ist die Quelle allen Wissens). Hier ist der Text der Saundaryalahari in IAST und in Devanagari-Schrift zusammen mit einem You Tube-Link für die Rezitation. (Die Übersetzung wird zu einem späteren Zeitpunkt veröffentlicht werden.)

saundaryalaharī 
         Teil 1.   ānandalaharī (1-40)

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ

  na cedevaṃ devo na khalu kuśalaḥ spanditumapi |

atastvāmārādhyāṃ hariharaviriñcādibhirapi

  praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati || 1||

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ

  viriñcissañcinvan viracayati lokānavikalam |

vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ

  harassaṃkṣudyainaṃ bhajati bhasitoddhūlanavidhim || 2||

avidyānāmanta-stimira-mihiradvīpanagarī

  jaḍānāṃ caitanya-stabaka-makaranda-srutijharī |

daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau

  nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati || 3||

tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇaḥ

  tvamekā naivāsi prakaṭitavarābhītyabhinayā |

bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ

  śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4||

haristvāmārādhya praṇatajanasaubhāgyajananīṃ

  purā nārī bhūtvā puraripumapi kṣobhamanayat |

smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā

  munīnāmapyantaḥ prabhavati hi mohāya mahatām || 5||

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ

  vasantaḥ sāmanto malayamarudāyodhanarathaḥ |

tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpām

  apāṅgātte labdhvā jagadida-manaṅgo vijayate || 6||

kvaṇatkāñcīdāmā karikalabhakumbhastananatā

  parikṣīṇā madhye pariṇataśaraccandravadanā |

dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ

  purastādāstāṃ naḥ puramathiturāhopuruṣikā || 7||

sudhāsindhormadhye suraviṭapivāṭīparivṛte

  maṇidvīpe nīpopavanavati cintāmaṇigṛhe |

śivākāre mañce paramaśivaparyaṅkanilayāṃ

  bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm || 8||

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ

  sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari |

mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ

  sahasrāre padme saha rahasi patyā viharase || 9||

sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ

  prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ |

avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ

  svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10||

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi

  prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |

catuścatvāriṃśadvasudalakalāśratrivalaya- (trayaścatvāri)

  trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ || 11|| (caraṇakoṇāḥ, bhavanakiṇāḥ)

