Sri Ganesha Pancharatna Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 5: Zeile 5:
:anāyakaikanāyakaṃ vināśitebhadaityakaṃ
:anāyakaikanāyakaṃ vināśitebhadaityakaṃ
:natāśubhāśunāśakaṃ namāmi taṃ vināyakam || 1||  
:natāśubhāśunāśakaṃ namāmi taṃ vināyakam || 1||  
''':Übersetzung:'''
:Demjenigen, der freudig süße Modaka (eine Süßigkeit, die Ganesha mag) in der Hand hält und der seinen Anhängern immer Erlösung schenkt,
:demjenigen, der den Mond als Ornament trägt und der der Beschützer aller Welten ist,
:demjenigen, der den mittellosen oder hilflosen Menschen als Führer dient und der der Zerstörer der Dämonen ist,
:vor dem, der das Schlechte und Unheilvolle in unserem Leben beseitigt, verneige ich mich vor dir, Lord [[Vinayaka]].


:natetarātibhīkaraṃ navoditārkabhāsvaraṃ
:natetarātibhīkaraṃ navoditārkabhāsvaraṃ
Zeile 10: Zeile 16:
:sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
:sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
:maheśvaraṃ tamāśraye parātparaṃ nirantaram || 2||  
:maheśvaraṃ tamāśraye parātparaṃ nirantaram || 2||  
''':Übersetzung:'''


:samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
:samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
Zeile 15: Zeile 23:
:kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
:kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
:manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram || 3||  
:manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram || 3||  
''':Übersetzung:'''


:akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
:akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
Zeile 20: Zeile 30:
:prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
:prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
:kapoladānavāraṇaṃ bhaje purāṇavāraṇam || 4||  
:kapoladānavāraṇaṃ bhaje purāṇavāraṇam || 4||  
''':Übersetzung:'''


:nitāntakāntadantakāntimantakāntakātmajaṃ
:nitāntakāntadantakāntimantakāntakātmajaṃ
Zeile 25: Zeile 37:
:hṛdantare nirantaraṃ vasantameva yogināṃ
:hṛdantare nirantaraṃ vasantameva yogināṃ
:tamekadantameva taṃ vicintayāmi santatam || 5||  
:tamekadantameva taṃ vicintayāmi santatam || 5||  
''':Übersetzung:'''


:Ergebnisse der Rezitation:
:Ergebnisse der Rezitation:

Version vom 6. Mai 2023, 09:58 Uhr

Das Ganesha Pancharatna Stotram wird Sri Adi Shankaracharya zugeschrieben. Pancharatna (pañcaratna - पञ्चरत्न) setzt sich aus zwei Wörtern zusammen - pancha, was fünf bedeutet, und ratna, was Edelsteine bedeutet. Im vorliegenden Kontext ist Pancharatna eine Komposition, die aus fünf Edelsteinen in Form von fünf Strophen besteht. In jeder Strophe wird ein Loblied auf Lord Ganesha gesungen, bevor man sich ihm im Gebet hingibt. Hier ist das Ganesha Pancharatna Stotram in IAST und in der Devanagari-Schrift: (Die Übersetzung wird bald folgen.)

mudākarāttamodakaṃ sadāvimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsilokarakṣakam |
anāyakaikanāyakaṃ vināśitebhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam || 1||

:Übersetzung:

Demjenigen, der freudig süße Modaka (eine Süßigkeit, die Ganesha mag) in der Hand hält und der seinen Anhängern immer Erlösung schenkt,
demjenigen, der den Mond als Ornament trägt und der der Beschützer aller Welten ist,
demjenigen, der den mittellosen oder hilflosen Menschen als Führer dient und der der Zerstörer der Dämonen ist,
vor dem, der das Schlechte und Unheilvolle in unserem Leben beseitigt, verneige ich mich vor dir, Lord Vinayaka.
natetarātibhīkaraṃ navoditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam |
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
maheśvaraṃ tamāśraye parātparaṃ nirantaram || 2||

:Übersetzung:

samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
daretarodaraṃ varaṃ varebhavaktramakṣaram |
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram || 3||

:Übersetzung:

akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
purāripūrvanandanaṃ surārigarvacarvaṇam |
prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
kapoladānavāraṇaṃ bhaje purāṇavāraṇam || 4||

:Übersetzung:

nitāntakāntadantakāntimantakāntakātmajaṃ
acintyarūpamantahīnamantarāyakṛntanam |
hṛdantare nirantaraṃ vasantameva yogināṃ
tamekadantameva taṃ vicintayāmi santatam || 5||

:Übersetzung:

Ergebnisse der Rezitation:
mahāgaṇeśapañcaratnamādareṇa yo'nvahaṃ
prajalpati prabhātake hṛdi smaran gaṇeśvaram |
arogatāmadoṣatāṃ susāhitīṃ suputratāṃ
samāhitāyuraṣṭabhūtimabhyupaiti so'cirāt || 6||

iti śrīśaṅkarabhagavataḥ kṛtau śrīgaṇeśapañcaratnastotraṃ sampūrṇam ||

in Devanagari:
मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६॥

इति श्रीशङ्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

Hier eine Rezitation zu diesem Stotra (von 0:00 bis 2:00 Minute):

Quelle

www.greenmesg.org

Siehe auch