Vivekachudamani

Aus Yogawiki

Vivekachudamani (Sanskrit: विवेकचूडामणि vivekacūḍāmaṇi) das "Kleinod der Unterscheidungskraft": Hauptwerk von Shankaracharya

Text Viveka Chudamani Roman Script Römische Schrit IAST Transkription

Hier der vollständige Text des Viveka Chudamani von Shankaracharya in römischer Schrift (Roman Script) in der wissenschaftlichen Transkription mit diakritischen Zeichen, der IAST Transkription:

sarvavedāntasiddhāntagocaraṁ tam agocaram govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1

jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā tasmād vaidikadharmamārgaparatā vidvattvam asmāt param ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2

durlabhaṁ trayam evaitad devānugrahahetukam manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3

labdhvā kathaṁcin narajanma durlabhaṁ tatrāpi puṁstvaṁ śrutipāradarśanam yas tvātmamuktau na yateta mūḍhadhīḥ sa hyātmahā svaṁ vinihanty asadgrahāt. 4

itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5

vadantu śāstrāṇi yajantu devān kurvantu karmāṇi bhajantu devatāḥ ātmaikyabodhena vināpi muktiḥ na sidhyati brahmaśatāntarepi. 6

amritatvasya nāśāsti vittenety eva hi śrutiḥ bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7

ato vimuktyai prayatet vidvān saṁnyastabāhyārthasukhasprihaḥ san santaṁ mahāntaṁ samupetya deśikaṁ tenopadiśhṭārthasamāhitātmā. 8

uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9

saṁnyasya sarvakarmāṇi bhavabandhavimuktaye yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10

cittasya śuddhaye karma na tu vastūpalabdhaye vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11

samyagvicārataḥ siddhā rajjutattvāvadhāraṇā bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12

arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ na snānena na dānena prāṇāyamaśatena vā. 13

adhikāriṇam āśāste phalasiddhir viśeśhataḥ upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14

ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15

medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16

vivekino viraktasya śamādiguṇaśālinaḥ mumukśhor eva hi brahmajijñāsāyogyatā matā. 17

sādhanāny atra catvāri kathitāni manīśhibhiḥ yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18

ādau nityānityavastuvivekaḥ parigaṇyate ihāmutraphalabhogavirāgas tad anantaram

śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19 brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ

soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20 tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ

dehādibrahmaparyante hyanitye bhogavastuni. 21 virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ

svalakśhye niyatāvasthā manasaḥ śama ucyate. 22 viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ

bāhyānālambanaṁ vritter eśhoparatir uttamā. 23 sahanaṁ sarvaduḥkhānām apratīkārapūrvakam

cintāvilāparahitaṁ sā titikśhā nigadyate. 24 śāstrasya guruvākyasya satyabuddhyavadhāraṇam

sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25 sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā

tat samādhānam ity uktaṁ na tu cittasya lālanam. 26 ahaṁkārādidehāntān bandhān ajñānakalpitān

svasvarūpāvabodhena moktum icchā mumukśhutā. 27 mandamadhyamarūpāpi vairāgyeṇa śamādinā

prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28 vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate

tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29 etayor mandatā yatra viraktatvamumukśhayoḥ

marau salīlavat tatra śamāder bhānamātratā. 30 mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31

svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32

śrotriyovrijinokāmahato yo brahmavittamaḥ brahmaṇy uparataḥ śānto nirindhana ivānalaḥ ahetukadayāsindhur bandhur ānamatāṁ satām. 33

tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34

svāmin namaste natalokabandho kāruṇyasindho patitaṁ bhavābdhau mām uddharātmīyakaṭākśhadriśhṭyā

rijvyātikāruṇyasudhābhivriśhṭyā. 35 durvārasaṁsāradavāgnitaptaṁ dodhūyamānaṁ duradriśhṭavātaiḥ bhītaṁ prapannaṁ paripāhi mrityoḥ śaraṇyam anyad yad ahaṁ na jāne. 36

śāntā mahānto nivasanti santo vasantaval lokahitaṁ carantaḥ tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janān ahetunānyān api tārayantaḥ. 37

ayaṁ svabhāvaḥ svata eva yatpara śramāpanodapravaṇaṁ mahātmanām sudhāṁ śureśha svayam arkakarkaśa prabhābhitaptām avati kśhitiṁ kila. 38

brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya saṁtaptaṁ bhavatāpadāvadahanajvālābhir enaṁ prabho dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39

kathaṁ tareyaṁ bhavasindhum etaṁ kā vā gatir me katamosty upāyaḥ jāne na ki�cit kripayāva māṁ prabho

saṁsāraduḥkhakśhatim ātanuśhva. 40 tathā vadantaṁ śaraṇāgataṁ svaṁ saṁsāradāvānalatāpataptam nirīkśhya kāruṇyarasārdradriśhṭyā

dadyādabhītiṁ sahasā mahātmā. 41 vidvān sa tasmā upasattim īyuśhe mumukśhave sādhu yathoktakāriṇe praśāntacittāya śamānvitāya

tattvopadeśaṁ kripayaiva kuryāt. 42 śrīgurur uvāca mā bhaiśhṭa vidvaṁ stava nāsty apāyaḥ saṁsārasindhos taraṇestyupāyaḥ yenaiva yātā yatayosya pāraṁ tam eva mārgaṁ tava nirdiśāmi. 43

asty upāyo mahān kaścit saṁsārabhayanāśanaḥ tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44

vedāntārthavicāreṇa jāyate jñānam uttamam tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45

śraddhābhaktidhyānayogān mumukśhoḥ mukter hetūn vakti sākśhāc chruter gīḥ yo vā eteśhv eva tiśhṭhaty amuśhya mokśhovidyākalpitād dehabandhāt. 46

ajñānayogāt paramātmanas tava hy anātmabandhas tata eva saṁsritiḥ tayor vivekoditabodhavahniḥ ajñānakāryaṁ pradahet samūlam. 47

śiśhya uvāca kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48

ko nāma bandhaḥ katham eśha āgataḥ kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ kosāvanātmā paramaḥ ka ātmā tayor vivekaḥ katham etad ucyatām. 49

