Ardhanari Nateshvara Stotram

Aus Yogawiki
Version vom 10. Dezember 2016, 16:40 Uhr von Engel (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Ardhanari Nateshvara Stotram''' ist eine Hymne zur Verehrung von Shiva und Parvati. Der Refrain lautet: '''namaḥ śivāyai ca namaḥ śivāya''':…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Ardhanari Nateshvara Stotram ist eine Hymne zur Verehrung von Shiva und Parvati. Der Refrain lautet: namaḥ śivāyai ca namaḥ śivāya:

  • namaḥ śivāyai - Ehrerbietung der göttlichen Mutter śivā
  • ca namaḥ śivāya - Ehrerbietung dem göttlichen Vater śiva

Text Ardhanari Nateshvara Stotram

cāṁpeyagaurārdha śarīrakāyai karpūragaurārdha śarīrakāya |
dhammillakāyai ca jaṭādharāya namaḥ śivāyai ca namaḥ śivāya ||
kastūrikā kuṁkumacarcitāyai citārajaḥpuñjavicarcitāya |
kṛtasmarāyai vikṛtasmarāya namaḥ śivāyai ca namaḥ śivāya ||
jhaṇatkvaṇatkaṁkaṇa nūpurāyai pādābjarājatphaṇinūpurāya |
hemāṅgadāyai bhujagāṅgadāya namaḥ śivāyai ca namaḥ śivāya ||
viśālanīlotpalalocanāyai vikāsipaṅkeruhalocanāya |
samekSaṇāyai viṣamekSaṇāya namaḥ śivāyai ca namaḥ śivāya ||
mandāramālākalitālakāyai kapālamālāṅkitakandharāya |
divyāṁbarāyai ca digaṁbarāya namaḥ śivāyai ca namaḥ śivāya ||
aṁbhodharaśyāmalakuṁtalāyai taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhileśvarāya namaḥ śivāyai ca namaḥ śivāya ||
prapañcasṛṣṭyunmukhalāsyakāyai samastasaṁhārakatāṇḍavāya |
jagajjananyai jagadekapitre namah śivāyai ca namaḥ śivāya ||
pradīptaratnojjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya |
śivānvitāyai ca śivānvitāya namaḥ śivāyai ca namaḥ śivāya ||
etatpaṭhedaṣṭakamiṣṭadaṁ yo bhaktyā sa mānyo bhuvi dīrghajīvī |
prāpnoti saubhāgyamanantakālaṁ bhūyāt sadā tasya samastasiddiḥ ||
| iti śrī śaṅkara bhagavatpāda viracitam ardhanārīśvarastotram |

Siehe auch