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ

  kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥ |

yadālokautsukyādamaralalanā yānti manasā

  tapobhirduṣprāpāmapi giriśasāyujyapadavīm || 12||

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ

  tavāpāṅgāloke patitamanudhāvanti śataśaḥ |

galadveṇībandhāḥ kucakalaśavisrastasicayā

  haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ || 13||

kṣitau ṣaṭpañcāśad dvisamadhikapañcāśadudake

  hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile |

divi dviṣṣaṭtriṃśanmanasi ca catuṣṣaṣṭiriti ye

  mayūkhāsteṣāmapyupari tava pādāmbujayugam || 14||

śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ

  varatrāsatrāṇasphaṭikaghaṭikāpustakakarām |

sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate

  madhukṣīradrākṣāmadhurimadhurīṇāḥ bhaṇitayaḥ || 15||  var  phaṇitayaḥ

kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ

  bhajante ye santaḥ katicidaruṇāmeva bhavatīm |

viriñcipreyasyāstaruṇataraśa्ṛṅgāralaharī-

  gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī || 16||

savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥ

  vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥ |

sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥ

  vacobhirvāgdevīvadanakamalāmodamadhuraiḥ || 17||

tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥ

  divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ |

bhavantyasya trasyadvanahariṇaśālīnanayanāḥ

  sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ || 18||

mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho

  harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |

sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu

  trilokīmapyāśu bhramayati ravīndustanayugām || 19||

kirantīmaṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ

  hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ |

sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva

  jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20||

taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ

  niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām |

mahāpadmāṭavyāṃ mṛditamalamāyena manasā

  mahāntaḥ paśyanto dadhati paramāhlādalaharīm || 21||

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇā-

  miti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ |

tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ

  mukundabrahmendrasphuṭamakuṭanīrājitapadām || 22||

tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā

  śarīrārdhaṃ śambhoraparamapi śaṅke hṛtamabhūt |

yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ

  kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam || 23||

jagatsūte dhātā hariravati rudraḥ kṣapayate

  tiraskurvannetatsvamapi vapurīśastirayati |

sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva-

  stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ || 24||

trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive

  bhavet pūjā pūjā tava caraṇayoryā viracitā |

tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe

  sthitā hyete śaśvanmukulitakarottaṃsamakuṭāḥ || 25||

viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ

  vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |

vitandrī māhendrī vitatirapi saṃmīlitadṛśā

  mahāsaṃhāre'smin viharati sati tvatpatirasau || 26||

japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā

  gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ |

praṇāmassaṃveśassukhamakhilamātmārpaṇadṛśā

  saparyāparyāyastava bhavatu yanme vilasitam || 27||

sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ

  vipadyante viśve vidhiśatamakhādyā diviṣadaḥ |

karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā

  na śambhostanmūlaṃ tava janani tāṭaṅkamahimā || 28||

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ

  kaṭhore koṭīre skhalasi jahi jambhārimukuṭam |

praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ

  bhavasyābhyutthāne tava parijanoktirvijayate || 29||

svadehodbhūtābhirghṛṇibhiraṇimādyābhirabhito

  niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ |

kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato

  mahāsaṃvartāgnirviracayati nīrājanavidhim || 30||

catuṣṣaṣṭyā tantraiḥ sakalamatisaṃdhāya bhuvanaṃ

  sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ |

punastvannirbandhādakhilapuruṣārthaikaghaṭanā-

  svatantraṃ te tantraṃ kṣititalamavātītaradidam || 31||

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ

  smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ |

amī hṛllekhābhistisṛbhiravasāneṣu ghaṭitā

  bhajante varṇāste tava janani nāmāvayavatām || 32||

smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano-

  rnidhāyaike nitye niravadhimahābhogarasikāḥ |

bhajanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ

  śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ || 33||

śarīraṃ tvaṃ śambhoḥ śaśimihiravakṣoruhayugaṃ

  tavātmānaṃ manye bhagavati navātmānamanagham |

ataśśeṣaśśeṣītyayamubhayasādhāraṇatayā

  sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ || 34||

manastvaṃ vyoma tvaṃ marudasi marutsārathirasi

  tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param |

tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā

  cidānandākāraṃ śivayuvati bhāvena bibhṛṣe || 35||

tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ

  paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā |

yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye

  nirāloke'loke nivasati hi bhālokabhuvane || 36||

viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ

  śivaṃ seve devīmapi śivasamānavyavasitām |

yayoḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇe-

  vidhūtāntardhvāntā vilasati cakorīva jagatī || 37||

samunmīlat saṃvit kamalamakarandaikarasikaṃ

  bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram |

yadālāpādaṣṭādaśaguṇitavidyāpariṇati-

  ryadādatte doṣād guṇamakhilamadbhyaḥ paya iva || 38||

tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ

  tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām |

yadāloke lokān dahati mahati krodhakalite

  dayārdrā yā dṛṣṭiḥ śiśiramupacāraṃ racayati || 39||

taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā

  sphurannānāratnābharaṇapariṇaddhendradhanuṣam |

tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ

  niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam || 40||

tavādhāre mūle saha samayayā lāsyaparayā

  navātmānaṃ manye navarasamahātāṇḍavanaṭam |

ubhābhyāmetābhyāmudayavidhimuddiśya dayayā

  sanāthābhyāṃ jajñe janakajananīmajjagadidam || 41||
          Teil 2:    saundaryalaharī

gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ

  kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ |

sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ

  dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām || 42||

dhunotu dhvāntaṃ nastulitadalitendīvaravanaṃ

  ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive |

yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso

  vasantyasmin manye valamathanavāṭīviṭapinām || 43||

tanotu kṣemaṃ nastava vadanasaundaryalaharī-

  parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥ |

vahantī sindūraṃ prabalakabarībhāratimira-

  dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam || 44||

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ

  parītaṃ te vaktraṃ parihasati paṅkeruharucim |

darasmere yasmin daśanarucikiñjalkarucire

  sugandhau mādyanti smaradahanacakṣurmadhulihaḥ || 45||

lalāṭaṃ lāvaṇyadyutivimalamābhāti tava ya-

  ddvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam |

viparyāsanyāsādubhayamapi saṃbhūya ca mithaḥ

  sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ || 46||

bhruvau bhugne kiṃcidbhuvanabhayabhaṅgavyasanini

  tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam |

dhanurmanye savyetarakaragṛhītaṃ ratipateḥ

  prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume || 47||

ahaḥ sūte savyaṃ tava nayanamarkātmakatayā

  triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā |

tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ

  samādhatte saṃdhyāṃ divasaniśayorantaracarīm || 48||

viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ

  kṛpādhārādhārā kimapi madhurābhogavatikā |

avantī dṛṣṭiste bahunagaravistāravijayā

  dhruvaṃ tattannāmavyavaharaṇayogyā vijayate || 49||

kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ

  kaṭākṣavyākṣepabhramarakalabhau karṇayugalam |

amuñcantau dṛṣṭvā tava navarasāsvādataralā-

  vasūyāsaṃsargādalikanayanaṃ kiṃcidaruṇam || 50||

śive śa्ṛṅgārārdrā taditarajane kutsanaparā

  saroṣā gaṅgāyāṃ giriśacarite vismayavatī | (giriśanayane)

