Nirguna Manasa Puja: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 11: Zeile 11:
:svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
:svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
:nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
:nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
:agotrasya tvavarṇasya kutastasyopavītakam.h || 3||
:agotrasya tvavarṇasya kutastasyopavītakam || 3||
:nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
:nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
:nirviśeṣasya kā bhūṣā ko.alaṅkāro nirākṛteḥ || 4||
:nirviśeṣasya kā bhūṣā ko alaṅkāro nirākṛteḥ || 4||
:nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
:nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
:nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
:nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
:viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
:viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
:svayaṃprakāśacidrūpo yo.asāvarkādibhāsakaḥ || 6||
:svayaṃprakāśacidrūpo yo asāvarkādibhāsakaḥ || 6||
:gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
:gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
:pradakṣiṇamanantasya praṇāmo.advayavastunaḥ || 7||
:pradakṣiṇamanantasya praṇāmo advayavastunaḥ || 7||
:vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
:vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
:antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||
:antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||
Zeile 25: Zeile 25:
gururuvāca |
gururuvāca |


:ārādhayāmi maṇisaṃnibhamātmaliṅgam.h
:ārādhayāmi maṇisaṃnibhamātmaliṅgam
:māyāpurīhṛdayapaṅkajasaṃniviṣṭam.h |
:māyāpurīhṛdayapaṅkajasaṃniviṣṭam |
:śraddhānadīvimalacittajalābhiṣekai\-
:śraddhānadīvimalacittajalābhiṣekai\-
:rnityaṃ samādhikusumairnapunarbhavāya || 9||
:rnityaṃ samādhikusumairnapunarbhavāya || 9||
:ayameko.avaśiṣṭo.asmītyevamāvāhayecchivam.h |
:ayameko avaśiṣṭo asmītyevamāvāhayecchivam |
:āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam.h || 10||
:āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam || 10||
:puṇyapāparajaḥsaṅgo mama nāstīti vedanam.h |
:puṇyapāparajaḥsaṅgo mama nāstīti vedanam |
:pādyaṃ samarpayedvidvansarvakalmaṣanāśanam.h || 11||
:pādyaṃ samarpayedvidvansarvakalmaṣanāśanam || 11||
:anādikalpavidhṛtamūlājñānajalāñjalim.h |
:anādikalpavidhṛtamūlājñānajalāñjalim |
:visṛjedātmaliṅgasya tadevārghyasamarpaṇam.h || 12||
:visṛjedātmaliṅgasya tadevārghyasamarpaṇam || 12||
:brahmānandābdhikallolakaṇakoṭyaṃśaleśakam.h |
:brahmānandābdhikallolakaṇakoṭyaṃśaleśakam |
:pibantīndrādaya iti dhyānamācamanaṃ matam.h || 13||
:pibantīndrādaya iti dhyānamācamanaṃ matam || 13||
:brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
:brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
:acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
:acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
:nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam.h |
:nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam |
:ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
:ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
:triguṇātmāśeṣalokamālikāsūtramasmyaham.h |
:triguṇātmāśeṣalokamālikāsūtramasmyaham |
:iti niścayamevātra hyupavītaṃ paraṃ matam.h || 16||
:iti niścayamevātra hyupavītaṃ paraṃ matam || 16||
:anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
:anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
:nānyenetyanusandhānamātmanaścandanaṃ bhavet.h || 17||
:nānyenetyanusandhānamātmanaścandanaṃ bhavet || 17||
:rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
:rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
:ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
:ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
:īśvaro gururātmeti bhedatrayavivarjitaiḥ |
:īśvaro gururātmeti bhedatrayavivarjitaiḥ |
:bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam.h || 19||
:bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam || 19||
:samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet.h |
:samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet |
:jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
:jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
:naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam.h |
:naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam |
:pibānandarasaṃ svādu mṛtyurasyopasecanam.h || 21||
:pibānandarasaṃ svādu mṛtyurasyopasecanam || 21||
:ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
:ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
:viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret.h || 22||
:viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret || 22||
:rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
:rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
:sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam.h || 23||
:sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam || 23||
:ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram.h |
:ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram |
:ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
:ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
:vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam.h |
:vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam |
:pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret.h || 25||
:pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret || 25||
:paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
:paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
:kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam.h || 26||
:kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam || 26||
:viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
:viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
:ityālocanamevātra svātmaliṅgasya vandanam.h || 27||
:ityālocanamevātra svātmaliṅgasya vandanam || 27||
:ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
:ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
:nāmarūpavyatītātmacintanaṃ nāmakīrtanam.h || 28||
:nāmarūpavyatītātmacintanaṃ nāmakīrtanam || 28||
:śravaṇaṃ tasya devasya śrotavyābhāvacintanam.h |
:śravaṇaṃ tasya devasya śrotavyābhāvacintanam |
:mananaṃ tvātmaliṅgasya mantavyābhāvacintanam.h || 29||
:mananaṃ tvātmaliṅgasya mantavyābhāvacintanam || 29||
:dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
:dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
:samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
:samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
:samādhirātmano nāma nānyaccittasya vibhramaḥ |
:samādhirātmano nāma nānyaccittasya vibhramaḥ |
:tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
:tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
:evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam.h |
:evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam |
:kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
:kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
:sarvadurvāsanājālaṃ padapāṃsumiva tyajet.h |
:sarvadurvāsanājālaṃ padapāṃsumiva tyajet |
:vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||
:vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||


