Dattatreya Ashta Chakra Bija Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 9: Zeile 9:


atha dhyānam .
atha dhyānam .
:digambaraṁ bhasmasugandhalēpanaṁ
:cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca .
:padmāsanasthaṁ r̥ṣidēvavanditaṁ
:dattātrēyadhyānamabhīṣṭasiddhidam ..


:om mūlādhārē vārijapatrē caturasraṁ (sacatuṣkē)
:digambaraṃ bhasmasugandhalepanaṃ
:vaṁśaṁṣaṁsaṁ varṇaviśālaṁ suviśālam .
:cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca .
:raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
:padmāsanasthaṃ r̥ṣidevavanditaṃ
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 1.. (mūlādhāra)
:dattātreyadhyānamabhīṣṭasiddhidam ..


:svādhiṣṭhānē ṣaṭdalapatrē tanuliṅgē
:om mūlādhāre vārijapatre caturasraṃ (sacatuṣke)
:bālāntētadvarṇaviśālaṁ suviśālam .  
:vaṃśaṃṣaṃsaṃ varṇaviśālaṃ suviśālam .
:(vādiṁ lāntaṁ varṇaviśēṣaṁ suviśēṣam .)
:raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ
:pītaṁ varṇaṁ vākpatiramaṇaṁ druhiṇaṁ taṁ (vākpatirūpaṁ, duhilāntaṁ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 1.. (mūlādhāra)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 2.. (svādhiṣṭhāna)


:nābhaupadmaṁ patradaśāṅkaṁ ḍaphavarṇaṁ (nābhausthānē patradaśābdē)
:svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
:lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram . (maṇipūrē .)
:bālāntetadvarṇaviśālaṃ suviśālam .
:nīlaṁvarṇaṁ nirguṇarūpaṁ nigamāntaṁ (nigamākṣaṁ)
:(vādiṃ lāntaṃ varṇaviśeṣaṃ suviśeṣam .)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 3.. (maṇipūra)
:pītaṃ varṇaṃ vākpatiramaṇaṃ druhiṇaṃ taṃ (vākpatirūpaṃ, duhilāntaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 2.. (svādhiṣṭhāna)


:hr̥tpadmāṁtē dvādaśapatrē kaḥ varṇē (kaṇṭhavarṇē)
:nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ (nābhausthāne patradaśābde)
:śambhōśaivaṁ pūrṇamayantaṁ śaśivarṇam . (śambhōśēśaṁ jīvaviśēṣaṁ smarayantam .)
:lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram . (maṇipūre .)
:(sr̥ṣṭisthittaṁ kuruvantaṁ śivaśaktiṁ
:nīlaṃvarṇaṃ nirguṇarūpaṃ nigamāntaṃ (nigamākṣaṃ)
:anāhatāṁtē vr̥ṣabhārūḍhaṁ śivarūpam .)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 3.. (maṇipūra)
:svargasthityaṁ kuruvindūtaṁ śivaśaktiṁ (kurvāṇaṁ dhavalāṁgaṁ)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 4 .. (anāhata)


:kaṇṭhasthānē cakraviśuddhē kamalāntē
:hr̥tpadmāṃte dvādaśapatre kaḥ varṇe (kaṇṭhavarṇe)
:candrākārē ṣōḍaśapatrē svaravarṇē .
:śambhōśaivaṃ pūrṇamayantaṃ śaśivarṇam . (śambhōśeśaṃ jīvaviśeṣaṃ smarayantam .)
:māyādhīśaṁ taijasarūpaṁ bhagavaṁtaṁ (jīvaśivaṁ taṁ nijamūrtiṁ)
:(sr̥ṣṭisthittaṃ kuruvantaṃ śivaśaktiṃ
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 5.. (viśuddha)
:anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam .)
:svargasthityaṃ kuruvindūtaṃ śivaśaktiṃ (kurvāṇaṃ dhavalāṃgaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi.. 4 .. (anāhata)


