Vivaha: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 2: Zeile 2:


==Manusmriti==
==Manusmriti==
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः |
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो ऽधमः || 3.21 ||


brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ |
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ |
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ || 3.21 ||
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ || 3.21 ||



Version vom 5. Dezember 2012, 11:31 Uhr

Vivaha (Sanskrit: विवाह vivāha m.) Hochzeit, Heirat, Eheschließung; die Zeremonie der Eheschließung. In der Manusmriti (3.21) werden acht Formen der Hochzeit genannt:

Manusmriti

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः |

गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो ऽधमः || 3.21 ||


brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ |

gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ || 3.21 ||


Siehe auch