Narmada Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 3: Zeile 3:




sabindusindhususkhalattaraṅgabhaṅgarañjitaṃ
:sabindusindhususkhalattaraṅgabhaṅgarañjitaṃ
dviṣatsu pāpajātajātakādivārisaṃyutam |
:dviṣatsu pāpajātajātakādivārisaṃyutam |
kṛtāntadūtakālabhūtabhītihārivarmade
:kṛtāntadūtakālabhūtabhītihārivarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 1||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 1||


tvadambulīnadīnamīnadivyasampradāyakaṃ
:tvadambulīnadīnamīnadivyasampradāyakaṃ
kalau malaughabhārahārisarvatīrthanāyakam |
:kalau malaughabhārahārisarvatīrthanāyakam |
sumacchakacchanakracakravākacakraśarmade
:sumacchakacchanakracakravākacakraśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 2||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 2||


mahāgabhīranīrapūrapāpadhūtabhūtalaṃ
:mahāgabhīranīrapūrapāpadhūtabhūtalaṃ
dhvanatsamastapātakāridāritāpadācalam |
:dhvanatsamastapātakāridāritāpadācalam |
jagallaye mahābhaye mṛkaṇḍusūnuharmyade
:jagallaye mahābhaye mṛkaṇḍusūnuharmyade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 3 ||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 3 ||


gataṃ tadaiva me bhayaṃ tvadambu vīkṣitaṃ yadā
:gataṃ tadaiva me bhayaṃ tvadambu vīkṣitaṃ yadā
mṛkaṇḍusūnuśaunakāsurārisevitaṃ sadā |
:mṛkaṇḍusūnuśaunakāsurārisevitaṃ sadā |
punarbhavābdhijanmajaṃ bhavābdhiduḥkhavarmade
:punarbhavābdhijanmajaṃ bhavābdhiduḥkhavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 4||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 4||


alakṣyalakṣakinnarāmarāsurādipūjitaṃ
:alakṣyalakṣakinnarāmarāsurādipūjitaṃ
sulakṣanīratīradhīrapakṣilakṣakūjitam |
:sulakṣanīratīradhīrapakṣilakṣakūjitam |
vasiṣṭhaśiṣṭapippalādikardamādiśarmade
:vasiṣṭhaśiṣṭapippalādikardamādiśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 5||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 5||


sanatkumāranāciketakaśyapātriṣatpadaiḥ
:sanatkumāranāciketakaśyapātriṣatpadaiḥ
dhṛtaṃ svakīyamānaseṣu nāradādiṣatapadaiḥ |
:dhṛtaṃ svakīyamānaseṣu nāradādiṣatapadaiḥ |
ravīndurantidevadevarājakarmaśarmade
:ravīndurantidevadevarājakarmaśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 6||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 6||


alakṣalakṣalakṣapāpalakṣasārasāyudhaṃ
:alakṣalakṣalakṣapāpalakṣasārasāyudhaṃ
tatastu jīvajantutantubhuktimuktidāyakam |
:tatastu jīvajantutantubhuktimuktidāyakam |
viriñciviṣṇuśaṃkarasvakīyadhāmavarmade
:viriñciviṣṇuśaṃkarasvakīyadhāmavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 7||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 7||


aho dhṛtaṃ svanaṃ śrutaṃ maheśikeśajātaṭe
:aho dhṛtaṃ svanaṃ śrutaṃ maheśikeśajātaṭe
kirātasūtabāḍabeṣu paṇḍite śaṭhe naṭe |
:kirātasūtabāḍabeṣu paṇḍite śaṭhe naṭe |
durantapāpatāpahāri sarvajantuśarmade
:durantapāpatāpahāri sarvajantuśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 8||
:tvadīyapādapaṅkajaṃ namāmi devi narmade || 8||


