Nirguna Manasa Puja: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 7: Zeile 7:


:akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
:akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
:sthite.advitīyabhāve.api kathaṃ pūjā vidhīyate || 1||
:sthite advitīyabhāve api kathaṃ pūjā vidhīyate || 1||
:pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam.h |
:pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. |
:svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
:svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
:nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
:nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
Zeile 87: Zeile 87:


:अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
:अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
:स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते ॥ १॥
:स्थिते अद्वितीयभावे अपि कथं पूजा विधीयते ॥ १॥
:पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्.ह्
:पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
:स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥
:स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥
:निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
:निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
:अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम्.ह् ॥ ३॥
:अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३॥
:निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
:निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
:निर्विशेषस्य का भूषा को.अलङ्कारो निराकृतेः ॥ ४॥
:निर्विशेषस्य का भूषा को अलङ्कारो निराकृतेः ॥ ४॥
:निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
:निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
:निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥
:निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥
:विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।
:विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।
:स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः ॥ ६॥
:स्वयंप्रकाशचिद्रूपो यो असावर्कादिभासकः ॥ ६॥
:गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
:गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
:प्रदक्षिणमनन्तस्य प्रणामो.अद्वयवस्तुनः ॥ ७॥
:प्रदक्षिणमनन्तस्य प्रणामो अद्वयवस्तुनः ॥ ७॥
:वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
:वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
:अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥
:अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥
Zeile 105: Zeile 105:
:गुरुरुवाच ।
:गुरुरुवाच ।


:आराधयामि मणिसंनिभमात्मलिङ्गम्.ह्
:आराधयामि मणिसंनिभमात्मलिङ्गम्
:मायापुरीहृदयपङ्कजसंनिविष्टम्.ह्
:मायापुरीहृदयपङ्कजसंनिविष्टम् ।
:श्रद्धानदीविमलचित्तजलाभिषेकै\-
:श्रद्धानदीविमलचित्तजलाभिषेकै\-
:र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥
:र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥
:अयमेको.अवशिष्टो.अस्मीत्येवमावाहयेच्छिवम्.ह्
:अयमेको अवशिष्टो अस्मीत्येवमावाहयेच्छिवम् ।
:आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम्.ह् ॥ १०॥
:आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १०॥
:पुण्यपापरजःसङ्गो मम नास्तीति वेदनम्.ह्
:पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
:पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम्.ह् ॥ ११॥
:पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ ११॥
:अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम्.ह्
:अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
:विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम्.ह् ॥ १२॥
:विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२॥
:ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम्.ह्
:ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
:पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम्.ह् ॥ १३॥
:पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३॥
:ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
:ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
:अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥
:अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥
:निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम्.ह्
:निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् ।
:आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥
:आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥
:त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम्.ह्
:त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
:इति निश्चयमेवात्र ह्युपवीतं परं मतम्.ह् ॥ १६॥
:इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६॥
:अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया ।
:अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया ।
:नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत्.ह् ॥ १७॥
:नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७॥
:रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
:रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
:आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥
:आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥
:ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
:ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
:बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम्.ह् ॥ १९॥
:बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९॥
:समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्.ह्
:समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
:ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥
:ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥
:नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम्.ह्
:नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
:पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम्.ह् ॥ २१॥
:पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१॥
:अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
:अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
:विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत्.ह् ॥ २२॥
:विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२॥
:रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
:रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
:सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम्.ह् ॥ २३॥
:सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३॥
:अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम्.ह्
:अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
:आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥
:आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥
:विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम्.ह्
:विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् ।
:पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत्.ह् ॥ २५॥
:पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५॥
:परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
:परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
:कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम्.ह् ॥ २६॥
:कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् ॥ २६॥
:विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
:विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
:इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम्.ह् ॥ २७॥
:इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७॥
:आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
:आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
:नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम्.ह् ॥ २८॥
:नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८॥
:श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम्.ह्
:श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
:मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम्.ह् ॥ २९॥
:मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९॥
:ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
:ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
:समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥
:समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥
:समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
:समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
:तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥
:तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥
:एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम्.ह्
:एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
:कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥
:कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥
:सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत्.ह्
:सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
:विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥
:विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥

