Vashyata

Aus Yogawiki

Vashyata (Sanskrit: वश्यता vaśyatā f.) Beherrschung

Die Yoga Sutras von Patanjali

ततः परमा वश्यतेन्द्रियाणाम् ||2.55||

tataḥ paramā vaśyatendriyāṇām ||2.55||

Daraus (d.h. aus pratyahara, dem Zurückhalten der Sinne) entstht eine vollkommene Beherrschung (vaśyatā) der Sinne (indriya).


Siehe auch