Gim: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
 
(2 dazwischenliegende Versionen desselben Benutzers werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Gim ([[IAST]]:- gīṃ; [[Devanagari]]:- गीं):''' Der Konsonant "[[ga]]" (ग) im [[Devanagari]]-Alphabet wird mit dem Vokal "[[i]]" und [[Anusvara]]-ṃ (d.h. [[IAST]] - īṃ; [[Devanagari]] - ईं)  kombiniert, um Gim (gīṃ - गीं) zu bilden, ein [[Bija Mantra]], das sowohl mit [[Ganapati]] als auch mit [[Mahaganapati]], einer anderen Form von [[Ganesha]], verbunden ist. Dieses [[Bija Mantra]] erscheint im [[Ganapati Mala Mantra]] und auch in Kapitel 4 der [[Vallabhesha Upanishad]].
'''Gim ([[IAST]]:- gīṃ; [[Devanagari]]:- गीं):''' Der Konsonant "[[ga]]" (ग) im [[Devanagari]]-Alphabet wird mit dem Vokal "[[i]]" und [[Anusvara]]-ṃ (d.h. [[IAST]] - īṃ; [[Devanagari]] - ईं)  kombiniert, um Gim (gīṃ - गीं) zu bilden, ein [[Bija Mantra]], das sowohl mit [[Ganapati]] als auch mit [[Mahaganapati]], einer anderen Form von [[Ganesha]], verbunden ist. Dieses [[Bija Mantra]] erscheint im [[Ganapati Mala Mantra]] und auch in Kapitel 4 der [[Vallabhesha Upanishad]].
<br/> <br/>
तत्त्वबोधः
श्रीशङ्करभगवत्पादाचार्यप्रणीतः
INVOCATION
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥<br/> <br/>
साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।
१  SADHANA CHATUSHTAYA  (The four-fold qualifications)
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसम्पत्तिः ।
मुमुक्षुत्वं चेति ।
१.१ VIVEKA (Discrimination)
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
१.२ VAIRAGYA (Dispassion)
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
१.३ SHATKA SAMPATTI
शमादिसाधनसम्पत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
१.३.१ SAMA
शमः कः ?
मनोनिग्रहः ।
१.३.२ DAMA
दमः कः ?
चक्षुरादिबाह्येन्द्रियनिग्रहः ।
१.३.३ UPARAMA OR UPARATI
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
१.३.४ TITIKSHA
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
१.३.५ SHRADDHA
श्रद्धा कीदृशी ?
गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
१.३.६ SAMADHANA
समाधानं किम् ?
चित्तैकाग्रता ।
१.४ MUMUKSHUTVAM
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।<br/> <br/>
२  TATTVA VIVEKA (Enquiry into Truth)
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
२.१ THE FIVE SHEATHS (Pancha Kosa)
२.२ SHARIRA TRAYA (The Three Bodies)
२.३ AVASTHA TRAYA (The Three States)
२.४ SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss) <br/> <br/>
३    STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
३.१ STHULA SHARIRA
स्थूलशरीरं किम् ?
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
३.२ SUKSHMA SHARIRA
सूक्ष्मशरीरं किम् ?
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पञ्चज्ञानेन्द्रियाणि  पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
३.२.१ ~nANA INDRIYAS (Organs of Perception)
श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेन्द्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गन्धग्रहणम् इति ।
३.२.२ KARMA INDRIYAS (Organs of Action)
वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
वाचो देवता वह्निः ।
हस्तयोरिन्द्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेन्द्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनन्द इति ।
३.३ KARANA SHARIRA
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।<br/> <br/>
४ AVASTHA TRAYA (The Three States)
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
४.१ JAGRAT AVASTHAA (Waking State)
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
४.२ SVAPNA AVASTHA (Dream State)
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
४.३ SUSHUPTI AVASTHA (Deep-sleep State)
अतः सुषुप्त्यवस्था का  ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।<br/> <br/>
५    PANCHA KOSHAS
पञ्च कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
५.१ ANNAMAYA KOSHA (Food Sheath)
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
५.२ PRANAMAYA KOSHA (Vital Air Sheath)
प्राणमयः कः ?
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
५.३  MANOMAYA KOSHA (Mental Sheath)
मनोमयः कोशः कः ?
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
५.४  VI~nANAMAYA KOSHA (Intellectual Sheath)
विज्ञानमयः कः ?
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः ।
५.५  ANANDAMAYA KOSHA (Bliss Sheath)
आनन्दमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
एतत्कोशपञ्चकम् ।
५.६  PANCHAKOSHATITA
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं
स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥<br/> <br/>


==Siehe auch==
==Siehe auch==

Aktuelle Version vom 12. September 2022, 13:13 Uhr

Gim (IAST:- gīṃ; Devanagari:- गीं): Der Konsonant "ga" (ग) im Devanagari-Alphabet wird mit dem Vokal "i" und Anusvara-ṃ (d.h. IAST - īṃ; Devanagari - ईं) kombiniert, um Gim (gīṃ - गीं) zu bilden, ein Bija Mantra, das sowohl mit Ganapati als auch mit Mahaganapati, einer anderen Form von Ganesha, verbunden ist. Dieses Bija Mantra erscheint im Ganapati Mala Mantra und auch in Kapitel 4 der Vallabhesha Upanishad.

Siehe auch