:ājñācakrē bhr̥kuṭisthānē dvidalāntē (agniścakrē)
:kaṇṭhasthāne cakraviśuddhe kamalānte
:haṁ saṁ bījaṁ jñānasamudraṁ gurūmūrtiḥ . (haṁ kṣaṁ, gurūmūrtiṁ)
:candrākāre ṣōḍaśapatre svaravarṇe .
:vidyutvarṇaṁ jñānamayaṁ taṁ virupākṣaṁ (niṭilākṣaṁ)
:māyādhīśaṃ taijasarūpaṃ bhagavaṃtaṃ (jīvaśivaṃ taṃ nijamūrtiṃ)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 6.. (ājñā)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 5.. (viśuddha)


:mūrdhnisthānē vārijapatrē śaśibījaṁ
:ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
:śubhraṁ varṇaṁ patrasahasraṁ suviśālam . (lalanākhyē .)
:haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ . (haṃ kṣaṃ, gurūmūrtiṃ)
:haṁ bījākhyaṁ varṇasahasraṁ turiyaṁ taṁ (turyāṁtaṁ)
:vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 7.. (sahasrāra)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 6.. (ājñā)


:brahmānandaṁ brahmamukundaṁ bhagavantaṁ
:mūrdhnisthāne vārijapatre śaśibījaṃ
:brahmajñānaṁ brahmamayaṁ taṁ svayamēvam . (jñānamayaṁ)
:śubhraṃ varṇaṃ patrasahasraṃ suviśālam . (lalanākhye .)
:(satyaṁ jñānaṁ satyamanantaṁ bhagarūpam .)
:haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
:brahmātmānaṁ brahmamunīdraṁ bhasitābhaṁ (paramātmānaṁ brahmamunīdraṁ bhasitāṅgaṁ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 7.. (sahasrāra)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi  .. 8.. (pūrṇabrahmasvarūpa)


:śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
:brahmānandaṃ brahmamukundaṃ bhagavantaṃ
:kāntānāthaṁ kōmalagātraṁ kamalākṣam .
:brahmajñānaṃ brahmamayaṃ taṃ svayamevam . (jñānamayaṃ)
:cintāratnaṁ cidghanapūrṇaṁ dvijarājyaṁ (dvijarājaṁ)
:(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam .)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi  .. 9..
:brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 8.. (pūrṇabrahmasvarūpa)


:citaōṁkāraṁ dhvaninādē ca svacchandē
:śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
:ākārāntē’kṣaravaṇītē guṇarūpē .
:kāntānāthaṃ kōmalagātraṃ kamalākṣam .
:vēdāntārthaṁ jñānasvarūpaṁ nijabōdhaṁ
:cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
:dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi  .. 9..
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..


iti śrī ajapātantrē dattātrēyastōtraṁ sampūrṇam . śubhaṁ bhavatu .
:citaōṃkāraṃ dhvanināde ca svacchande
(iti śrīmadśaṅkarācāryaviracitaṁ śrīdattātrēya aṣṭacakrabījastōtraṁ sampūrṇam .)
:ākārānte’kṣaravaṇīte guṇarūpe .
śrīdattaṣaṭcakrastōtram .
:vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..
 
iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam  
iti śrīdattātreya aṣṭacakrabījastōtraṃ sampūrṇam  