śrīgurur uvāca dhanyosi kritakrityosi pāvita te kulaṁ tvayā yad avidyābandhamuktyā brahmībhavitum icchasi. 50

riṇamocanakartāraḥ pituḥ santi sutādayaḥ bandhamocanakartā tu svasmād anyo na kaścana. 51

mastakanyastabhārāder duḥkham anyair nivāryate kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52

pathyamauśhadhasevā ca kriyate yena rogiṇā ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53

vastusvarūpaṁ sphuṭabodhacakśhuśhā svenaiva vedyaṁ na tu paṇḍitena candrasvarūpaṁ nijacakśhuśhaiva jñātavyam anyair avagamyate kim. 54

avidyākāmakarmādipāśabandhaṁ vimocitum kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55

na yogena na sāṁkhyena karmaṇā no na vidyayā brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56

vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam prajāra�janamātraṁ tan na sāmrājyāya kalpate. 57

vāgvaikharī śabdajharī śāstravyākhyān akauśalam vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58

avijñāte pare tattve śāstrādhītis tu niśhphalā vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59

śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60

ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61

na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62

akritvā driśyavilayam ajñātvā tattvam ātmanaḥ brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63

akritvā śatrusaṁhāram agatvākhilabhūśriyam rājāham iti śabdān no rājā bhavitum arhati. 64

āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati tadvad brahmavid opadeśamananadhyānādibhir labhyate māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65

tasmāt sarvaprayatnena bhavabandhavimuktaye svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66

yas tvayādya kritaḥ praśno varīyā� chāstravin mataḥ sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67

śriṇuśhvāvahito vidvan yan mayā samudīryate tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68

mokśhasya hetuḥ prathamo nigadyate vairāgyam atyantam anityavastuśhu tataḥ śamaś cāpi damas titikśhā nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69

tataḥ śritis tanmananaṁ satattva dhyānaṁ ciraṁ nityanirantaraṁ muneḥ tatovikalpaṁ parametya vidvān ihaiva nirvāṇasukhaṁ samricchati. 70

yad boddhavyaṁ tavedānīmātmānātmavivecanam tad ucyate mayā samyak śrutvātmany avadhāraya. 71

majjāsthimedaḥpalaraktacarma tvagāhvayair dhātubhir ebhir anvitam pādoruvakśhobhujapriśhṭham astakaiḥ aṅgair upāṅgair upayuktam etat. 72

ahaṁ mameti prathitaṁ śarīraṁ mohāspadaṁ sthūlam itīryate budhaiḥ nabhonabhasvaddahanāmbubhūmayaḥ sūkśhmāṇi bhūtāni bhavanti tāni. 73

parasparāṁśair militāni bhūtvā sthūlāni ca sthūlaśarīrahetavaḥ mātrāstadīyā viśhayā bhavanti śabdādayaḥ pa�ca sukhāya bhoktuḥ. 74 paraspar'āṁśair militāni bhūtvā sthūlāni ca sthūlaśarīrahetavaḥ mātrāstadīyā viśhayā bhavanti śabd'ādayaḥ pa�ca sukhāya bhoktuḥ .. 74

ya eśhu mūḍhā viśhayeśhu baddhā rāgor upāśena sudurdamena āyānti niryānty adha ūrdhvam uccaiḥ

śabdādibhiḥ pa�cabhir eva pa�ca pa�catvam āpuḥ svaguṇena baddhāḥ kuraṅgamātaṅgapataṅgamīna bhriṅgā naraḥ pa�cabhir a�citaḥ kim. 76

dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77

viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78

āpātavairāgyavato mumukśhūn bhavābdhi pāraṁ pratiyātum udyatān āśāgraho majjayatentarāle nigrihya kaṇṭhe vinivartya vegāt. 79

viśhayākhyagraho yena suvirakty asinā hataḥ sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80

viśhamaviśhayamārgair gacchatonacchabuddheḥ pratipadam abhiyāto mrityur apy eśha viddhi hitasujanagurūktyā gacchataḥ svasya yuktyā prabhavati phalasiddhiḥ satyam ity eva viddhi. 81

mokśhasya kāṁkśhā yadi vai tavāsti tyajātidūrād viśhayān viśhaṁ yathā pīyūśhavat tośhadayākśhamārjava praśāntidāntīr bhaja nityam ādarāt. 82

anukśhaṇaṁ yatparihritya krityaṁ anādyavidyākritabandhamokśhaṇam dehaḥ parārthoyam amuśhya pośhaṇe yaḥ sajjate sa svam anena hanti. 83

śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84

moha eva mahāmrityur mumukśhor vapurādiśhu moho vinirjito yena sa muktipadam arhati. 85

mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86

tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87

pa�cīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88

bāhyendriyaiḥ sthūlapadārthasevāṁ srakcandanastryādivicitrarūpām karoti jīvaḥ svayam etad ātmanā tasmāt praśastir vapuśhosya jāgare. 89

sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90

sthūlasya sambhavajarāmaraṇāni dharmāḥ sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ varṇāśramādiniyamā bahudhāmayāḥ syuḥ pūjāvamānabahumānamukhā viśeśhāḥ. 91

buddhīndriyāṇi śravaṇaṁ tvagakśhi ghrāṇaṁ ca jihvā viśhayāvabodhanāt vākpāṇipādā gudam apy upasthaḥ karmendriyāṇi pravaṇena karmasu. 92

nigadyatentaḥkaraṇaṁ manodhīḥ ahaṁkritiś cittam iti svavrittibhiḥ manas tu saṁkalpavikalpanādibhiḥ buddhiḥ padārthādhyavasāyadharmataḥ. 93

atrābhimānād aham ity ahaṁkritiḥ svārthānusandhānaguṇena cittam. 94

prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95

vāgādi pa�ca śravaṇādi pa�ca prāṇādi pa�cābhramukhāni pa�ca buddhyādy avidyāpi ca kāmakarmaṇī puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96

idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ liṅgaṁ tv apa�cīkritasambhavam savāsanaṁ karmaphalānubhāvakaṁ svājñānatonādir upādhir ātmanaḥ. 97

svapno bhavaty asya vibhaktyavasthā svamātraśeśheṇa vibhāti yatra svapne tu buddhiḥ svayam eva jāgrat kālīnanānāvidhavāsanābhiḥ. 98

kartrādibhāvaṁ pratipadya rājate yatra svayaṁ bhāti hy ayaṁ parātmā dhīmātrakopādhir aśeśhasākśhī na lipyate tat kritakarmaleśaiḥ yasmād asaṅgas tata eva karmabhiḥ na lipyate ki�cid upādhinā kritaiḥ. 99

sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100

andhatvamandatvapaṭutvadharmāḥ sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ bādhiryamūkatvamukhās tathaiva śrotrādidharmā na tu vettur ātmanaḥ. 101

ucchvāsaniḥśvāsavijrimbhaṇakśhut prasyandanādyutkramaṇādikāḥ kriyāḥ prāṇādikarmāṇi vadanti tajjñāḥ prāṇasya dharmāvaśanāpipāse. 102

antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103

ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam sattvādiguṇayogena cāvasthātrayam aśnute. 104

viśhayāṇām ānukūlye sukhī duḥkhī viparyaye sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105

ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ svata eva hi sarveśhām ātmā priyatamo yataḥ tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106

yat suśhuptau nirviśhaya ātmānandonubhūyate śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107

avyaktanāmnī parameśaśaktiḥ anādyavidyā triguṇātmikā parā kāry numeyā sudhiyaiva māyā yayā jagat sarvam idaṁ prasūyate. 108

san nāpy asan nāpy ubhayātmikā no bhinnāpy abhinnāpy ubhayātmikā no sāṅgāpy anaṅgā hy ubhayātmikā no mahādbhutānirvacanīyarūpā. 109

śuddhādvayabrahmavibhodhanāśyā sarpabhramo rajjuvivekato yathā rajastamaḥsattvam iti prasiddhā guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110

vikśhepaśaktī rajasaḥ kriyātmikā yataḥ pravrittiḥ prasritā purāṇī rāgādayosyāḥ prabhavanti nityaṁ duḥkhādayo ye manaso vikārāḥ. 111

kāmaḥ krodho lobhadambhādy asūyā ahaṁkārerśhyāmatsarādyās tu ghorāḥ dharmā ete rājasāḥ pumpravrittiḥ yasmād eśhā tadrajo bandhahetuḥ. 112

eśhāvritir nāma tamoguṇasya śaktir mayā vastvavabhāsatenyathā saiśhā nidānaṁ puruśhasya saṁsriteḥ vikśhepaśakteḥ pravaṇasya hetuḥ. 113

prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam bhrāntyāropitam eva sādhu kalayaty ālambate tadguṇān hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114

abhāvanā vā viparītabhāvanā asaṁbhāvanā vipratipattir asyāḥ saṁsargayuktaṁ na vimu�cati dhruvaṁ vikśhepaśaktiḥ kśhapayaty ajasram. 115

ajñānamālasya jaḍatvanidrā pramādam ūḍhatvamukhās tamoguṇāḥ etaiḥ prayukto na hi vetti kiṁcit nidrāluvat stambhavad eva tiśhṭhati. 116

sattvaṁ viśuddhaṁ jalavat tathāpi tābhyāṁ militvā saraṇāya kalpate yatrātmabimbaḥ pratibimbitaḥ san prakāśayaty arka ivākhilaṁ jaḍam. 117

miśrasya sattvasya bhavanti dharmāḥ tvam ānitādyā niyamā yamādyāḥ śraddhā ca bhaktiś ca mumukśhatā ca daivī ca sampattir asannivrittiḥ. 118

viśuddhasattvasya guṇāḥ prasādaḥ svātmānubhūtiḥ paramā praśāntiḥ triptiḥ praharśhaḥ paramātmaniśhṭhā yayā sadānandarasaṁ samricchati. 119

avyaktam etat triguṇair niruktaṁ tatkāraṇaṁ nāma śarīram ātmanaḥ suśhuptir etasya vibhaktyavasthā pralīnasarvendriyabuddhivrittiḥ. 120

sarvaprakārapramitipraśāntiḥ bījātmanāvasthitir eva buddheḥ suśhuptir etasya kila pratītiḥ kiṁcin na vedmī ti jagatprasiddheḥ. 121

dehendriyaprāṇamanohamādayaḥ sarve vikārā viśhayāḥ sukhādayaḥ vyomādibhūtāny akhilaṁ na viśvaṁ avyaktaparyantam idaṁ hy anātmā. 122

māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123

atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124

asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ avasthātrayasākśhī sanpa�cakośavilakśhaṇaḥ. 125

yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126

yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127

yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti ki�cana abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128

yasya sannidhimātreṇa dehendriyamanodhiyaḥ viśhayeśhu svakīyeśhu vartante preritā iva. 129

ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130

eśhontarātmā puruśhaḥ purāṇo nirantarākhaṇḍasukhānubhūtiḥ sadaikarūpaḥ pratibodhamātro yeneśhitā vāgasavaś caranti. 131

atraiva sattvātmani dhīguhāyāṁ avyākritākāśa uśatprakāśaḥ ākāśa uccai ravivat prakāśate svatejasā viśvam idaṁ prakāśayan. 132

jñātā manohaṁkritivikriyāṇāṁ dehendriyaprāṇakritakriyāṇām ayognivat tān anuvartamāno na ceśhṭate no vikaroti ki�cana. 133

na jāyate no mriyate na vardhate na kśhīyate no vikaroti nityaḥ vilīyamānepi vapuśhy amuśhmin na līyate kumbha ivāmbaraṁ svayam. 134

prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ vilasati paramātmā jāgradādiśhvavasthā svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135

niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany ayam aham iti sākśhād viddhi buddhiprasādāt janimaraṇataraṁgāpārasaṁsārasindhuṁ pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136

atrānātmany aham iti matir bandha eśhosya puṁsaḥ prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ yenaivāyaṁ vapur idam asatsatyam ity ātmabuddhyā puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137

atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā tatonarthavrāto nipatati samādātur adhikaḥ tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138

akhaṇḍanityādvayabodhaśaktyā sphurantam ātmānam anantavaibhavam samāvriṇoty āvritiśaktir eśhā tamomayī rāhur ivārkabimbam. 139

tirobhūte svātmany amalataratejovati pumān anātmānaṁ mohād aham iti śarīraṁ kalayati tataḥ kāmakrodhaprabhritibhir amuṁ bandhanaguṇaiḥ paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140

mahāmohagrāhagrasanagalitātmāvagamano dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā apāre saṁsare viśhayaviśhapūre jalanidhau nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141

bhānuprabhāsaṁ janitābhrapaṅktiḥ bhānuṁ tirodhāya vijrimbhate yathā ātmoditāhaṁkritir ātmatattvaṁ tathā tirodhāya vijrimbhate svayam. 142

kavalitadinanārthe durdine sāndrameghaiḥ vyathayati himajhaṁjhāvāyur ugro yathaitān aviratatamasātmany āvrite mūḍhabuddhiṁ kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143

etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144

bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ agrāṇīndriyasaṁhatiś ca viśhayāḥ puśhpāṇi duḥkhaṁ phalaṁ nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145

ajñānamūloyam anātmabandho naisargikonādir ananta īritaḥ janmāpyayavyādhijarādiduḥkha pravāhapātaṁ janayaty amuśhya. 146

nāstrair na śastrair anilena vahninā chettuṁ na śakyo na ca karmakoṭibhiḥ vivekavijñānamahāsinā vinā dhātuḥ prasādena śitena ma�junā. 147