harāhibhyo bhītā sarasiruhasaubhāgyajananī (jayinī)

  sakhīṣu smerā te mayi jananī dṛṣṭiḥ sakaruṇā || 51||

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī

  purāṃ bhettuścittapraśamarasavidrāvaṇaphale |

ime netre gotrādharapatikulottaṃsakalike

  tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ || 52||

vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā

  vibhāti tvannetratritayamidamīśānadayite |

punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān

  rajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva || 53||

pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye

  dayāmitrairnetrairaruṇadhavalaśyāmarucibhiḥ |

nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ

  trayāṇāṃ tīrthānāmupanayasi saṃbhedamanagham || 54||

nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī

  tavetyāhuḥ santo dharaṇidhararājanyatanaye |

tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥ

  paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥ || 55||

tavāparṇe karṇejapanayanapaiśunyacakitā

  nilīyante toye niyatamanimeṣāḥ śapharikāḥ |

iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam

  jahāti pratyūṣe niśi ca vighaṭayya praviśati || 56||

dṛśā drāghīyasyā daradalitanīlotpalarucā

  davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive |

anenāyaṃ dhanyo bhavati na ca te hāniriyatā

  vane vā harmye vā samakaranipāto himakaraḥ || 57||

arālaṃ te pālīyugalamagarājanyatanaye

  na keṣāmādhatte kusumaśarakodaṇḍakutukam |

tiraścīno yatra śravaṇapathamullaṅghya vilasa-

  nnapāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām || 58||

sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ

  catuścakraṃ manye tava mukhamidaṃ manmatharatham |

yamāruhya druhyatyavanirathamarkenducaraṇaṃ

  mahāvīro māraḥ pramathapataye sajjitavate || 59||

sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ

  pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam |

camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo

  jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva te || 60||

asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi

  tvadīyo nedīyaḥ phalatu phalamasmākamucitam |

vahannantarmuktāḥ śiśirataraniśvāsagalitaṃ

  samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ || 61||

prakṛtyā raktāyāstava sudati dantacchadaruceḥ

  pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā |

na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ

  tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā || 62||

smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ

  cakorāṇāmāsīdatirasatayā cañcujaḍimā |

ataste śītāṃśoramṛtalaharīmamlarucayaḥ

  pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā || 63||

aviśrāntaṃ patyurguṇagaṇakathāmreḍanajapā

  japāpuṣpacchāyā tava janani jihvā jayati sā |

yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī

  sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64||

raṇe jitvā daityānapahṛtaśirastraiḥ kavacibhir-

  nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ |

viśākhendropendraiḥ śaśiviśadakarpūraśakalā

  vilīyante mātastava vadanatāmbūlakabalāḥ || 65||

vipañcyā gāyantī vividhamapadānaṃ paśupateḥ

  tvayārabdhe vaktuṃ calitaśirasā sādhuvacane |

tadīyairmādhuryairapalapitatantrīkalaravāṃ

  nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam || 66||

karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā

  girīśenodastaṃ muhuradharapānākulatayā |

karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute

  kathaṅkāraṃ brūmastava cibukamaupamyarahitam || 67||

bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī

  tava grīvā dhatte mukhakamalanālaśriyamiyam |

svataḥ śvetā kālāgurubahulajambālamalinā

  mṛṇālīlālityam vahati yadadho hāralatikā || 68||

gale rekhāstisro gatigamakagītaikanipuṇe

  vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ |

virājante nānāvidhamadhurarāgākarabhuvāṃ

  trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te || 69||

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ

  caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ |

nakhebhyaḥ santrasyan prathamamathanādandhakaripo-

  ścaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā || 70||

nakhānāmuddyotairnavanalinarāgaṃ vihasatāṃ

  karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume |

kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ

  yadi krīḍallakṣmīcaraṇatalalākṣārasachaṇam || 71||

samaṃ devi skandadvipavadanapītaṃ stanayugaṃ

  tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham |

yadālokyāśaṅkākulitahṛdayo hāsajanakaḥ

  svakumbhau herambaḥ parimṛśati hastena jhaḍiti || 72||

amū te vakṣojāvamṛtarasamāṇikyakutupau

  na saṃdehaspando nagapatipatāke manasi naḥ |

pibantau tau yasmādaviditavadhūsaṅgarasikau

  kumārāvadyāpi dviradavadanakrauñcadalanau || 73||

vahatyamba stamberamadanujakumbhaprakṛtibhiḥ

  samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |

kucābhogo bimbādhararucibhirantaḥ śabalitāṃ

  pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te || 74||

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ

  payaḥpārāvāraḥ parivahati sārasvatamiva |

dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat

  kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā || 75||

harakrodhajvālāvalibhiravalīḍhena vapuṣā

  gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ |

samuttasthau tasmādacalatanaye dhūmalatikā

  janastāṃ jānīte tava janani romāvaliriti || 76||

yadetat kālindītanutarataraṅgākṛti śive

  kṛśe madhye kiṃcijjanani tava yadbhāti sudhiyām |

vimardādanyo'nyaṃ kucakalaśayorantaragataṃ

  tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm || 77||

sthiro gaṅgāvartaḥ stanamukularomāvalilatā-

  kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ |

raterlīlāgāraṃ kimapi tava nābhirgirisute

  biladvāraṃ siddhergiriśanayanānāṃ vijayate || 78||

nisargakṣīṇasya stanataṭabhareṇa klamajuṣo

  namanmūrternārītilaka śanakaistruṭyata iva |

ciraṃ te madhyasya truṭitataṭinītīrataruṇā

  samāvasthāsthemno bhavatu kuśalaṃ śailatanaye || 79||

kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau

  kaṣantau dormūle kanakakalaśābhau kalayatā |

tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā

  tridhā naddhaṃ devi trivali lavalīvallibhiriva || 80||

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā-

  nnitambādācchidya tvayi haraṇarūpeṇa nidadhe |

ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ

  nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca || 81||

karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalī-

  mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī |

suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute

  vidhijñye jānubhyāṃ vibudhakarikumbhadvayamasi || 82||

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute

  niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta |

yadagre dṛśyante daśaśaraphalāḥ pādayugalī-

  nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ || 83||

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā

  mamāpyetau mātaḥ śirasi dayayā dhehi caraṇau |

yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī

  yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ || 84||

namovākaṃ brūmo nayanaramaṇīyāya padayo-

  stavāsmai dvandvāya sphuṭarucirasālaktakavate |

asūyatyatyantaṃ yadabhihananāya spṛhayate

  paśūnāmīśānaḥ pramadavanakaṅkelitarave || 85||

mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ

  lalāṭe bhartāraṃ caraṇakamale tāḍayati te |

cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā

  tulākoṭikvāṇaiḥ kilikilitamīśānaripuṇā || 86||

himānīhantavyaṃ himagirinivāsaikacaturau

  niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau |

varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ

  sarojaṃ tvatpādau janani jayataścitramiha kim || 87||

padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ

  kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām |

kathaṃ vā bāhubhyāmupayamanakāle purabhidā

  yadādāya nyastaṃ dṛṣadi dayamānena manasā || 88||

nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhi-

  starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau |

phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ

  daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau || 89||

dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśī-

  mamandaṃ saundaryaprakaramakarandam vikirati |

tavāsmin mandārastabakasubhage yātu caraṇe

  nimajjanmajjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām || 90||

padanyāsakrīḍāparicayamivārabdhumanasaḥ

  skhalantaste khelaṃ bhavanakalahaṃsā na jahati |

atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-

  cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite || 91||

gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ

  śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ |

tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā

  śarīrī śa्ṛṅgāro rasa iva dṛśāṃ dogdhi kutukam || 92||

arālā keśeṣu prakṛtisaralā mandahasite

  śirīṣābhā citte dṛṣadupalaśobhā kucataṭe |

bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye

 jagattrātuṃ śambhorjayati karuṇā kācidaruṇā || 93||

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ

  kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam |

atastvadbhogena pratidinamidaṃ riktakuharaṃ

  vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte || 94||

purārāterantaḥpuramasi tatastvaccaraṇayoḥ

  saparyāmaryādā taralakaraṇānāmasulabhā |

tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ

  tava dvāropāntasthitibhiraṇimādyābhiramarāḥ || 95||

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ

  śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |

mahādevaṃ hitvā tava sati satīnāmacarame

  kucābhyāmāsaṅgaḥ kuravakatarorapyasulabhaḥ || 96||

girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido

  hareḥ patnīṃ padmāṃ harasahacarīmadritanayām |

turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā

  mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi || 97||

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ

  pibeyaṃ vidyārthī tava caraṇanirṇejanajalam |

prakṛtyā mūkānāmapi ca kavitākāraṇatayā

  kadā dhatte vāṇīmukhakamalatāmbūlarasatām || 98||

sarasvatyā lakṣmyā vidhiharisapatno viharate

  rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā |

ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ

  parānandābhikhyam rasayati rasaṃ tvadbhajanavān || 99||

pradīpajvālābhirdivasakaranīrājanavidhiḥ

  sudhāsūteścandropalajalalavairarghyaracanā |

svakīyairambhobhiḥ salilanidhisauhityakaraṇaṃ

  tvadīyābhirvāgbhistava janani vācāṃ stutiriyam || 100||

|| iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā ||

                || ॐ tatsat ||

(anubandhaḥ Addendum samānītaḥ padbhyāṃ maṇimukuratāmambaramaṇi-

  rbhayādāsyādantaḥstimitakiraṇaśreṇimasṛṇaḥ |

(variations bhayādāsya snigdhastmita, bhayādāsyasyāntaḥstmita) dadhāti tvadvaktraṃpratiphalanamaśrāntavikacaṃ

  nirātaṅkaṃ candrānnijahṛdayapaṅkeruhamiva || 101||

samudbhūtasthūlastanabharamuraścāru hasitaṃ

  kaṭākṣe kandarpaḥ katicana kadambadyuti vapuḥ |

harasya tvadbhrāntiṃ manasi janayanti sma vimalāḥ

variations  janayāmāsa madano, janayantaḥ samatulāṃ, janayantā suvadane
  bhavatyā ye bhaktāḥ pariṇatiramīṣāmiyamume || 102||

nidhe nityasmere niravadhiguṇe nītinipuṇe

  nirāghātajñāne niyamaparacittaikanilaye |

niyatyā nirmukte nikhilanigamāntastutipade

  nirātaṅke nitye nigamaya mamāpi stutimimām || 103||


saundaryalaharI

सौन्दर्यलहरी 
            आनन्दलहरी (१-४०)

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

  न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

  प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

  विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

  हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २॥

अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी

  जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

  निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ ३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

  त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।

भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं

  शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

  पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

  मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः

  वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्

  अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

  परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः

  पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

  मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

  भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं

  स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं

  सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

  प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

  स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

  प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- (त्रयश्चत्वारि)

  त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११॥ (चरणकोणाः, भवनकिणाः)

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

  कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा

  तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

  तवापाङ्गालोके पतितमनुधावन्ति शतशः ।

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

  हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके

  हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।

दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये

  मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां

  वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।

सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते

  मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ १५॥  var  फणितयः

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

  भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।

विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी-

  गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः

  वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः ।

स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः

  वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः

  दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

  सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

  हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।

स सद्यः संक्षोभं नयति वनिता इत्यतिलघु

  त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥

किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं

  हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

  ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

  निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।

महापद्माटव्यां मृदितमलमायेन मनसा

  महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-

  मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।

तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं

  मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

  शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

  कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

  तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-

  स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे

  भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।

तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे

  स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

  विनाशं कीनाशो भजति धनदो याति निधनम् ।

वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा

  महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

  गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।

प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा

  सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

  विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवतः कालकलना

  न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः

  कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं

  भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो

  निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो

  महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३०॥

चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं

  स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-

  स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१॥

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

  स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता

  भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-

  र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।

भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः

  शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं

  तवात्मानं मन्ये भगवति नवात्मानमनघम् ।

अतश्शेषश्शेषीत्ययमुभयसाधारणतया

  स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि

  त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

  चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं

  परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये

  निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

  शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।

ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-

  विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥

समुन्मीलत् संवित् कमलमकरन्दैकरसिकं

  भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।

यदालापादष्टादशगुणितविद्यापरिणति-

  र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

  तमीडे संवर्तं जननि महतीं तां च समयाम् ।

यदालोके लोकान् दहति महति क्रोधकलिते

  दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया

  स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।

तव श्यामं मेघं कमपि मणिपूरैकशरणं

  निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥

तवाधारे मूले सह समयया लास्यपरया

  नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

  सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥
              सौन्दर्यलहरी

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

  किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।

स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं

  धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

  घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

  वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ ४३॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-

  परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-

  द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

  परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।

दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे

  सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव य-

  द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।

विपर्यासन्यासादुभयमपि संभूय च मिथः

  सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि

  त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

  प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७॥

अहः सूते सव्यं तव नयनमर्कात्मकतया

  त्रियामां वामं ते सृजति रजनीनायकतया ।

तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः

  समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

  कृपाधाराधारा किमपि मधुराभोगवतिका ।

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

  ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९॥

कवीनां संदर्भस्तबकमकरन्दैकरसिकं

  कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-

  वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥ ५०॥

शिवे श‍ृङ्गारार्द्रा तदितरजने कुत्सनपरा

  सरोषा गङ्गायां गिरिशचरिते विस्मयवती । (गिरिशनयने)

हराहिभ्यो भीता सरसिरुहसौभाग्यजननी (जयिनी)

  सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ ५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

  पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

  तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

  विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्

  रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

  दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं

  त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

  तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

  परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता

  निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।

इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्

  जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा

  दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।

अनेनायं धन्यो भवति न च ते हानिरियता

  वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥

अरालं ते पालीयुगलमगराजन्यतनये

  न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।

तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-

  न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

  चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।

यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं

  महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

  पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।

चमत्कारश्लाघाचलितशिरसः कुण्डलगणो

  झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि

  त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।

वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं

  समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः

  प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।

न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं

  तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

  चकोराणामासीदतिरसतया चञ्चुजडिमा ।

अतस्ते शीतांशोरमृतलहरीमम्लरुचयः

  पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३॥

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा

  जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।

यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी

  सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-

  निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

  विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५॥

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः

  त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

  निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया

  गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।

करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते

  कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७॥

भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती

  तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।

स्वतः श्वेता कालागुरुबहुलजम्बालमलिना

  मृणालीलालित्यम् वहति यदधो हारलतिका ॥ ६८॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

  विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।

विराजन्ते नानाविधमधुररागाकरभुवां

  त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

  चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।

नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-

  श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७०॥

नखानामुद्द्योतैर्नवनलिनरागं विहसतां

  कराणां ते कान्तिं कथय कथयामः कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

  यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ ७१॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

  तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।

यदालोक्याशङ्काकुलितहृदयो हासजनकः

  स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

  न संदेहस्पन्दो नगपतिपताके मनसि नः ।

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

  कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

  समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

  प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

  पयःपारावारः परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

  कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा

  गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

  जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

  कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।

विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं

  तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-

  कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

  बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

  नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

  समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९॥

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

  कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

  त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-

  न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

  नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१॥

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-

  मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते

  विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते

  निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।

यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-

  नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया

  ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

  ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-

  स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

  पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

  ललाटे भर्तारं चरणकमले ताडयति ते ।

चिरादन्तःशल्यं दहनकृतमुन्मूलितवता

  तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ

  निशायां निद्राणं निशि चरमभागे च विशदौ ।

वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

  सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां

  कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

  यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८॥

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-

  स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।

फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां

  दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-

  ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति ।

तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे

  निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९०॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः

  स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।

अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-

  च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

  शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।

त्वदीयानां भासां प्रतिफलनरागारुणतया

  शरीरी श‍ृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२॥

अराला केशेषु प्रकृतिसरला मन्दहसिते

  शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।

भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये

 जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं

  कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।

अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

  विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

  सपर्यामर्यादा तरलकरणानामसुलभा ।

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

  तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः

  श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।

महादेवं हित्वा तव सति सतीनामचरमे

  कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो

  हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।

तुरीया कापि त्वं दुरधिगमनिःसीममहिमा

  महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७॥

कदा काले मातः कथय कलितालक्तकरसं

  पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।

प्रकृत्या मूकानामपि च कविताकारणतया

  कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

  रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।

चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः

  परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥ ९९॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

  सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं

  त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १००॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ॥

                ॥ ॐ तत्सत् ॥

(अनुबन्धः Addendum समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि-

  र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः ।

(variations भयादास्य स्निग्धस्त्मित, भयादास्यस्यान्तःस्त्मित) दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं

  निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव ॥ १०१॥

समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं

  कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः ।

हरस्य त्वद्भ्रान्तिं मनसि जनयन्ति स्म विमलाः

variations  जनयामास मदनो, जनयन्तः समतुलां, जनयन्ता सुवदने
  भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ १०२॥

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे

  निराघातज्ञाने नियमपरचित्तैकनिलये ।

नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे

  निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ १०३॥
    )