Sri Ganesha Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 40: Zeile 40:
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||


'''Übersetzung:'''  
'''Übersetzung:''' Ganesha - von dem die ewige Weisheit ausgeht, die die [[Unwissenheit]] beseitigt und zur [[Befreiung]] führt, der Reichtum spendet, der die Hingegebenen erfreut, und der alle Hindernisse beseitigt, um den Erfolg in den Bemühungen der Devotees zu ermöglichen - diesem Ganesha erweise ich meine Ehrerbietung.


:yataḥ putrasampadyato vāñchitārtho
:yataḥ putrasampadyato vāñchitārtho
Zeile 46: Zeile 46:
:yataḥ śokamohau yataḥ kāma eva
:yataḥ śokamohau yataḥ kāma eva
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 6||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 6||
'''Übersetzung:'''


:yato'nantaśaktiḥ sa śeṣo babhūva
:yato'nantaśaktiḥ sa śeṣo babhūva

Version vom 15. April 2023, 13:35 Uhr

Sri Ganesha Ashtakam: Eine der vielen Hymnen, die zu Ehren von Lord Ganesha gesungen werden, ist das folgende Ganesha Ashtakam aus dem Ganesha Purana. Nachstehend der Text des Ganesha Ashtakam in IAST, gefolgt von der Übersetzung und dem Text in Devanagari-Schrift.

Hinweis: Die Übersetzung wird derzeit durchgeführt!

Ganesha Ashtakam im IAST:

yato'nantaśakteranantāśca jīvā
yato nirguṇādaprameyā guṇāste |
yato bhāti sarvaṃ tridhā bhedabhinnaṃ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 1||

Übersetzung: Aus dessen grenzenloser Kraft zahllose Wesen hervorgingen, aus dessen Nirguna-Zustand große Gunas hervorgingen, aus dessen Kraft das Universum in drei geteilt ist - diesem Ganesha bringen wir unseren Gruß dar.

Anmerkung: In der hinduistischen Kosmologie ist die üblichste Einteilung des Universums die der drei Welten (Lokas): die Erde (Bhuloka), der Himmel (Svarga) und die Hölle (Naraka).

yataścāvirāsījjagatsarvameta-
ttathābjāsano viśvago viśvagoptā |
tathendrādayo devasaṅghā manuṣyāḥ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 2||

Übersetzung: Das gesamte Universum ist aus Lord Ganesha hervorgegangen, Indra und andere Devas sind aus ihm hervorgegangen - wir singen sein Lob und grüßen diesen Ganesha.

yato vahnibhānū bhavo bhūrjalaṃ ca
yataḥ sāgarāścandramā vyoma vāyuḥ |
yataḥ sthāvarā jaṅgamā vṛkṣasaṅghā-
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 3||

Übersetzung: Aus dem das Feuer, die Sonne, das Leben, die Erde und das Wasser entstanden sind, aus dem der Ozean, der Mond, der Himmel und die Winde entstanden sind, und aus dem die beweglichen und unbeweglichen Objekte und die Bäume (die Vegetation) entstanden sind - wir singen zum Lob und zur Ehrerbietung dieses Ganeshas.

yato dānavā kinnarā yakṣasaṅghā
yataścāraṇā vāraṇā śvāpadāśca |
yataḥ pakṣikīṭā yato vīrudhaśca
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 4||

Übersetzung: Aus dem die Asuras, Kinnaras und Yakshas hervorgingen, aus dem Charanas (die Musiker der himmlischen Planeten), Elefanten und Hunde hervorgingen, aus dem Vögel, Insekten und Kriechtiere hervorgingen - diesem Ganesha bringen wir unseren Gruß dar und singen sein Lob.

yato buddhirajñānanāśo mumukṣoḥ
yataḥ sampado bhaktasantoṣikāḥ syuḥ |
yato vighnanāśo yataḥ kāryasiddhiḥ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||

Übersetzung: Ganesha - von dem die ewige Weisheit ausgeht, die die Unwissenheit beseitigt und zur Befreiung führt, der Reichtum spendet, der die Hingegebenen erfreut, und der alle Hindernisse beseitigt, um den Erfolg in den Bemühungen der Devotees zu ermöglichen - diesem Ganesha erweise ich meine Ehrerbietung.

yataḥ putrasampadyato vāñchitārtho
yato'bhaktavighnāstathānekarūpāḥ |
yataḥ śokamohau yataḥ kāma eva
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 6||

Übersetzung:

yato'nantaśaktiḥ sa śeṣo babhūva
dharādhāraṇe'nekarūpe ca śaktaḥ |
yato'nekadhā svargalokā hi nānā
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 7||

Übersetzung:

yato vedavāco vikuṇṭhā manobhiḥ
sadā neti netīti yattā gṛṇanti |
parabrahmarūpaṃ cidānandabhūtaṃ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 8||

Übersetzung:

phalaśrutiḥ |
punarūce gaṇādhīśaḥ stotrametatpaṭhennaraḥ |
trisandhyaṃ tridinaṃ tasya sarvakāryaṃ bhaviṣyati || 9||

Übersetzung:

yo japedaṣṭadivasaṃ ślokāṣṭakamidaṃ śubham |
aṣṭavāraṃ caturthyāṃ tu so'ṣṭasiddhīravāpnuyāt || 10||

Übersetzung:

yaḥ paṭhenmāsamātraṃ tu daśavāraṃ dine dine |
sa mocayedbandhagataṃ rājavadhyaṃ na saṃśayaḥ || 11||

Übersetzung:

vidyākāmo labhedvidyāṃ putrārthī putramāpnuyāt |
vāñchitān labhate sarvānekaviṃśativārataḥ || 12||

Übersetzung:

yo japetparayā bhaktyā gajānanapado naraḥ |
evamuktvā tato devaścāntardhānaṃ gataḥ prabhuḥ || 13||

Übersetzung:

iti śrīgaṇeśapurāṇe gaṇeśāṣṭakaṃ sampūrṇam |

Ganesha Ashtakam in Devanagari Schrift:

यतोऽनन्तशक्तेरनन्ताश्च जीवा
यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजामः ॥ १॥
यतश्चाविरासीज्जगत्सर्वमेत-
त्तथाब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः ॥ २॥
यतो वह्निभानू भवो भूर्जलं च
यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घा-
स्सदा तं गणेशं नमामो भजामः ॥ ३॥
यतो दानवा किन्नरा यक्षसङ्घा
यतश्चारणा वारणा श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुधश्च
सदा तं गणेशं नमामो भजामः ॥ ४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः
सदा तं गणेशं नमामो भजामः ॥ ५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो
यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एव
सदा तं गणेशं नमामो भजामः ॥ ६॥
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ॥ ७॥
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ॥ ८॥
फलश्रुतिः ।
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ ९॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १०॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितान् लभते सर्वानेकविंशतिवारतः ॥ १२॥
यो जपेत्परया भक्त्या गजाननपदो नरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ १३॥
इति श्रीगणेशपुराणे गणेशाष्टकं सम्पूर्णम् ।

Hier eine Rezitation von Ganesha Ashtakam

Siehe auch