Ekagrata parinama: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 5: Zeile 5:


== Die Yoga Sutras von [[Patanjali]] ==
== Die Yoga Sutras von [[Patanjali]] ==
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः


tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||
tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||

Version vom 28. August 2012, 10:54 Uhr

Ekagrata parinama (Sanskrit: .)


Patanjali definiert in seinem Yogasutra drei besondere Arten von pariṇāma in der geistigen Entwicklung eines Yogi: es sind dies nirodha parinama, samadhi parinama und ekagrata parinama.

Die Yoga Sutras von Patanjali

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः

tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||