śrutipramāṇaikamateḥ svadharma niśhṭhā tayaivātmaviśuddhir asya viśuddhabuddheḥ paramātmavedanaṁ tenaiva saṁsārasamūlanāśaḥ. 148

kośair annamayād yaiḥ pa�cabhir ātmā na saṁvrito bhāti nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149

tac chaivālāpanaye samyak salilaṁ pratīyate śuddham triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150

pa�cānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151

ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152

mu�jādiśhīkām iva driśyavargāt pratya�cam ātmānam asaṅgam akriyam vivicya tatra pravilāpya sarvaṁ tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153

dehoyam annabhavanonnamayas tu kośaḥ cānnena jīvati vinaśyati tadvihīnaḥ tvakcarmamāṁsarudhirāsthipurīśharāśiḥ nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154

pūrvaṁ janer adhimriter api nāyam asti jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ naiko jaḍaś ca ghaṭavat paridriśyamānaḥ svātmā kathaṁ bhavati bhāvavikāravettā. 155

pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156

dehataddharmatatkarmatadavasthādisākśhiṇaḥ sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157

śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158

tvaṅmāṁsamedosthipurīśharāśāv ahaṁ matiṁ mūḍhajanaḥ karoti vilakśhaṇaṁ vetti vicāraśīlo nijasvarūpaṁ paramārthabhūtam. 159

dehoham ity eva jaḍasya buddhiḥ dehe ca jīve viduśhas tv ahaṁdhīḥ vivekavijñānavato mahātmano brahmāham ity eva matiḥ sadātmani. 160

atrātmabuddhiṁ tyaja mūḍhabuddhe tvaṅmāṁsamedosthipurīśharāśau sarvātmani brahmaṇi nirvikalpe kuruśhva śāntiṁ paramāṁ bhajasva. 161

dehendriyādāv asati bhramoditāṁ vidvān ahaṁ tāṁ na jahāti yāvat tāvan na tasyāsti vimuktivārtāpy astv eśha vedāntanayāntadarśī. 162

chāyāśarīre pratibimbagātre yat svapnadehe hridi kalpitāṅge yathātmabuddhis tava nāsti kācij jīvaccharīre ca tathaiva māstu. 163

dehātmadhīr eva nriṇām asaddhiyāṁ janmādiduḥkhaprabhavasya bījam yatas tatas tvaṁ jahi tāṁ prayatnāt tyakte tu citte na punar bhavāśā. 164

karmendriyaiḥ pa�cabhir a�citoyaṁ prāṇo bhavet prāṇamayas tu kośaḥ. yenātmavān annamayonupūrṇaḥ pravartatesau sakalakriyāsu. 165

naivātmāpi prāṇamayo vāyuvikāro gantāgantā vāyuvad antarbahireśhaḥ yasmāt ki�cit kvāpi na vettīśhṭam aniśhṭaṁ svaṁ vānyaṁ vā ki�cana nityaṁ paratantraḥ. 166

jñānendriyāṇi ca manaś ca manomayaḥ syāt kośo mamāham iti vastuvikalpahetuḥ saṁjñādibhedakalanākalito balīyāṁs tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167

pa�cendriyaiḥ pa�cabhir eva hotribhiḥ pracīyamāno viśhayājyadhārayā jājvalyamāno bahuvāsanendhanaiḥ manomayāgnir dahati prapa�cam. 168

na hy asty avidyā manasotiriktā mano hy avidyā bhavabandhahetuḥ tasmin vinaśhṭe sakalaṁ vinaśhṭaṁ vijrimbhitesmin sakalaṁ vijrimbhate. 169

svapnerthaśūnye srijati svaśaktyā bhoktrādiviśvaṁ mana eva sarvam tathaiva jāgraty api no viśeśhaḥ tat sarvam etan manaso vijrimbhaṇam. 170

suśhuptikāle manasi pralīne naivāsti ki�cit sakalaprasiddheḥ ato manaḥkalpit eva puṁsaḥ saṁsāra etasya na vastutosti. 171

vāyunānīyate medhaḥ punas tenaiva nīyate manasā kalpyate bandho mokśhas tenaiva kalpyate. 172

dehādisarvaviśhaye parikalpya rāgaṁ badhnāti tena puruśhaṁ paśuvad guṇena vairasya matra viśhavat suvidhāya paścād

tasmān manaḥ kāraṇam asya jantoḥ bandhasya mokśhasya ca vā vidhāne bandhasya hetur malinaṁ rajoguṇaiḥ mokśhasya śuddhaṁ virajastamaskam. 174

vivekavairāgyaguṇātirekāc chuddhatvam āsādya mano vimuktyai bhavatyato buddhimato mumukśhoḥ tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175

mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176

manaḥ prasūte viśhayān aśeśhān sthūlātmanā sūkśhmatayā ca bhoktuḥ śarīravarṇāśramajātibhedān guṇakriyāhetuphalāni nityam. 177

asaṁgacidrūpam amuṁ vimohya dehendriyaprāṇaguṇair nibaddhya ahaṁmameti bhramayaty ajasraṁ manaḥ svakrityeśhu phalopabhuktiśhu. 178

adhyāsadośhāt puruśhasya saṁsritiḥ adhyāsabandhas tv amunaiva kalpitaḥ rajastamodośhavatovivekino janmādiduḥkhasya nidānam etat. 179

ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180

tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā viśuddhe sati caitasmin muktiḥ karaphalāyate. 181

mokśhaikasaktyā viśhayeśhu rāgaṁ nirmūlya saṁnyasya ca sarvakarma sacchaddhayā yaḥ śravaṇādiniśhṭho rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182

manomayo nāpi bhavet parātmā hy ādyantavattvāt pariṇāmibhāvāt duḥkhātmakatvād viśhayatvahetoḥ draśhṭā hi driśyātmatayā na driśhṭaḥ. 183

buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184

anuvrajac citpratibimbaśaktiḥ vijñānasaṁjñaḥ prakriter vikāraḥ jñānakriyāvān aham ity ajasraṁ dehendriyādiśhv abhimanyate bhriśam. 185

anādikāloyam ahaṁsvabhāvo jīvaḥ samastavyavahāravoḍhā karoti karmāṇy api pūrvavāsanaḥ puṇyāny apuṇyāni ca tatphalāni. 186

bhuṅkte vicitrāsv api yoniśhu vrajan nāyāti niryāty adha ūrdhvam eśhaḥ asyaiva vijñānamayasya jāgrat svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187

dehādiniśhṭhāśramadharmakarma guṇābhimānaḥ satataṁ mameti vijñānakośoyam atiprakāśaḥ prakriśhṭasānnidhyavaśāt parātmanaḥ ato bhavaty eśha upādhir asya yad ātmadhīḥ saṁsarati bhrameṇa. 188

yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189

svayaṁ paricchedam upetya buddheḥ tādātmyadośheṇa paraṁ mriśhātmanaḥ sarvātmakaḥ sann api vīkśhate svayaṁ svataḥ prithaktvena mrido ghaṭān iva. 190

upādhisambandhavaśāt parātmā hy upādhidharmānanubhāti tadguṇaḥ ayovikārānavikārivahnivat sadaikarūpopi paraḥ svabhāvāt. 191

