Netropanishat

Aus Yogawiki

Netropanishat: Das Netropanishat/Netropanishad (IAST:netropaniṣad;Devanagari:नेत्रोपनिषद् ) gilt als Mantra und/oder Stotram zur Verehrung von Surya, der Sonne, und die Veröffentlichung wird dem Pandit Dhundirajashastri Daate (panḍita dhuṃḍirājaśāstrī dāte) (30.3.1921 - 18.4.1995) zugeschrieben. Das Wort Netropanishat/Netropanishad setzt sich zusammen aus Netra (netra - नेत्र), was unter anderem das Auge bedeutet, und upanishat oder upanishad (upaniṣad - उपनिषद्), was in diesem Zusammenhang als eine mystische Schrift interpretiert werden könnte. (Siehe Upanishad für eine ausführliche Erklärung). Es ist auch als Chakshushopanishad oder Chakshushopanishat oder Chakshushmati Vidya (cakṣuṣmatī vidyā) bekannt. Das Wort Chakshu (cakṣu - चक्षु) ist ein Synonym für das Auge. Es wird geglaubt, dass das 12-malige Rezitieren (oder 28 Mal) dieses Mantras am Tag mit Hingabe und Glauben helfen kann, eine Augenkrankheit zu heilen. Im Allgemeinen sollte das Mantra bei Sonnenaufgang rezitiert werden. Es wird auch vorgeschlagen, etwas Wasser, vorzugsweise in einem Kupfergefäß, vor die Person zu halten, die das Mantra rezitiert, um das Wasser zu energetisieren. Nach dem Rezitieren kann etwas Wasser auf die Augen aufgetragen oder zwei Tropfen in jedes Auge gegeben und der Rest des Wassers getrunken werden. Es handelt sich um eine Art energetische Heilung.

cākṣuṣopaniṣada
viniyogaḥ (Anwendung, Verwendung, Gebrauch - z. B. eines Verses im Ritual):
om asyāścākṣuṣīvidyāyā ahirbudhnya ṛṣiḥ, gāyatrī chandaḥ, sūryo devatā,
oṃ bījam namaḥ śaktiḥ, svāhā :kīlakam, cakṣuroga nivṛttaye jape viniyogaḥ
Ein Teil des Originalmanuskripts von Netropanishat. Quelle: Lalchand Research Library, Ancient Indian Manuscript Collection

Netropanishat (Mantra) Text (auch als cakṣuṣmatī vidyā bekannt) in IAST

oṃ cakṣuḥ cakṣuḥ cakṣuḥ
teja sthiro bhava|
māṃ pāhi pāhi|
tvaritam cakṣurogān śamaya śamaya|
mamājātarūpaṃ tejo darśaya darśaya|
yathā ahamaṃdhonasyāṃ tathā kalpaya kalpaya |
kalyāṇa(m) kuru kuru
yāni mam pūrvajanmo pārjitāni
cakṣuḥ pratirodhaka duṣkṛtāni
sarvāṇi nirmūlaya nirmūlaya|
oṃ namaḥ cakṣustejodātre divyāya bhāskarāya|
oṃ namaḥ kalyāṇakarāya amṛtāya|
oṃ namaḥ sūryāya|
oṃ namo bhagavate sūryāya akṣitejase namaḥ|
khecarāya namaḥ | mahate namaḥ| rajase namaḥ| tamase namaḥ |
asato mā sada gamaya| tamaso mā jyotirgamaya| mṛtyormāṃ amṛtaṃ gamaya|
uṣṇo bhagavānchucirūpaḥ| haṃso bhagavān śuci pratirūpaḥ |
ya imāṃ cākṣuṣmatīṃ vidyāṃ brāhmaṇo nityam adhīyate na tasya akṣirogo bhavati|
na tasya kule aṃdho bhavati|
aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati||
viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ hiraṇmayaṃ puruṣaṃ jyotirūpamaṃ tapantam
sahasraraśmibhiḥ śatadhāvartamānaḥ
śatadhāvartamānaḥ puraḥ prajānām udayatyeṣa sūryaḥ| oṃ namo bhagavate ādityāya||
(Video-Aufzählung nur bis zu diesem Punkt)
Optionale Verse:
oṃ namo bhagavate śrīsūryāya ādityāyā akṣi tejase aho vāhini vāhini svāhā||
oṃ vayaḥ suparṇā upasedurindraṃ priyamedhā ṛṣayo nādhamānāḥ|
apa dhvāntamūrṇuhi pūrdhi- cakṣum ugdhyasmānnidhayeva baddhān||
oṃ puṇḍarīkākṣāya namaḥ| oṃ puṣkarekṣaṇāya namaḥ| oṃ kamalekṣaṇāya namaḥ|
oṃ viśvarūpāya namaḥ| oṃ śrīmahāviṣṇave namaḥ|
oṃ sūryanārāyaṇāya namaḥ|| oṃ śāntiḥ śāntiḥ śāntiḥ||
||iti stotram||