ajapājapastōtram
ajapājapastōtram
:दिगम्बरं भस्मसुगन्धलेपनं
:चक्रं त्रिशूलं डमरुं गदां च .
:पद्मासनस्थं र्̥षिदेववन्दितं
:दत्तात्रेयध्यानमभीष्टसिद्धिदम् ..
:ओम् मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के)
:वंशंषंसं वर्णविशालं सुविशालम् .
:रक्तं वर्णं श्रीगणनाथं भगवन्तं
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. १.. (मूलाधार)
:स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
:बालान्तेतद्वर्णविशालं सुविशालम् .
:(वादिं लान्तं वर्णविशेषं सुविशेषम् .)
:पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. २.. (स्वाधिष्ठान)
:नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे)
:लक्ष्मीकान्तं गरुडारूढं नरवीरम् . (मणिपूरे .)
:नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ३.. (मणिपूर)
:ह्र्̥त्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे)
:शम्भ्ōशैवं पूर्णमयन्तं शशिवर्णम् . (शम्भ्ōशेशं जीवविशेषं स्मरयन्तम् .)
:(स्र्̥ष्टिस्थित्तं कुरुवन्तं शिवशक्तिं
:अनाहतांते व्र्̥षभारूढं शिवरूपम् .)
:स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ४ .. (अनाहत)
:कण्ठस्थाने चक्रविशुद्धे कमलान्ते
:चन्द्राकारे ष्ōडशपत्रे स्वरवर्णे .
:मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ५.. (विशुद्ध)
:आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
:हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः . (हं क्षं, गुरूमूर्तिं)
:विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ६.. (आज्ञा)
:मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
:शुभ्रं वर्णं पत्रसहस्रं सुविशालम् . (ललनाख्ये .)
:हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ७.. (सहस्रार)
:ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
:ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् . (ज्ञानमयं)
:(सत्यं ज्ञानं सत्यमनन्तं भगरूपम् .)
:ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ८.. (पूर्णब्रह्मस्वरूप)
:शान्ताकारं शेषशयानं सुरवन्द्यं
:कान्तानाथं क्ōमलगात्रं कमलाक्षम् .
:चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ९..
:चितōंकारं ध्वनिनादे च स्वच्छन्दे
:आकारान्ते’क्षरवणीते गुणरूपे .
:वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ९..

Version vom 30. August 2023, 13:16 Uhr

Dattatreya Ashta Chakra Bija Stotram: Sri Dattatreya wird als die Inkarnation von Brahma, Vishnu und Maheshwara angesehen. Dattatreya ist daher auch als Trinath bekannt. Er wird auch als der Guru der Gurus, Guru aller Yogis und Siddhas betrachtet. Dattatreya wird unter anderem im Ramayana und im Mahabharata, in der Garuda Purana, Brahmanda Purana, der Shandilya Upanishad und natürlich der Dattatreya Upanishad erwähnt. Dattatreya Mantras tragen Merkmale des Vaishnavismus und Tantrismus. Dattatreya wird im Shaivismus, Vaishnavismus und Shaktismus verehrt. Siehe Dattatreya in Yogawiki für Legenden, die mit ihm verbunden sind und Dattatreya Bija Mantras und Dattatreya Gayatri Mantras für weitere Mantras.

Im Dattatreya Ashta Chakra Bija Stotram wird Lord Dattatreya über die sieben Chakras meditiert und gleichzeitig gepriesen. Die Rezitation von Dattatreya Mantras dient der Befreiung von den Zyklen von Geburt und Tod.


śrīgaṇēśāya namaḥ śrī guravē namaḥ .

atha dhyānam .

