Siddha Kunjika Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
 
(11 dazwischenliegende Versionen desselben Benutzers werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Siddha Kunjika Stotram''' ist ein tantrischer Text, der sich speziell auf eine Art von Lehrtext bezieht, der oft als Dialog zwischen einem Gott und einer Göttin dargestellt wird.  Hier lehrt Gott Shiva der Göttin Parvati das [[Stotram]]. Es wird angenommen, dass eine Rezitation des Sidha Kunjika Stotrams der Rezitation des vollständigen [[Devi Mahatmyam]] gleichkommt.  Einige Anhänger sagen, dass es ausreicht, das Siddha Kunjika Stotram zu rezitieren, wenn man keine Zeit hat, das Devi Mahatmyam zu rezitieren (auch bekannt als [[Durga Saptashati]]).
'''Siddha Kunjika Stotram''' ist ein tantrischer Text, der sich speziell auf eine Art von Lehrtext bezieht, der oft als Dialog zwischen einem [[Gott]] und einer [[Göttin]] dargestellt wird.  Hier lehrt Gott [[Shiva]] der Göttin [[Parvati]] das [[Stotra]]m. Es wird angenommen, dass eine Rezitation des Sidha Kunjika Stotrams der Rezitation des vollständigen [[Devi Mahatmyam]] gleichkommt.  Einige Anhänger sagen, dass es ausreicht, das Siddha Kunjika Stotram zu rezitieren, wenn man keine Zeit hat, das [[Devi Mahatmyam ]]zu rezitieren (auch bekannt als [[Durga Saptashati]]).
Der [[Mantra]]-Teil besteht aus verschiedenen [[Bija]] [[Mantra]]s wie [[Aim]], [[Hrim]], [[Klim]], [[Glaum]], [[Hum]], usw. 
 
==Siddha Kunjika Stotram/Mantra  in [[IAST]] und in [[Devanagari]] Schrift:==


'''kuñjikāstotram / siddhakuñjikāstotram'''  
'''kuñjikāstotram / siddhakuñjikāstotram'''  


śrī gaṇeśāya namaḥ |
śrī gaṇeśāya namaḥ |
Zeile 10: Zeile 12:
mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ |
mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ |


śiva uvāca |
:śiva uvāca |
śa‍्ṛṇu devi pravakṣyāmi kuñjikāstotramuttamam |
:śa‍्ṛṇu devi pravakṣyāmi kuñjikāstotramuttamam |
yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet || 1||
:yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet || 1||


na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam |
:na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam |
na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam || 2||
:na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam || 2||


kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet |
:kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet |
ati guhyataraṃ devi devānāmapi durlabham || 3||
:ati guhyataraṃ devi devānāmapi durlabham || 3||


gopanīyaṃ prayatnena svayoniriva pārvati |
:gopanīyaṃ prayatnena svayoniriva pārvati |
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam |
:māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam |
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam || 4||
:pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam || 4||


atha mantraḥ |
:atha mantraḥ |
om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
:om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
:oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||
:aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||


iti maṃtraḥ |
:iti maṃtraḥ |
''variation''  ''śrūँ śrūँ śrūँ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala prajvala
''Variation'':  
hrīṃ hrīṃ klīṃ srāvaya srāvaya śāpaṃ nāśaya nāśaya  
:''śrūँ śrūँ śrūँ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala prajvala
śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā |
:hrīṃ hrīṃ klīṃ srāvaya srāvaya śāpaṃ nāśaya nāśaya  
oṃ ślīṃ hūँ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ
:śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā |
prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā |''
:oṃ ślīṃ hūँ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ
:prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā |''


namaste rudrarūpiṇyai namaste madhumardini |
:namaste rudrarūpiṇyai namaste madhumardini |
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini || 6||
:namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini || 6||


namaste śumbhahantryai ca niśumbhāsuraghātini |
:namaste śumbhahantryai ca niśumbhāsuraghātini |
jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me || 7||
:jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me || 7||


aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā |
:aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpe namo'stute || 8||
:klīṅkārī kāmarūpiṇyai bījarūpe namo'stute || 8||


cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
:cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
vicce cābhayadā nityaṃ namaste mantrarūpiṇi || 9||
:vicce cābhayadā nityaṃ namaste mantrarūpiṇi || 9||


dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |
:dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |
krāṃ krīṃ krūṃ kuñjikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru || 10||
:krāṃ krīṃ krūṃ kuñjikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru || 10||


''variation kālikā devi
:''Variation kālikā devi:
huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī |''
:huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī |''
''variation  jrāṃ jrīṃ jrūṃ bhālanādinī |
:''Variation:
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ || 11||
:jrāṃ jrīṃ jrūṃ bhālanādinī |
:bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ || 11||
''
''
aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
:aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
dhijāgram dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā || 12||
:dhijāgram dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā || 12||