Swami Sivananda hat empfohlen, ein Mantra ständig zu wiederholen, damit der Sadhaka die Tugenden und Kräfte der Gottheit, die dem Mantra vorsteht, in sich aufnimmt. Die Wiederholung des Surya Mantras verleiht Gesundheit, langes Leben, Kraft, Vitalität, Tejas oder Brillanz. Es beseitigt alle Krankheiten des Körpers und die Krankheiten des Auges. Kein Feind kann ihm etwas anhaben. Die Wiederholung von Aditya Hridayam am frühen Morgen ist sehr nützlich. Lord Rama besiegte Ravana durch die Wiederholung von Aditya Hridayam, das von Agastya Rishi vermittelt wurde.

Netropanishat (Mantra) Text (auch als cakṣuṣmatī vidyā bekannt) in Devanagari

चाक्षुषोपनिषद
विनियोग
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिः, गायत्री छन्दः, सूर्यो देवता, ॐ बीजम् नमः शक्तिः, स्वाहा :कीलकम्, चक्षुरोग निवृत्तये :जपे विनियोगः
चक्षुष्मती विद्या:
ॐ चक्षुः चक्षुः चक्षुः
तेज स्थिरो भव।
मां पाहि पाहि।
त्वरितम् चक्षुरोगान् शमय शमय।
ममाजातरूपं तेजो दर्शय दर्शय।
यथा अहमंधोनस्यां तथा कल्पय कल्पय ।
कल्याण(म्) कुरु कुरु
यानि मम् पूर्वजन्मो पार्जितानि
चक्षुः प्रतिरोधक दुष्कृतानि
सर्वाणि निर्मूलय निर्मूलय।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय।
ॐ नमः कल्याणकराय अमृताय।
ॐ नमः सूर्याय।
ॐ नमो भगवते सूर्याय अक्षितेजसे नमः।
खेचराय नमः । महते नमः। रजसे नमः। तमसे नमः ।
असतो मा सद गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मां अमृतं गमय।
उष्णो भगवान्छुचिरूपः। हंसो भगवान् शुचि प्रतिरूपः ।
य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यम् अधीयते न तस्य अक्षिरोगो भवति।
न तस्य कुले अंधो भवति।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतिरूपमं तपन्तम्
सहस्ररश्मिभिः शतधावर्तमानः
पुरः प्रजानाम् उदयत्येष सूर्यः। :ॐ नमो भगवते आदित्याय॥
(Video-Aufzählung nur bis zu diesem Punkt)
Optionale Verse:
ॐ नमो भगवते श्रीसूर्याय आदित्याया अक्षि तेजसे अहो वाहिनि वाहिनि स्वाहा॥
ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः।
अप ध्वान्तमूर्णुहि पूर्धि- चक्षुम् उग्ध्यस्मान्निधयेव बद्धान्॥
ॐ पुण्डरीकाक्षाय नमः। ओं पुष्करेक्षणाय नमः। :ॐ कमलेक्षणाय नमः।
ॐ विश्वरूपाय नमः। ओं श्रीमहाविष्णवे नमः।
ॐ सूर्यनारायणाय नमः॥ :ॐ शान्तिः शान्तिः शान्तिः॥
॥इति स्तोत्रम्॥

Hier eine Aufzählung von Netropanishat Mantra/Stotra:

Sukadev gibt eine Erklärung des Mantra/Stotra im folgenden Video:

Quelle/Literatur

https://www.hindutsav.com
https://sanskritdocuments.org
Mantra Yoga Sadhana by Swami Sivananda

Siehe auch