Version vom 20. August 2023, 16:18 Uhr

Nirguna Manasa Puja: Die Komposition der Verse der Nirguna Manasa Puja wird dem Vedanta-Gelehrten Adi Shankaracharya zugeschrieben. Sie besteht aus 33 Versen, wobei die ersten 8 die verschiedenen Fragen des Schülers darstellen und die Antworten in den restlichen 25 Versen vom Guru gegeben werden.


!!Diese Seite wird derzeit bearbeitet!!

śiṣya uvāca |

akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
sthite advitīyabhāve api kathaṃ pūjā vidhīyate || 1||
pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. |
svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
agotrasya tvavarṇasya kutastasyopavītakam.h || 3||
nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
nirviśeṣasya kā bhūṣā ko.alaṅkāro nirākṛteḥ || 4||
nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
svayaṃprakāśacidrūpo yo.asāvarkādibhāsakaḥ || 6||
gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
pradakṣiṇamanantasya praṇāmo.advayavastunaḥ || 7||
vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||

gururuvāca |

ārādhayāmi maṇisaṃnibhamātmaliṅgam.h
māyāpurīhṛdayapaṅkajasaṃniviṣṭam.h |
śraddhānadīvimalacittajalābhiṣekai\-
rnityaṃ samādhikusumairnapunarbhavāya || 9||
ayameko.avaśiṣṭo.asmītyevamāvāhayecchivam.h |
āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam.h || 10||
puṇyapāparajaḥsaṅgo mama nāstīti vedanam.h |
pādyaṃ samarpayedvidvansarvakalmaṣanāśanam.h || 11||
anādikalpavidhṛtamūlājñānajalāñjalim.h |
visṛjedātmaliṅgasya tadevārghyasamarpaṇam.h || 12||
brahmānandābdhikallolakaṇakoṭyaṃśaleśakam.h |
pibantīndrādaya iti dhyānamācamanaṃ matam.h || 13||
brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam.h |
ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
triguṇātmāśeṣalokamālikāsūtramasmyaham.h |
iti niścayamevātra hyupavītaṃ paraṃ matam.h || 16||
anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
nānyenetyanusandhānamātmanaścandanaṃ bhavet.h || 17||
rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
īśvaro gururātmeti bhedatrayavivarjitaiḥ |
bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam.h || 19||
samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet.h |
jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam.h |
pibānandarasaṃ svādu mṛtyurasyopasecanam.h || 21||
ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret.h || 22||
rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam.h || 23||
ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram.h |
ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam.h |
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret.h || 25||
paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam.h || 26||
viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
ityālocanamevātra svātmaliṅgasya vandanam.h || 27||
ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
nāmarūpavyatītātmacintanaṃ nāmakīrtanam.h || 28||
śravaṇaṃ tasya devasya śrotavyābhāvacintanam.h |
mananaṃ tvātmaliṅgasya mantavyābhāvacintanam.h || 29||
dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
samādhirātmano nāma nānyaccittasya vibhramaḥ |
tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam.h |
kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
sarvadurvāsanājālaṃ padapāṃsumiva tyajet.h |
vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||




शिष्य उवाच ।

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थिते अद्वितीयभावे अपि कथं पूजा विधीयते ॥ १॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा को अलङ्कारो निराकृतेः ॥ ४॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।
स्वयंप्रकाशचिद्रूपो यो असावर्कादिभासकः ॥ ६॥
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रणामो अद्वयवस्तुनः ॥ ७॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥
गुरुरुवाच ।
आराधयामि मणिसंनिभमात्मलिङ्गम्
मायापुरीहृदयपङ्कजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै\-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥
अयमेको अवशिष्टो अस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १०॥
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ ११॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२॥
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३॥
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥
निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६॥
अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया ।
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७॥
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९॥
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१॥
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२॥
रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३॥
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥
विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५॥
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् ॥ २६॥
विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७॥
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८॥
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९॥
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