idaṃ tu narmadāṣṭakaṃ trikālameva ye sadā
:idaṃ tu narmadāṣṭakaṃ trikālameva ye sadā
paṭhanti te nirantaraṃ na yānti durgatiṃ kadā |
:paṭhanti te nirantaraṃ na yānti durgatiṃ kadā |
sulabhyadehadurlabhaṃ maheśadhāmagauravaṃ
:sulabhyadehadurlabhaṃ maheśadhāmagauravaṃ
punarbhavā narā na vai vilokayanti rauravam || 9||
:punarbhavā narā na vai vilokayanti rauravam || 9||


iti śrīmatparamahaṃsaparivrājakācāryasya
iti śrīmatparamahaṃsaparivrājakācāryasya

Version vom 23. Dezember 2021, 16:54 Uhr

Narmada Ashtakam: Die Geschichte von Shankaracharya und dem Fluss Narmada findet sich im Madhaviya Shankara Digvijaya, einer der Biografien von Shankara, die von Sri Madhava verfasst wurde, der später ein Asket wurde und unter dem Namen Swami Vidyaranya bekannt war. Adi Shankara reiste auf der Suche nach seinem Guru zu Fuß nach Norden und traf am Ufer des Flusses Narmada in Omkareshwar auf Govinda Bhagavatpada. Shankara wurde der Schüler von Govinda Bhagavatpada. Es wird erwähnt, dass Shankara einmal, als der Fluss Narmada Hochwasser führte, den Fluss unter Kontrolle brachte, indem er das Pranava (den Klang des Aum) aussprach, damit sein Guru nicht in seiner Meditation gestört wurde.


sabindusindhususkhalattaraṅgabhaṅgarañjitaṃ
dviṣatsu pāpajātajātakādivārisaṃyutam |
kṛtāntadūtakālabhūtabhītihārivarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 1||
tvadambulīnadīnamīnadivyasampradāyakaṃ
kalau malaughabhārahārisarvatīrthanāyakam |
sumacchakacchanakracakravākacakraśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 2||
mahāgabhīranīrapūrapāpadhūtabhūtalaṃ
dhvanatsamastapātakāridāritāpadācalam |
jagallaye mahābhaye mṛkaṇḍusūnuharmyade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 3 ||
gataṃ tadaiva me bhayaṃ tvadambu vīkṣitaṃ yadā
mṛkaṇḍusūnuśaunakāsurārisevitaṃ sadā |
punarbhavābdhijanmajaṃ bhavābdhiduḥkhavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 4||
alakṣyalakṣakinnarāmarāsurādipūjitaṃ
sulakṣanīratīradhīrapakṣilakṣakūjitam |
vasiṣṭhaśiṣṭapippalādikardamādiśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 5||
sanatkumāranāciketakaśyapātriṣatpadaiḥ
dhṛtaṃ svakīyamānaseṣu nāradādiṣatapadaiḥ |
ravīndurantidevadevarājakarmaśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 6||
alakṣalakṣalakṣapāpalakṣasārasāyudhaṃ
tatastu jīvajantutantubhuktimuktidāyakam |
viriñciviṣṇuśaṃkarasvakīyadhāmavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 7||
aho dhṛtaṃ svanaṃ śrutaṃ maheśikeśajātaṭe
kirātasūtabāḍabeṣu paṇḍite śaṭhe naṭe |
durantapāpatāpahāri sarvajantuśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade || 8||
idaṃ tu narmadāṣṭakaṃ trikālameva ye sadā
paṭhanti te nirantaraṃ na yānti durgatiṃ kadā |
sulabhyadehadurlabhaṃ maheśadhāmagauravaṃ
punarbhavā narā na vai vilokayanti rauravam || 9||

iti śrīmatparamahaṃsaparivrājakācāryasya


नर्मदाष्टकं

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकादिवारिसंयुतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥

महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥

सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः धृतं स्वकीयमानसेषु नारदादिषतपदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥

अहो धृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा । सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं सम्पूर्णम् ॥