Pranava (Sanskrit: praṇava m.) die Heilige Silbe Om.
तस्य वाचकः प्रणवः ||1.27||
tasya vācakaḥ praṇavaḥ ||1.27||
Das Ihn (d.h. Gott, ishvara) offenbarende Wort ist Om.