śiśhya uvāca bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ tadupādher anāditvān nānāder nāśa iśhyate. 192

atosya jīvabhāvopi nityā bhavati saṁsritiḥ na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193

śrīgurur uvāca samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194

bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ na ghaṭet ārthasambandho nabhaso nīlatādivat. 195

svasya draśhṭur nirguṇasyākriyasya pratyagbodhānandarūpasya buddheḥ bhrāntyā prāpto jīvabhāvo na satyo mohāpāye nāsty avastusvabhāvāt. 196

yāvad bhrāntis tāvad evāsya sattā mithyājñānoj jrimbhitasya pramādāt rajjvāṁ sarpo bhrāntikālīna eva

anāditvam avidyāyāḥ kāryasyāpi tatheśhyate utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198

prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199

anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ yadbuddhyupādhisambandhāt parikalpitam ātmani. 200

jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201

vinivrittir bhavet tasya samyag jñānena nānyathā brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202

tadātmānātmanoḥ samyag vivekenaiva sidhyati tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203

jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204

asannivrittau tu sadātmanā sphuṭaṁ pratītir etasya bhavet pratīcaḥ tato nirāsaḥ karaṇīya eva sadātmanaḥ sādhvahamādivastunaḥ. 205

ato nāyaṁ parātmā syād vijñānamayaśabdabhāk vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206

ānandapratibimbacumbitatanur vrittis tamojrimbhitā syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ puṇyasyānubhave vibhāti kritināmānandarūpaḥ svayaṁ sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207

ānandamayakośasya suśhuptau sphūrtir utkaṭā svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208

naivāyam ānandamayaḥ parātmā sopādhikatvāt prakriter vikārāt kāryatvahetoḥ sukritakriyāyā vikārasaṁghātasamāhitatvāt. 209

pa�cānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210

yoyam ātmā svayaṁjyotiḥ pa�cakośavilakśhaṇaḥ avasthātrayasākśhī sannirvikāro nira�janaḥ sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211

śiśhya uvāca mithyātvena niśhiddheśhu kośeśhv eteśhu pa�casu sarvābhāvaṁ vinā ki�cin na paśyāmy atra he guro vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212

śrīgurur uvāca satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe ahamādivikārās te tadabhāvoyam apy anu. 213

sarve yenānubhūyante yaḥ svayaṁ nānubhūyate tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214

tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215

asau svasākśhiko bhāvo yataḥ svenānubhūyate ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216

jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā nānākāravikārabhāgina imān paśyann ahaṁdhīmukhān nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217

ghaṭodake bimbitamarkabimbam ālokya mūḍho ravim eva manyate tathā cidābhāsam upādhisaṁsthaṁ bhrāntyāham ity eva jaḍobhimanyate. 218

ghaṭaṁ jalaṁ tadgatamarkabimbaṁ vihāya sarvaṁ vinirīkśhyaterkaḥ taṭastha etat tritayāvabhāsakaḥ svayaṁprakāśo viduśhā yathā tathā. 219

dehaṁ dhiyaṁ citpratibimbam evaṁ visrijya buddhau nihitaṁ guhāyām draśhṭāram ātmānam akhaṇḍabodhaṁ sarvaprakāśaṁ sadasadvilakśhaṇam. 220

nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ antarbahiḥśūnyam ananyam ātmanaḥ vijñāya samyaṅ nijarūpam etat pumān vipāpmā virajo vimrityuḥ. 221

viśoka ānandaghano vipaścit svayaṁ kutaścin na bibheti kaścit nānyosti panthā bhavabandhamukteḥ vinā svatattvāvagamaṁ mumukśhoḥ. 222

brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223

brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224

satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225

sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt na hy anyad asti ki�cit samyak paramārthatattvabodhadaśāyām. 226

yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227

mritkāryabhūtopi mrido na bhinnaḥ kumbhosti sarvatra tu mritsvarūpāt na kumbharūpaṁ prithag asti kumbhaḥ kuto mriśhā kalpitanāmamātraḥ. 228

kenāpi mridbhinnatayā svarūpaṁ ghaṭasya saṁdarśayituṁ na śakyate ato ghaṭaḥ kalpita eva mohāt mrideva satyaṁ paramārthabhūtam. 229

sadbrahmakāryaṁ sakalaṁ sad evaṁ tanmātram etan na tatonyad asti astīti yo vakti na tasya moho vinirgato nidritavat prajalpaḥ. 230

brahmaivedaṁ viśvam ity eva vāṇī śrautī brūtetharvaniśhṭhā variśhṭhā tasmād etad brahmamātraṁ hi viśvaṁ nādhiśhṭhānād bhinnatāropitasya. 231

satyaṁ yadi syāj jagad etad ātmano na tattvahānir nigamāpramāṇatā asaty avāditvam apīśituḥ syād naitat trayaṁ sādhu hitaṁ mahātmanām. 232

īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ na ca matsthāni bhūtānīty evam eva vyacīklripat. 233

yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām yan nopalabhyate ki�cid atosatsvapnavan mriśhā. 234

ataḥ prithaṅ nāsti jagat parātmanaḥ prithak pratītis tu mriśhā guṇādivat āropitasyāsti kim arthavattā dhiśhṭhānam ābhāti tathā bhrameṇa. 235

bhrāntasya yadyad bhramataḥ pratītaṁ brāhmaiva tattad rajataṁ hi śuktiḥ idaṁ tayā brahma sadaiva rūpyate tv āropitaṁ brahmaṇi nāmamātram. 236

ataḥ paraṁ brahma sadadvitīyaṁ viśuddhavijñānaghanaṁ nira�janam prāśāntam ādyantavihīnam akriyaṁ nirantarānandarasasvarūpam. 237

nirastamāyākritasarvabhedaṁ nityaṁ sukhaṁ niśhkalam aprameyam arūpam avyaktam anākhyam avyayaṁ jyotiḥ svayaṁ ki�cid idaṁ cakāsti. 238

jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239

aheyam anupādeyaṁ manovācām agocaram aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240

