Dhanvantari Mantras

Aus Yogawiki

Dhanvantari gilt als Gott der ayurvedischen Medizin und als ein Avatar von Vishnu. Er ist auch als Sudarshana Vasudeva Dhanvantari bekannt. Das regelmäßige Singen aller oder eines der Dhanvantari Mantras kann einem helfen, seine Beschwerden und Krankheiten aller Art loszuwerden. Hindus in Indien und insbesondere Ayurveda-Praktizierende feiern normalerweise Dhanteras, ein Fest, das Lord Dhanvantari gewidmet ist, und suchen seinen Segen für eine gute Gesundheit.Das Dhanvantari Stotra oder ein Teil davon ist manchmal als das Maha Sudarshana Dhanvantari Mantra bekannt, das nicht mit dem Sudarshana Maha Mantra verwechselt werden sollte.

Einige Dhanvantari Mantras werden hier in IAST und Devanagari-Schrift vorgestellt:

1) Dhanvantari Mantra:

oṃ namo bhagavate vāsudevāya dhanvantaraye amr̥takalaśahastāya [vajrajalaukahastāya] sarvāmayavināśanāya trailokyanāthāya śrīmahāviṣṇave namaḥ |
ॐ नमो भगवते वासुदेवाय धन्वन्तरये अम्र्̥तकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ।

Hier eine Rezitation zum Dhanvantari Mantra:

2) Dhanvantari Gayatri Mantra:

oṃ vāsudevāya vidmahe
vaidhyarājāya dhīmahi
tanno dhanvantari pracodayāt
ॐ वासुदेवाय विद्महे
वैध्यराजाय धीमहि
तन्नो धन्वन्तरि प्रचोदयात्

Hier eine Rezitation zum Dhanvantari Gayatri Mantra:

3) Dhanvantari Stotram (Absatz 2 ist betrachtet als Mantra):

oṃ śaṅkhaṃ cakraṃ jalaukāṃ dadhadamṛtaghaṭaṃ cārudorbhiścaturmiḥ
sūkṣmasvacchātihṛdyāṃśuka parivilasanmaulimambhojanetrama |
kālāmbhodojjvalāṅgaṃ kaṭitaṭavilasaccārūpītāmbarāḍhyama
vande dhanvantariṃ taṃ nikhilagadavanaprauḍhadāvāgnilīlama || 1||
oṃ namo bhagavate mahāsudarśanāya vāsudevāya dhanvantarāyeḥ
amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa
śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||
धन्वन्तरिस्तोत्रम्
ॐ शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारूपीताम्बराढ्यम
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥ १॥
ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरायेः
अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय्
त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूप
श्रीधनवन्तरी स्वरूप श्री श्री श्री औषधचक्र नारायणाय नमः ॥ २॥

Hier eine Rezitation zum Dhanvantari Stotra:

4) Dhanvantari Mantra aus dem Dhanvantari Vandana:

namāmi dhanvantarimādi devam surā: surairvandita pādapadmam |
lokairjarārug bhaya mṛtyu nāśam dhātāramiśam vividhauṣadhinām ||
नमामि धन्वन्तरिमादि देवम् सुरा: सुरैर्वन्दित पादपद्मम् ।
लोकैर्जरारुक् भय मृत्यु नाशम् धातारमिशम् विविधौषधिनाम् ॥

Hier eine Rezitation (21xMal) zum Dhanvantari Mantra aus dem Dhanvantari Vandana:

Vandana in Sanskrit bedeutet Lobpreisung, insbesondere der Götter. Das Dhanvantari Vandana hat 3 Hauptstrophen, die hier zu hören sind: https://www.youtube.com/watch?v=tCAD_cz6tjU

Siehe auch