''variation om aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ vimardaya vimardaya
''Variation:  
hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya troṭaya troṭaya  
:om aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ vimardaya vimardaya
jambhaya jaṃbhaya dīpaya dīpaya mocaya mocaya
:hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya troṭaya troṭaya  
hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya rañjaya  
:jambhaya jaṃbhaya dīpaya dīpaya mocaya mocaya
sañjaya sañjaya guñjaya guñjaya bandhaya bandhaya
:hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya rañjaya  
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca saṅkuca''
:sañjaya sañjaya guñjaya guñjaya bandhaya bandhaya
troṭaya troṭaya mlīṃ svāhā || 12||
:bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca saṅkuca''
:troṭaya troṭaya mlīṃ svāhā || 12||


pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
:pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
mlāṃ mlīṃ mlūṃ mūlavistīrṇā kuñjikāstotra hetave |
:mlāṃ mlīṃ mlūṃ mūlavistīrṇā kuñjikāstotra hetave |
sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me || 13||
:sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me || 13||


kuñjikāyai namo namaḥ |
:kuñjikāyai namo namaḥ |
idaṃ tu kuñjikāstotraṃ mantrajāgartihetave |
:idaṃ tu kuñjikāstotraṃ mantrajāgartihetave |
abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati || 14||
:abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati || 14||
 
yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet |
na tasya jāyate siddhiraraṇye rodanaṃ yathā || 15||
 
| iti śrīrudrayāmale gaurītantre śivapārvatīsaṃvāde
kuñjikāstotraṃ sampūrṇam |
''variation''
iti śrī ḍāmaratantre īśvarapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |


:yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet |
:na tasya jāyate siddhiraraṇye rodanaṃ yathā || 15||


:। iti śrīrudrayāmale gaurītantre śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
:''Variation:''
:। iti śrī ḍāmaratantre īśvarapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |


:Auf Sanskrit in Devanagari Schrift:
कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्  
कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्  


:श्री गणेशाय नमः ।
:ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
:श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
:मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।


श्री गणेशाय नमः ।
:शिव उवाच ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
:श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
:येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
:न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
 
:न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥
शिव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
 
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥


कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
:कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
:अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
:गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
:मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
:पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥


गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
:अथ मन्त्रः ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
:ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥
:ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
 
:ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥
अथ मन्त्रः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥


इति मंत्रः ।
इति मंत्रः ।
variation श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
Variation:  
ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय  
:श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
:ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय  
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
:श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
प्रज्वल हं सं लं क्षं फट् स्वाहा ।
:ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
:प्रज्वल हं सं लं क्षं फट् स्वाहा ।


नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
:नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
:नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥


नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
:नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥
:जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥


ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
:ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
:क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥


चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
:चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥
:विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥


धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
:धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥
:क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥


variation कालिका देवि
:Variation:
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
:कालिका देवि
variation  ज्रां ज्रीं ज्रूं भालनादिनी ।
:हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥


अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
:Variation: 
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा १२॥
:ज्रां ज्रीं ज्रूं भालनादिनी
:भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ११॥


variation  ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
:अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
:धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
जम्भय जंभय दीपय दीपय मोचय मोचय
हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥


पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
:Variation: 
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
:ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे १३॥
:ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
:जम्भय जंभय दीपय दीपय मोचय मोचय
:हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
:सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
:भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
:त्रोटय त्रोटय म्लीं स्वाहा १२॥


कुञ्जिकायै नमो नमः
:पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे
:म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति १४॥
:सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे १३॥


यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत्
:कुञ्जिकायै नमो नमः
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥
:इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे
 
:अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥
। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे
कुञ्जिकास्तोत्रं सम्पूर्णम्
variation
इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।


:यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
:न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥


:। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।
Variation:
:।इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।


==Quelle==
==Quelle==
Zeile 172: Zeile 174:
Yogapedia, Hindupedia
Yogapedia, Hindupedia


 
==Hier ist eine musikalische Darstellung des Stotrams (mit Siddha Kunjika Mantra):==
Hier eine Rezitation zum Siddha Kunjika Mantra
{{#ev:youtube|https://www.youtube.com/watch?v=N-0OcO-yscU}}
{{#ev:youtube|https://www.youtube.com/watch?v=N-0OcO-yscU}}


Zeile 186: Zeile 187:
*[[Chandi]]
*[[Chandi]]
*[[Devi Mahatmyam]]
*[[Devi Mahatmyam]]
*[[Stotram]]
*[[Stotra]]
 
*[[Aim]]
*[[Hrim]]
*[[Klim]]
*[[Glaum]]
*[[Hum]]
*[[Hum]]
*[[Jum]]
*[[Saha]]