शिष्य उवाच ।
शिष्य उवाच ।

Version vom 20. August 2023, 16:20 Uhr

Nirguna Manasa Puja: Die Komposition der Verse der Nirguna Manasa Puja wird dem Vedanta-Gelehrten Adi Shankaracharya zugeschrieben. Sie besteht aus 33 Versen, wobei die ersten 8 die verschiedenen Fragen des Schülers darstellen und die Antworten in den restlichen 25 Versen vom Guru gegeben werden.


!!Diese Seite wird derzeit bearbeitet!!

śiṣya uvāca |

akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
sthite advitīyabhāve api kathaṃ pūjā vidhīyate || 1||
pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. |
svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
agotrasya tvavarṇasya kutastasyopavītakam || 3||
nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
nirviśeṣasya kā bhūṣā ko alaṅkāro nirākṛteḥ || 4||
nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
svayaṃprakāśacidrūpo yo asāvarkādibhāsakaḥ || 6||
gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
pradakṣiṇamanantasya praṇāmo advayavastunaḥ || 7||
vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||

gururuvāca |

ārādhayāmi maṇisaṃnibhamātmaliṅgam
māyāpurīhṛdayapaṅkajasaṃniviṣṭam |
śraddhānadīvimalacittajalābhiṣekai\-
rnityaṃ samādhikusumairnapunarbhavāya || 9||
ayameko avaśiṣṭo asmītyevamāvāhayecchivam |
āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam || 10||
puṇyapāparajaḥsaṅgo mama nāstīti vedanam |
pādyaṃ samarpayedvidvansarvakalmaṣanāśanam || 11||
anādikalpavidhṛtamūlājñānajalāñjalim |
visṛjedātmaliṅgasya tadevārghyasamarpaṇam || 12||
brahmānandābdhikallolakaṇakoṭyaṃśaleśakam |
pibantīndrādaya iti dhyānamācamanaṃ matam || 13||
brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam |
ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
triguṇātmāśeṣalokamālikāsūtramasmyaham |
iti niścayamevātra hyupavītaṃ paraṃ matam || 16||
anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
nānyenetyanusandhānamātmanaścandanaṃ bhavet || 17||
rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
īśvaro gururātmeti bhedatrayavivarjitaiḥ |
bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam || 19||
samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet |
jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam |
pibānandarasaṃ svādu mṛtyurasyopasecanam || 21||
ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret || 22||
rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam || 23||
ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram |
ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam |
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret || 25||
paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam || 26||
viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
ityālocanamevātra svātmaliṅgasya vandanam || 27||
ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
nāmarūpavyatītātmacintanaṃ nāmakīrtanam || 28||
śravaṇaṃ tasya devasya śrotavyābhāvacintanam |
mananaṃ tvātmaliṅgasya mantavyābhāvacintanam || 29||
dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
samādhirātmano nāma nānyaccittasya vibhramaḥ |
tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam |
kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
sarvadurvāsanājālaṃ padapāṃsumiva tyajet |
vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||

शिष्य उवाच ।

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थिते अद्वितीयभावे अपि कथं पूजा विधीयते ॥ १॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा को अलङ्कारो निराकृतेः ॥ ४॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।
स्वयंप्रकाशचिद्रूपो यो असावर्कादिभासकः ॥ ६॥
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रणामो अद्वयवस्तुनः ॥ ७॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥
गुरुरुवाच ।
आराधयामि मणिसंनिभमात्मलिङ्गम्
मायापुरीहृदयपङ्कजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै\-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥
अयमेको अवशिष्टो अस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १०॥
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ ११॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२॥
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३॥
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥
निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६॥
अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया ।
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७॥
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९॥
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१॥
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२॥
रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३॥
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥
विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५॥
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् ॥ २६॥
विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७॥
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८॥
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९॥
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