tattvaṁ padābhyām abhidhīyamānayoḥ brahmātmanoḥ śodhitayor yadīttham śrutyā tayos tattvam asīti samyag ekatvam eva pratipādyate muhuḥ. 241

ekyaṁ tayor lakśhitayor na vācyayoḥ nigadyatenyonyaviruddhadharmiṇoḥ khadyotabhānvor iva rājabhrityayoḥ kūpāmburāśyoḥ paramāṇumervoḥ. 242

tayor virodhoyam upādhikalpito na vāstavaḥ kaścid upādhir eśhaḥ īśasya māyā mahadādikāraṇaṁ jīvasya kāryaṁ śriṇu pa�cakośam. 243

etāv upādhī parajīvayos tayoḥ samyaṅnirāse na paro na jīvaḥ rājyaṁ narendrasya bhaṭasya kheṭakḥ tayor apohe na bhaṭo na rājā. 244

athāta ādeśa iti śrutiḥ svayaṁ niśhedhati brahmaṇi kalpitaṁ dvayam śrutipramāṇānugrihītabodhāt tayor nirāsaḥ karaṇīya eva. 245

nedaṁ nedaṁ kalpitatvān na satyaṁ rajjudriśhṭavyālavat svapnavac ca itthaṁ driśyaṁ sādhuyuktyā vyapohya jñeyaḥ paścād ekabhāvastayor yaḥ. 246

tatas tu tau lakśhaṇayā sulakśhyau tayor akhaṇḍaikarasatvasiddhaye nālaṁ jahatyā na tathājahatyā kin tūbhayārthātmikayaiva bhāvyam. 247

sa devadattoyam itīha caikatā viruddhadharmāṁśam apāsya kathyate yathā tathā tattvam asītivākye viruddhadharmān ubhayatra hitvā. 248

saṁlakśhya cinmātratayā sadātmanoḥ akhaṇḍabhāvaḥ paricīyate budhaiḥ evaṁ mahāvākyaśatena kathyate brahmātmanor aikyam akhaṇḍabhāvaḥ. 249

asthūlam ity etad asannirasya siddhaṁ svato vyomavad apratarkyam ato mriśhāmātram idaṁ pratītaṁ jahīhi yat svātmatayā grihītam brahmāham ity eva viśuddhabuddhyā viddhi svam ātmānam akhaṇḍabodham. 250

mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam yasmān nāsti sataḥ paraṁ kim api tatsatyaṁ sa ātmā svayaṁ tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251

nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ yasmād evam idaṁ śarīrakaraṇaprāṇāhamādy apy asat tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252

yatra bhrāntyā kalpita tad viveke tattanmātraṁ naiva tasmād vibhinnam svapne naśhṭaṁ svapnaviśvaṁ vicitraṁ svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253

jātinītikulagotradūragaṁ nāmarūpaguṇadośhavarjitam deśakālaviśhayātivarti yad brahma tat tvam asi bhāvayātmani. 254

yatparaṁ sakalavāgagocaraṁ gocaraṁ vimalabodhacakśhuśhaḥ śuddhacidghanam anādi vastu yad brahma tat tvam asi bhāvayātmani. 255

śhaḍbhir ūrmibhir ayogi yogihrid bhāvitaṁ na karaṇair vibhāvitam buddhyavedyamanavad yam asti yad

bhrāntikalpitajagat kalāśrayaṁ svāśrayaṁ ca sadasadvilakśhaṇam niśhkalaṁ nirupamānavaddhi yad brahma tat tvam asi bhāvayātmani. 257

janmavriddhipariṇatyapakśhaya vyādhināśanavihīnam avyayam viśvasriśhṭyav avighātakāraṇaṁ brahma tat tvam asi bhāvayātmani. 258

astabhedam anapāstalakśhaṇaṁ nistaraṅgajalarāśiniścalam nityam uktam avibhaktamūrti yad brahma tat tvam asi bhāvayātmani. 259

ekam eva sad anekakāraṇaṁ kāraṇāntaranirāsyakāraṇam kāryakāraṇavilakśhaṇaṁ svayaṁ brahma tat tvam asi bhāvayātmani. 260

nirvikalpakam analpam akśharaṁ yat kśharākśharavilakśhaṇaṁ param nityam avyayasukhaṁ nira�janaṁ brahma tat tvam asi bhāvayātmani. 261

yad vibhāti sad anekadhā bhramāt nāmarūpaguṇavikriyātmanā hemavat svayam avikriyaṁ sadā brahma tat tvam asi bhāvayātmani. 262

yac cakāsty anaparaṁ parātparaṁ pratyagekarasam ātmalakśhaṇam satyacitsukham anantam avyayaṁ brahma tat tvam asi bhāvayātmani. 263

uktam artham imam ātmani svayaṁ bhāvayet prathitayuktibhir dhiyā saṁśayādirahitaṁ karāmbuvat tena tattvanigamo bhaviśhyati. 264

sambodhamātraṁ pariśuddhatattvaṁ vijñāya saṁghe nripavac ca sainye tadāśrayaḥ svātmani sarvadā sthito vilāpaya brahmaṇi viśvajātam. 265

buddhau guhāyāṁ sadasadvilakśhaṇaṁ brahmāsti satyaṁ param advitīyam tadātmanā yotra vased guhāyāṁ punar na tasyāṅgaguhāpraveśaḥ. 266

jñāte vastuny api balavatī vāsanānādir eśhā kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ pratyagdriśhṭyātmani nivasatā sāpaneyā prayatnāt muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267

ahaṁ mameti yo bhāvo dehākśhādāv anātmani adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268

jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269

lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270

lokavāsanayā jantoḥ śāstravāsanayāpi ca dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271

saṁsārakārāgrihamokśham icchoḥ ayomayaṁ pādanibandhaśriṁkhalam vadanti tajjñāḥ paṭu vāsanātrayaṁ yosmād vimuktaḥ samupaiti muktim. 272

jalādisaṁsargavaśāt prabhūta durgandhadhūtāgarudivyavāsanā saṁgharśhaṇenaiva vibhāti samyag vidhūyamāne sati bāhyagandhe. 273

antaḥśritānantadūrantavāsanā dhūlīviliptā paramātmavāsanā prajñātisaṁgharśhaṇato viśuddhā pratīyate candanagandhavat sphuṭam. 274

anātmavāsanājālais tirobhūtātmavāsanā nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275

yathā yathā pratyag avasthitaṁ manaḥ tathā tathā mu�cati bāhyavāsanām niḥśeśhamokśhe sati vāsanānāṁ ātmānubhūtiḥ pratibandhaśūnyā. 276