[[Kategorie: Mantra]]
[[Kategorie: Mantra]]
[[Kategorie: Stotram]]
[[Kategorie: Stotra]]
[[Kategorie: Kunjika Mantra]]
[[Kategorie: Kunjika Mantra]]
[[Kategorie: Siddha Kunjika Mantra]]
[[Kategorie: Siddha Kunjika Mantra]]
Zeile 197: Zeile 205:
[[Kategorie: Mantra mit Bija Mantra Hrim]]
[[Kategorie: Mantra mit Bija Mantra Hrim]]
[[Kategorie: Mantra mit Bija Mantra Klim]]
[[Kategorie: Mantra mit Bija Mantra Klim]]
[[Kategorie: Mantra mit Bija Mantra glauṃ]]
[[Kategorie: Mantra mit Bija Mantra Glaum]]
[[Kategorie: Mantra mit Bija Mantra Hum]]
[[Kategorie: Mantra mit Bija Mantra Hum]]
[[Kategorie: Mantra mit Bija Mantra Jum]]
[[Kategorie: Mantra mit Bija Mantra Jum]]


[[Kategorie: Mantra Seiten auszubauen]]
[[Kategorie: Mantra Seiten auszubauen]]

Aktuelle Version vom 14. Januar 2024, 17:05 Uhr

Siddha Kunjika Stotram ist ein tantrischer Text, der sich speziell auf eine Art von Lehrtext bezieht, der oft als Dialog zwischen einem Gott und einer Göttin dargestellt wird. Hier lehrt Gott Shiva der Göttin Parvati das Stotram. Es wird angenommen, dass eine Rezitation des Sidha Kunjika Stotrams der Rezitation des vollständigen Devi Mahatmyam gleichkommt. Einige Anhänger sagen, dass es ausreicht, das Siddha Kunjika Stotram zu rezitieren, wenn man keine Zeit hat, das Devi Mahatmyam zu rezitieren (auch bekannt als Durga Saptashati). Der Mantra-Teil besteht aus verschiedenen Bija Mantras wie Aim, Hrim, Klim, Glaum, Hum, usw.

Siddha Kunjika Stotram/Mantra in IAST und in Devanagari Schrift:

kuñjikāstotram / siddhakuñjikāstotram

śrī gaṇeśāya namaḥ |

om asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ, anuṣṭup chandaḥ, śrītriguṇātmikā devatā, om aiṃ bījaṃ, oṃ hrīṃ śaktiḥ, oṃ klīṃ kīlakam, mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ |

śiva uvāca |
śa‍्ṛṇu devi pravakṣyāmi kuñjikāstotramuttamam |
yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet || 1||
na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam |
na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam || 2||
kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet |
ati guhyataraṃ devi devānāmapi durlabham || 3||
gopanīyaṃ prayatnena svayoniriva pārvati |
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam |
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam || 4||
atha mantraḥ |
om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||
iti maṃtraḥ |

Variation:

śrūँ śrūँ śrūँ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala prajvala
hrīṃ hrīṃ klīṃ srāvaya srāvaya śāpaṃ nāśaya nāśaya
śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā |
oṃ ślīṃ hūँ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ
prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā |
namaste rudrarūpiṇyai namaste madhumardini |
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini || 6||
namaste śumbhahantryai ca niśumbhāsuraghātini |
jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me || 7||
aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpe namo'stute || 8||
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
vicce cābhayadā nityaṃ namaste mantrarūpiṇi || 9||
dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |
krāṃ krīṃ krūṃ kuñjikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru || 10||
Variation kālikā devi:
huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī |
Variation:
jrāṃ jrīṃ jrūṃ bhālanādinī |
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ || 11||

aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
dhijāgram dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā || 12||

Variation:

om aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ vimardaya vimardaya
hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya troṭaya troṭaya
jambhaya jaṃbhaya dīpaya dīpaya mocaya mocaya
hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya rañjaya
sañjaya sañjaya guñjaya guñjaya bandhaya bandhaya
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca saṅkuca
troṭaya troṭaya mlīṃ svāhā || 12||
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
mlāṃ mlīṃ mlūṃ mūlavistīrṇā kuñjikāstotra hetave |
sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me || 13||
kuñjikāyai namo namaḥ |
idaṃ tu kuñjikāstotraṃ mantrajāgartihetave |
abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati || 14||
yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet |
na tasya jāyate siddhiraraṇye rodanaṃ yathā || 15||
। iti śrīrudrayāmale gaurītantre śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
Variation:
। iti śrī ḍāmaratantre īśvarapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
Auf Sanskrit in Devanagari Schrift:

कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्

श्री गणेशाय नमः ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
शिव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥
अथ मन्त्रः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥

इति मंत्रः । Variation:

श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
प्रज्वल हं सं लं क्षं फट् स्वाहा ।
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥
ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥
Variation:
कालिका देवि
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
Variation:
ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
Variation:
ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
जम्भय जंभय दीपय दीपय मोचय मोचय
हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥
कुञ्जिकायै नमो नमः ।
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥
। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

Variation:

।इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

Quelle

https://sanskritdocuments.org/doc_devii/siddhakunjikaa.html, Yogapedia, Hindupedia

Hier ist eine musikalische Darstellung des Stotrams (mit Siddha Kunjika Mantra):

Siehe auch