digambaraṃ bhasmasugandhalepanaṃ
cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca .
padmāsanasthaṃ r̥ṣidevavanditaṃ
dattātreyadhyānamabhīṣṭasiddhidam ..
om mūlādhāre vārijapatre caturasraṃ (sacatuṣke)
vaṃśaṃṣaṃsaṃ varṇaviśālaṃ suviśālam .
raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 1.. (mūlādhāra)
svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
bālāntetadvarṇaviśālaṃ suviśālam .
(vādiṃ lāntaṃ varṇaviśeṣaṃ suviśeṣam .)
pītaṃ varṇaṃ vākpatiramaṇaṃ druhiṇaṃ taṃ (vākpatirūpaṃ, duhilāntaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 2.. (svādhiṣṭhāna)
nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ (nābhausthāne patradaśābde)
lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram . (maṇipūre .)
nīlaṃvarṇaṃ nirguṇarūpaṃ nigamāntaṃ (nigamākṣaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 3.. (maṇipūra)
hr̥tpadmāṃte dvādaśapatre kaḥ varṇe (kaṇṭhavarṇe)
śambhōśaivaṃ pūrṇamayantaṃ śaśivarṇam . (śambhōśeśaṃ jīvaviśeṣaṃ smarayantam .)
(sr̥ṣṭisthittaṃ kuruvantaṃ śivaśaktiṃ
anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam .)
svargasthityaṃ kuruvindūtaṃ śivaśaktiṃ (kurvāṇaṃ dhavalāṃgaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi.. 4 .. (anāhata)
kaṇṭhasthāne cakraviśuddhe kamalānte
candrākāre ṣōḍaśapatre svaravarṇe .
māyādhīśaṃ taijasarūpaṃ bhagavaṃtaṃ (jīvaśivaṃ taṃ nijamūrtiṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 5.. (viśuddha)
ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ . (haṃ kṣaṃ, gurūmūrtiṃ)
vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 6.. (ājñā)
mūrdhnisthāne vārijapatre śaśibījaṃ
śubhraṃ varṇaṃ patrasahasraṃ suviśālam . (lalanākhye .)
haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 7.. (sahasrāra)
brahmānandaṃ brahmamukundaṃ bhagavantaṃ
brahmajñānaṃ brahmamayaṃ taṃ svayamevam . (jñānamayaṃ)
(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam .)
brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 8.. (pūrṇabrahmasvarūpa)
śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
kāntānāthaṃ kōmalagātraṃ kamalākṣam .
cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..
citaōṃkāraṃ dhvanināde ca svacchande
ākārānte’kṣaravaṇīte guṇarūpe .
vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..

iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam iti śrīdattātreya aṣṭacakrabījastōtraṃ sampūrṇam

ajapājapastōtram


दिगम्बरं भस्मसुगन्धलेपनं
चक्रं त्रिशूलं डमरुं गदां च .
पद्मासनस्थं र्̥षिदेववन्दितं
दत्तात्रेयध्यानमभीष्टसिद्धिदम् ..
ओम् मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के)
वंशंषंसं वर्णविशालं सुविशालम् .
रक्तं वर्णं श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. १.. (मूलाधार)
स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
बालान्तेतद्वर्णविशालं सुविशालम् .
(वादिं लान्तं वर्णविशेषं सुविशेषम् .)
पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. २.. (स्वाधिष्ठान)
नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे)
लक्ष्मीकान्तं गरुडारूढं नरवीरम् . (मणिपूरे .)
नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ३.. (मणिपूर)
ह्र्̥त्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे)
शम्भ्ōशैवं पूर्णमयन्तं शशिवर्णम् . (शम्भ्ōशेशं जीवविशेषं स्मरयन्तम् .)
(स्र्̥ष्टिस्थित्तं कुरुवन्तं शिवशक्तिं
अनाहतांते व्र्̥षभारूढं शिवरूपम् .)
स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ४ .. (अनाहत)
कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे ष्ōडशपत्रे स्वरवर्णे .
मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ५.. (विशुद्ध)
आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः . (हं क्षं, गुरूमूर्तिं)
विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ६.. (आज्ञा)
मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
शुभ्रं वर्णं पत्रसहस्रं सुविशालम् . (ललनाख्ये .)
हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ७.. (सहस्रार)
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् . (ज्ञानमयं)
(सत्यं ज्ञानं सत्यमनन्तं भगरूपम् .)
ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ८.. (पूर्णब्रह्मस्वरूप)
शान्ताकारं शेषशयानं सुरवन्द्यं
कान्तानाथं क्ōमलगात्रं कमलाक्षम् .
चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ९..
चितōंकारं ध्वनिनादे च स्वच्छन्दे
आकारान्ते’क्षरवणीते गुणरूपे .
वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणत्ō’स्मि .. ९..