svātmany eva sadā sthitvā mano naśyati yoginaḥ vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277

tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278

prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279

nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280

śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281

anādānavisargābhyāmīśhan nāsti kriyā muneḥ tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282

tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283

ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284

pratītir jīvajagatoḥ svapnavad bhāti yāvatā tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285

nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286

mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287

ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288

svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289

cidātmani sadānande dehārūḍhām ahaṁdhiyam niveśya liṅgam utsrijya kevalo bhava sarvadā. 290

yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291

yat satyabhūtaṁ nijarūpam ādyaṁ cidadvayānandam arūpam akriyam tad etya mithyāvapur utsrijeta śailūśhavad veśham upāttam ātmanaḥ. 292

sarvātmanā driśyam idaṁ mriśhaiva naivāham arthaḥ kśhaṇikatvadarśanāt jānāmy ahaṁ sarvam iti pratītiḥ kutoham ādeḥ kśhaṇikasya sidhyet. 293

ahaṁpadārthas tv ahamādisākśhī nityaṁ suśhuptāv api bhāvadarśanāt brūte hy ajo nitya iti śrutiḥ svayaṁ tat pratyagātmā sadasadvilakśhaṇaḥ. 294

vikāriṇāṁ sarvavikāravettā nityāvikāro bhavituṁ samarhati manorathasvapnasuśhuptiśhu sphuṭaṁ punaḥ punar driśhṭam asattvam etayoḥ. 295

atobhimānaṁ tyaja māṁsapiṇḍe piṇḍābhimāniny api buddhikalpite kālatrayābādhyam akhaṇḍabodhaṁ jñātvā svam ātmānam upaihi śāntim. 296

tyajābhimānaṁ kulagotranāma rūpāśrameśhv ārdraśav āśriteśhu liṅgasya dharmān api kartritādiṁs tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297

santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298

yāvat syāt svasya sambandhohaṁkāreṇa durātmanā tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299

ahaṁkāragrahān muktaḥ svarūpam upapadyate candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300

yo vā pure soham iti pratīto buddhyā praklriptas tamasātimūḍhayā tasyaiva niḥśeśhatayā vināśe brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301

brahmānandanidhir mahābalavatāhaṁkāraghorāhinā saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ vijñānākhyamahāsinā śrutimatā vicchidya śīrśhatrayaṁ nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302

yāvad vā yat ki�cid viśhadośhasphūrtir asti ced dehe katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303

ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā pratyaktattvavivekād idam aham asmīti vindate tattvam. 304

ahaṁkāre kartary aham iti matiṁ mu�ca sahasā vikārātmany ātmapratiphalajuśhi svasthitimuśhi yad adhyāsāt prāptā janimritijarāduḥkhabahulā pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305

sadaikarūpasya cidātmano vibhor ānandamūrter anavadyakīrteḥ naivānyathā kv āpy avikāriṇas te vināham adhyāsam amuśhya saṁsritiḥ. 306

tasmād ahaṁkāram imaṁ svaśatruṁ bhoktur gale kaṇṭakavat pratītam vicchidya vijñānamahāsinā sphuṭaṁ bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307

tatohamāder vinivartya vrittiṁ saṁtyaktarāgaḥ paramārthalābhāt tūśhṇīṁ samāssvātmasukhānubhūtyā pūrṇātmanā brahmaṇi nirvikalpaḥ. 308

samūlakrittopi mahānahaṁ punar vyullekhitaḥ syād yadi cetasā kśhaṇam saṁjīvya vikśhepaśataṁ karoti nabhas vatā prāvriśhi vārido yathā. 309

nigrihya śatror ahamovakāśaḥ kvacin na deyo viśhayānucintayā sa eva saṁjīvanahetur asya prakśhīṇajambīrataror ivāmbu. 310

dehātmanā saṁsthita eva kāmī vilakśhaṇaḥ kāmayitā kathaṁ syāt atorthasandhānaparatvam eva bhedaprasaktyā bhavabandhahetuḥ. 311

kāryapravardhanād bījapravriddhiḥ paridriśyate kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312

vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313

saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314

tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315

sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316

kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317

sadvāsanāsphūrtivijrimbhaṇe sati hy asau vilīnāpy ahamādivāsanā atiprakriśhṭāpy aruṇaprabhāyāṁ vilīyate sādhu yathā tamisrā. 318

tamas tamaḥkāryam anarthajālaṁ na driśyate saty udite dineśe tathādvayānandarasānubhūtau naivāsti bandho na ca duḥkhagandhaḥ. 319

driśyaṁ pratītaṁ pravilāpayan san sanmātram ānandaghanaṁ vibhāvayan samāhitaḥ san bahirantaraṁ vā kālaṁ nayethāḥ sati karmabandhe. 320

pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321

na pramādād anarthonyo jñāninaḥ svasvarūpataḥ tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322

viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ vikśhepayati dhīdośhair yośhā jāram iva priyam. 323

yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324

lakśhyacyutaṁ ced yadi cittam īśhad bahirmukhaṁ san nipatet tatas tataḥ pramādataḥ pracyutakelikandukaḥ sopānapaṅktau patito yathā tathā. 325

viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326

ataḥ pramādān na parosti mrityuḥ vivekino brahmavidaḥ samādhau samāhitaḥ siddhim upaiti samyak samāhitātmā bhava sāvadhānaḥ. 327

tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ patitasya vinā nāśaṁ punar nāroha īkśhyate. 328

saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ yat ki�cit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329

yadā kadā vāpi vipaścid eśha brahmaṇy anantepy aṇumātrabhedam paśyaty athāmuśhya bhayaṁ tadaiva yad vīkśhitaṁ bhinnatayā pramādāt. 330

