Bhavani Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 87: Zeile 87:
:गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥
:गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥


Hier eine Rezitation von Bhavani-Ashtakam
Hier eine Rezitation von Bhavani-Ashtakam:
{{#ev:youtube|https://www.youtube.com/watch?v=9qne3rQXDLQ}}
{{#ev:youtube|https://www.youtube.com/watch?v=9qne3rQXDLQ}}

Version vom 24. Januar 2022, 16:35 Uhr

Bhavani-Ashtakam: Das Bhavani-Ashtakam wird Adi Shankaracharya zugeschrieben. Die Geschichte besagt, dass Shankaracharya immer Debatten über die Überlegenheit von Shiva gegenüber Shakti gewann. Eines Tages lag er völlig erschöpft auf dem Weg, als ein Mädchen vorbeikommen wollte, um Wasser aus dem nahe gelegenen Ganges zu holen. Da Shankaracharya erschöpft war, sagte er, er könne sich nicht bewegen, und so bewegte das Mädchen seine Beine, machte sich Platz und holte das Wasser. Auf dem Rückweg fragte Shankaracharya nach Wasser, woraufhin sie sagte, er solle es selbst holen oder seinen Herrn Shiva bitten, es für ihn zu holen. Sie soll gesagt haben, ohne Shakti sei Shiva nur Shava (ein Leichnam). Dann sah er Licht aus ihren Augen strahlen und als er ihre Füße berühren wollte, verschwand sie. So komponierte er das Bhavani Ashtakam zu Ehren von Shakti oder Devi, hier Bhavani. Bhavani (Bhavāni - भवानि), was wörtlich die Spenderin der Existenz bedeutet, ist einer der Namen der Göttin Devi, die in der Shakta-Philosophie als das weibliche Prinzip des Göttlichen angesehen wird; die Verkörperung der Energien der Götter.

Bhavani-Ashtakam:

na tāto na mātā na bandhurna dātā
na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva
gatistvaṃ gatistvaṃ tvamekā bhavāni ||1||
bhavābdhāvapāre mahāduḥkhabhīru
papāta prakāmī pralobhī pramattaḥ |
kusaṃsārapāśaprabaddhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ||2||
na jānāmi dānaṃ na ca dhyānayogaṃ
na jānāmi tantraṃ na ca stotramantram |
na jānāmi pūjāṃ na ca nyāsayogaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ||3||
na jānāmi puṇyaṃ na jānāmi tīrtha
na jānāmi muktiṃ layaṃ vā kadācit |
na jānāmi bhaktiṃ vrataṃ vāpi māta
rgatistvaṃ gatistvaṃ tvamekā bhavāni ||4||
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ |
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ||5||
prajeśaṃ rameśaṃ maheśaṃ sureśaṃ
dineśaṃ niśītheśvaraṃ vā kadācit |
na jānāmi cānyat sadāhaṃ śaraṇye
gatistvaṃ gatistvaṃ tvamekā bhavāni ||6||
vivāde viṣāde pramāde pravāse
jale cānale parvate śatrumadhye |
araṇye śaraṇye sadā māṃ prapāhi
gatistvaṃ gatistvaṃ tvamekā bhavāni ||7||
anātho daridro jarārogayukto
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ||8||


Sanskrit:

न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥
भवाब्धावपारे महादुःखभीरु
पपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥२॥
न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥३॥
न जानामि पुण्यं न जानामि तीर्थ
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मात
र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥४॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥५॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥६॥
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥७॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥

Hier eine Rezitation von Bhavani-Ashtakam: