Sri Surya Panjara Stotram

Aus Yogawiki
Version vom 4. August 2022, 14:07 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Sri Surya Panjara Stotram :''' Surya (sūrya - सूर्य) bedeutet in Sanskrit die Sonne. Pañjara (पञ्जर) bedeutet u.a. den Körper.…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Sri Surya Panjara Stotram : Surya (sūrya - सूर्य) bedeutet in Sanskrit die Sonne. Pañjara (पञ्जर) bedeutet u.a. den Körper. Das Surya Panjara Stotram ist eine Hymne, die Schutz für die verschiedenen Teile des Körpers anruft. Das Stotram ist auch als Kavacha (Kavaca - कवच) bekannt, was "Rüstung" bedeutet. Dieses Stotram besteht aus verschiedenen Strophen und enthält zusammen mit den Surya Bija Mantras auch andere Mantras. Der Verehrer/in bittet um das Eingreifen der Sonne, um ihn/sie von allen Gebrechen zu heilen und seine/ihre Gesundheit wiederherzustellen.

Sri Surya Panjara Stotram

ōṃ udayagirimupētaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananētraṃ ratnarajjūpamēyam ।
timirakarimṛgēndraṃ bōdhakaṃ padminīnāṃ
suravaramabhivandyaṃ sundaraṃ viśvadīpam ॥ 1 ॥
ōṃ śikhāyāṃ bhāskarāya namaḥ ।
lalāṭē sūryāya namaḥ ।
bhrūmadhyē bhānavē namaḥ ।
karṇayōḥ divākarāya namaḥ ।
nāsikāyāṃ bhānavē namaḥ ।
nētrayōḥ savitrē namaḥ ।
mukhē bhāskarāya namaḥ ।
ōṣṭhayōḥ parjanyāya namaḥ ।
pādayōḥ prabhākarāya namaḥ ॥ 2 ॥
ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ ।
ōṃ haṃsāṃ haṃsīṃ haṃsūṃ haṃsaiṃ haṃsauṃ haṃsaḥ ॥ 3 ॥
ōṃ satyatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ sthitirūpakakāraṇāya pūrvādigbhāgē māṃ rakṣatu ॥ 4 ॥
ōṃ brahmatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ tārakabrahmarūpāya parayantra-paratantra-paramantra-sarvōpadravanāśanārthaṃ :dakṣiṇadigbhāgē māṃ rakṣatu ॥ 5 ॥
ōṃ viṣṇutējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ prachaṇḍamārtāṇḍa ugratējōrūpiṇē mukuravarṇāya tējōvarṇāya mama :sarvarājastrīpuruṣa-:vaśīkaraṇārthaṃ paśchimadigbhāgē māṃ rakṣatu ॥ 6 ॥
ōṃ rudratējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ bhavāya rudrarūpiṇē uttaradigbhāgē sarvamṛtyōpaśamanārthaṃ māṃ rakṣatu ॥ 7 ॥
ōṃ agnitējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ timiratējasē sarvarōganivāraṇāya ūrdhvadigbhāgē māṃ rakṣatu ॥ 8 ॥
ōṃ sarvatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ namaskārapriyāya śrīsūryanārāyaṇāya adhōdigbhāgē sarvābhīṣṭasiddhyarthaṃ māṃ
rakṣatu ॥ 9 ॥
mārtāṇḍāya namaḥ bhānavē namaḥ
haṃsāya namaḥ sūryāya namaḥ
divākarāya namaḥ tapanāya namaḥ
bhāskarāya namaḥ māṃ rakṣatu ॥ 10 ॥
mitra-ravi-sūrya-bhānu-khagapūṣa-hiraṇyagarbha-
marīchyāditya-savitrarka-bhāskarēbhyō namaḥ śirasthānē māṃ rakṣatu ॥ 11 ॥
sūryādi navagrahēbhyō namaḥ lalāṭasthānē māṃ rakṣatu ॥ 12 ॥
dharāya namaḥ dhṛvāya namaḥ
sōmāya namaḥ atharvāya namaḥ
anilāya namaḥ analāya namaḥ
pratyūṣāya namaḥ pratāpāya namaḥ
mūrdhnisthānē māṃ rakṣatu ॥ 13 ॥
vīrabhadrāya namaḥ girīśāya namaḥ
śambhavē namaḥ ajaikapadē namaḥ
ahirbudhnē namaḥ pinākinē namaḥ
bhuvanādhīśvarāya namaḥ diśāntapatayē namaḥ
paśupatayē namaḥ sthāṇavē namaḥ
bhavāya namaḥ lalāṭasthānē māṃ rakṣatu ॥ 14 ॥
dhātrē namaḥ aṃśumatē namaḥ
pūṣṇē namaḥ parjanyāya namaḥ
viṣṇavē namaḥ nētrasthānē māṃ rakṣatu ॥ 15 ॥
aruṇāya namaḥ sūryāya namaḥ
indrāya namaḥ ravayē namaḥ
suvarṇarētasē namaḥ yamāya namaḥ
divākarāya namaḥ karṇasthānē māṃ rakṣatu ॥ 16 ॥
asitāṅgabhairavāya namaḥ rurubhairavāya namaḥ
chaṇḍabhairavāya namaḥ krōdhabhairavāya namaḥ
unmattabhairavāya namaḥ bhīṣaṇabhairavāya namaḥ
kālabhairavāya namaḥ saṃhārabhairavāya namaḥ
mukhasthānē māṃ rakṣatu ॥ 17 ॥
brāhmyai namaḥ mahēśvaryai namaḥ
kaumāryai namaḥ vaiṣṇavyai namaḥ
varāhyai namaḥ indrāṇyai namaḥ
chāmuṇḍāyai namaḥ kaṇṭhasthānē māṃ rakṣatu ॥ 18 ॥
indrāya namaḥ agnayē namaḥ
yamāya namaḥ nir‍ṛtayē namaḥ
varuṇāya namaḥ vāyavē namaḥ
kubērāya namaḥ īśānāya namaḥ

