Triveni Stotram

Aus Yogawiki

Triveni Stotram: Die Werke von Adi Shankaracharya lassen sich in drei Kategorien einteilen: Bhashya Granthas (Kommentare), Prakarana Granthas (philosophische Werke) und Stotras (Hymnen und Verse). Triveni (IAST: triveṇī; Devanagari:त्रिवेणी) bedeutet "dreifach geflochten" und bezieht sich auf den Zusammenfluss der drei heiligen Flüsse von Indien: Ganga, Yamuna und Saraswati bei Allahabad, einem Wallfahrtsort Indien. Triveni symbolisiert auch die Vereinigung der drei wichtigsten Nadis: Ida, Pingala und Sushumna im Trikuti oder Punkt zwischen den Augenbrauen. Tri bedeutet drei, Veni bedeutet u.a. einen kontinuierlichen Fluss. Daraus kann gefolgert werden, dass Triveni die drei Energieströme symbolisiert. Triveni Stotram/Stotra ist eine Hymne, die Triveni (auch bekannt als Triveni Sangam) gewidmet ist, einem Ort, der in Indien aufgrund seiner Erwähnung im Rigveda als heilig gilt. Alle 12 Jahre findet hier die Kumbha Mela statt.


Triveni Stotram in IAST:

triveṇīstotram
muktāmayālaṅkṛtamudraveṇī bhaktābhayatrāṇasubaddhaveṇī |
mattāliguñjanmakarandaveṇī śrīmatprayāge jayati triveṇī ||1||
lokatrayaiśvaryanidānaveṇī tāpatrayoccāṭanabaddhaveṇī |
dharmā-'rthakāmākalanaikaveṇī śrīmatprayāge jayati triveṇī ||2||
muktāṅganāmohana-siddhaveṇī bhaktāntarānanda-subodhaveṇī |
vṛttyantarodvegavivekaveṇī śrīmatprayāge jayati triveṇī ||3||
dugdhodadhisphūrjasubhadraveṇī nīlābhraśobhālalitā ca veṇī |
svarṇaprabhābhāsuramadhyaveṇī śrīmatprayāge jayati triveṇī ||4||
viśveśvarottuṅgakapardiveṇī viriñciviṣṇupraṇataikaveṇī |
trayīpurāṇā surasārdhaveṇī śrīmatprayāge jayati triveṇī ||5||
māṅgalyasampattisamṛddhaveṇī mātrāntaranyastanidānaveṇī |
paramparāpātakahāriveṇī śrīmatprayāge jayati triveṇī ||6||
nimajjadunmajjamanuṣyaveṇī trayodayobhāgyavivekaveṇī |
vimuktajanmāvibhavaikaveṇī śrīmatprayāge jayati triveṇī ||7||
saundaryaveṇī surasārdhaveṇī mādhuryaveṇī mahanīyaveṇī |
ratnaikaveṇī ramaṇīyaveṇī śrīmatprayāge jayati triveṇī ||8||
sārasvatākāra-vighātaveṇī kālindakanyāmayalakṣyaveṇī |
bhāgīrathīrūpa-maheśaveṇī śrīmatprayāge jayati triveṇī ||9||
śrīmadbhavānībhavanaikaveṇī lakṣmīsarasvatyabhimānaveṇī |
mātā triveṇī trayīratnaveṇī śrīmatprayāge jayati triveṇī ||10||
triveṇīdaśakaṃ stotraṃ prātarnityaṃ paṭhennaraḥ |
tasya veṇī prasannā syād viṣṇulokaṃ sa gacchati ||11||
iti śrīmacchaṅkarācāryaviracitaṃ triveṇīstotraṃ sampūrṇam |

==Triveni Stotram in Devanagari Schrift:

त्रिवेणीस्तोत्रम्
मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी ।
मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥१॥
लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी ।
धर्मा-ऽर्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥२॥
मुक्ताङ्गनामोहन-सिद्धवेणी भक्तान्तरानन्द-सुबोधवेणी ।
वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥३॥
दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी ।
स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥४॥
विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी ।
त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥५॥
माङ्गल्यसम्पत्तिसमृद्धवेणी मात्रान्तरन्यस्तनिदानवेणी ।
परम्परापातकहारिवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६॥
निमज्जदुन्मज्जमनुष्यवेणी त्रयोदयोभाग्यविवेकवेणी ।
विमुक्तजन्माविभवैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥७॥
सौन्दर्यवेणी सुरसार्धवेणी माधुर्यवेणी महनीयवेणी ।
रत्नैकवेणी रमणीयवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥८॥
सारस्वताकार-विघातवेणी कालिन्दकन्यामयलक्ष्यवेणी ।
भागीरथीरूप-महेशवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥९॥
श्रीमद्भवानीभवनैकवेणी लक्ष्मीसरस्वत्यभिमानवेणी ।
माता त्रिवेणी त्रयीरत्नवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥१०॥
त्रिवेणीदशकं स्तोत्रं प्रातर्नित्यं पठेन्नरः ।
तस्य वेणी प्रसन्ना स्याद् विष्णुलोकं स गच्छति ॥११॥

इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रं सम्पूर्णम् ।

Quelle

Stotram in Devanagari: https://sanskritdocuments.org

Hier eine Rezitation von Triveni Stotra:

Siehe auch