Lalita Panchakam

Aus Yogawiki

Lalita Panchakam ist auch bekannt als Shri Lalita Pancharatnam. Die Komposition wird Adi Shankaracharya zugeschrieben. Das Stotra lobt die Göttin Lalita. Panchaka (Pañcaka - पञ्चक) oder Panchakam (Pañcakaṃ - पञ्चकं) bedeutet aus fünf bestehend oder auf fünf bezogen. Dieses Stotra besteht aus fünf Versen, die früh am Morgen rezitiert werden sollen. Daher ist es auch als Shri Lalita Pratah Stotra Panchakam (Prātaḥ - प्रातः = Früher Morgen, Morgengrauen) bekannt. Der Vers nach dem 5. erklärt die Vorteile des Rezitierens des Lalita Panchakam. Nachfolgend die Fassung in IAST und in Sanskrit (Devanagari-Schrift):

Lalita Panchakam in IAST:

prātaḥ smarāmi lalitāvadanāravindaṃ bimbādharaṃ pṛthulamauktikaśobhināsam |
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ mandasmitaṃ mṛgamadojjvalabhāladeśam || 1||
prātarbhajāmi lalitābhujakalpavallīṃ ratnāṅguḸīyalasadaṅgulipallavāḍhyām |
māṇikyahemavalayāṅgadaśobhamānāṃ puṇḍrekṣucāpakusumeṣusṛṇīḥdadhānām || 2||
prātarnamāmi lalitācaraṇāravindaṃ bhakteṣṭadānanirataṃ bhavasindhupotam |
padmāsanādisuranāyakapūjanīyaṃ padmāṅkuśadhvajasudarśanalāñchanāḍhyam || 3||
prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ trayyantavedyavibhavāṃ karuṇānavadyām |
viśvasya sṛṣṭivilayasthitihetubhūtāṃ viśveśvarīṃ nigamavāṅ-manasātidūrām || 4||
prātarvadāmi lalite tava puṇyanāma kāmeśvarīti kamaleti maheśvarīti |
śrīśāmbhavīti jagatāṃ jananī pareti vāgdevateti vacasā tripureśvarīti || 5||
yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ saubhāgyadaṃ sulalitaṃ paṭhati prabhāte |
tasmai dadāti lalitā jhaṭiti prasannā vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ||
||iti śrīmacchaṅkarabhagavataḥ kṛtau lalitā pañcakam sampūrṇam||
Statue der Göttin Lalita im Britischen Museum. Die Göttin Lalita wird begleitet von Gaṇeśa und Kārttikeya.

Lalita Panchakam in Devanagari-Schrift auf Sanskrit:

प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥
प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥
प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विश्वेश्वरीं निगमवाङ्-मनसातिदूराम् ॥ ४॥
प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥

Quelle

Panchakam auf Sanskrit: https://sanskritdocuments.org/

Hier ist eine Rezitation des Lalita Panchakam:

Siehe auch