bāhusthānē māṃ rakṣatu ॥ 19 ॥

mēṣādidvādaśarāśibhyō namaḥ hṛdayasthānē māṃ rakṣatu ॥ 20 ॥
vajrāyudhāya namaḥ śaktyāyudhāya namaḥ

daṇḍāyudhāya namaḥ khaḍgāyudhāya namaḥ pāśāyudhāya namaḥ aṅkuśāyudhāya namaḥ gadāyudhāya namaḥ triśūlāyudhāya namaḥ padmāyudhāya namaḥ chakrāyudhāya namaḥ kaṭisthānē māṃ rakṣatu ॥ 21 ॥

mitrāya namaḥ dakṣiṇahastē māṃ rakṣatu । ravayē namaḥ vāmahastē māṃ rakṣatu । sūryāya namaḥ hṛdayē māṃ rakṣatu । bhānavē namaḥ mūrdhnisthānē māṃ rakṣatu । khagāya namaḥ dakṣiṇapādē māṃ rakṣatu । pūṣṇē namaḥ vāmapādē māṃ rakṣatu । hiraṇyagarbhāya namaḥ nābhisthānē māṃ rakṣatu । marīchayē namaḥ kaṇṭhasthānē māṃ rakṣatu । ādityāya namaḥ dakṣiṇachakṣūṣi māṃ rakṣatu । savitrē namaḥ vāmachakṣuṣi māṃ rakṣatu । bhāskarāya namaḥ hastē māṃ rakṣatu । arkāya namaḥ kavachē māṃ rakṣatu ॥ 22

ōṃ bhāskarāya vidmahē mahādyutikarāya dhīmahi । tannō ādityaḥ prachōdayāt ॥ 23 ॥

iti śrī sūrya pañjara stōtram ॥