śrutismritinyāyaśatair niśhiddhe driśyetra yaḥ svātmamatiṁ karoti upaiti duḥkhopari duḥkhajātaṁ niśhiddhakartā sa malimluco yathā. 331

satyābhisaṁdhānarato vimukto mahattvam ātmīyam upaiti nityam mithyābhisandhānaratas tu naśyed driśhṭaṁ tad etad yad acauracaurayoḥ. 332

yatir asadanusandhiṁ bandhahetuṁ vihāya svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet sukhayati nanu niśhṭhā brahmaṇi svānubhūtyā harati param avidyākāryaduḥkhaṁ pratītam. 333

bāhyānusandhiḥ parivardhayet phalaṁ durvāsanām eva tatas tatodhikām jñātvā vivekaiḥ parihritya bāhyaṁ svātmānusandhiṁ vidadhīta nityam. 334

bāhye niruddhe manasaḥ prasannatā manaḥprasāde paramātmadarśanam tasmin sudriśhṭe bhavabandhanāśo bahirnirodhaḥ padavī vimukteḥ. 335

kaḥ paṇḍitaḥ san sadasadvivekī śrutipramāṇaḥ paramārthadarśī jānan hi kuryād asatovalambaṁ svapātahetoḥ śiśuvan mumukśhuḥ. 336

dehādisaṁsaktimato na muktiḥ muktasya dehādyabhimaty abhāvaḥ suptasya no jāgaraṇaṁ na jāgrataḥ svapnas tayor bhinnaguṇāśrayatvāt. 337

antarbahiḥ svaṁ sthirajaṅgameśhu jñātvātmanādhāratayā vilokya tyaktākhilopādhir akhaṇḍarūpaḥ pūrṇātmanā yaḥ sthita eśha muktaḥ. 338

sarvātmanā bandhavimuktihetuḥ sarvātmabhāvān na parosti kaścit driśyāgrahe saty upapadyatesau sarvātmabhāvosya sadātmaniśhṭhayā. 339

driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ saṁnyastākhiladharmakarmaviśhayair nityātmaniśhṭhāparaiḥ tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340

sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341

ārūḍhaśakter ahamovināśaḥ kartun na śakya sahasāpi paṇḍitaiḥ ye nirvikalpākhyasamādhiniścalāḥ tān antarānantabhavā hi vāsanāḥ. 342

ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343

vikśhepaśaktivijayo viśhamo vidhātuṁ niḥśeśham āvaraṇaśaktinivrittyabhāve drigdriśyayoḥ sphuṭapayojalavad vibhāge naśyet tad āvaraṇam ātmani ca svabhāvāt niḥsaṁśayena bhavati pratibandhaśūnyo vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344

samyag vivekaḥ sphuṭabodhajanyo vibhajya drigdriśyapadārthatattvam chinatti māyākritamohabandhaṁ yasmād vimuktas tu punar na saṁsritiḥ. 345

parāvaraikatvavivekavahniḥ dahaty avidyāgahanaṁ hy aśeśham kiṁ syāt punaḥ saṁsaraṇasya bījaṁ advaitabhāvaṁ samupeyuśhosya. 346

āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347

etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348

ayogniyogād iva satsamanvayān mātrādirūpeṇa vijrimbhate dhīḥ tatkāryam etad dvitayaṁ yato mriśhā driśhṭaṁ bhramasvapnamanoratheśhu. 349

tato vikārāḥ prakriter ahaṁmukhā dehāvasānā viśhayāś ca sarve kśhaṇenyathābhāvitayā hyamīśhām asattvam ātmā tu kadāpi nānyathā. 350

nityādvayākhaṇḍacidekarūpo buddhyādisākśhī sadasadvilakśhaṇaḥ ahaṁpadapratyayalakśhitārthaḥ pratyak sadānandaghanaḥ parātmā. 351

itthaṁ vipaścit sadasadvibhajya niścitya tattvaṁ nijabodhadriśhṭyā jñātvā svam ātmānam akhaṇḍabodhaṁ tebhyo vimuktaḥ svayam eva śāmyati. 352

ajñānahridayagranther niḥśeśhavilayas tadā samādhināvikalpena yadādvaitātmadarśanam. 353

tvamahamidam itīyaṁ kalpanā buddhidośhāt prabhavati paramātmany advaye nirviśeśhe pravilasati samādhāv asya sarvo vikalpo vilayanam upagacched vastutattvāvadhrityā. 354

śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam tenāvidyātimirajanitān sādhu dagdhvā vikalpān brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355

samāhitā ye pravilāpya bāhyaṁ śrotrādi cetaḥ svam ahaṁ cidātmani ta eva muktā bhavapāśabandhaiḥ nānye tu pārokśhyakathābhidhāyinaḥ. 356

upādhibhedāt svayam eva bhidyate copādhyapohe svayam eva kevalaḥ tasmād upādher vilayāya vidvān vaset sadākalpasamādhiniśhṭhayā. 357

sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358

kriyāntarāsaktim apāsya kīṭako dhyāyann alitvaṁ hy alibhāvam ricchati tathaiva yogī paramātmatattvaṁ dhyātvā samāyāti tadekaniśhṭhayā. 359

atīva sūkśhmaṁ paramātmatattvaṁ na sthūladriśhṭyā pratipattum arhati samādhinātyantasusūkśhmavrityā jñātavyam āryair atiśuddhabuddhibhiḥ. 360

yathā suvarṇaṁ puṭapākaśodhitaṁ tyaktvā malaṁ svātmaguṇaṁ samricchati tathā manaḥ sattvarajastamomalaṁ dhyānena santyajya sameti tattvam. 361

nirantarābhyāsavaśāt taditthaṁ pakvaṁ mano brahmaṇi līyate yadā tadā samādhiḥ savikalpavarjitaḥ svatodvayānandarasānubhāvakaḥ. 362

samādhinānena samastavāsanā granther vināśokhilakarmanāśaḥ antarbahiḥ sarvata eva sarvadā svarūpavisphūrtir ayatnataḥ syāt. 363

śruteḥ śataguṇaṁ vidyān mananaṁ mananād api nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364

nirvikalpakasamādhinā sphuṭaṁ brahmatattvam avagamyate dhruvam nānyathā calatayā manogateḥ pratyayāntaravimiśritaṁ bhavet. 365

ataḥ samādhatsva yatendriyaḥ san nirantaraṁ śāntamanāḥ pratīci vidhvaṁsaya dhvāntam anādyavidyayā kritaṁ sadekatvavilokanena. 366

yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367

ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā tenānandarasānubhūtir acalā brāhmī sadā yoginaḥ tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368

vācaṁ niyacchātmani taṁ niyaccha buddhau dhiyaṁ yaccha ca buddhisākśhiṇi taṁ cāpi pūrṇātmani nirvikalpe vilāpya śāntiṁ paramāṁ bhajasva. 369

dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370

tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham saṁdriśyate sadānandarasānubhavaviplavaḥ. 371

antastyāgo bahistyāgo viraktasyaiva yujyate tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372

bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373

vairāgyabodhau puruśhasya pakśhivat pakśhau vijānīhi vicakśhaṇa tvam vimuktisaudhāgralatādhirohaṇaṁ tābhyāṁ vinā nānyatareṇa sidhyati. 374

atyantavairāgyavataḥ samādhiḥ samāhitasyaiva driḍhaprabodhaḥ prabuddhatattvasya hi bandhamuktiḥ muktātmano nityasukhānubhūtiḥ. 375

vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk etad dvāram ajasramuktiyuvater yasmāt tvam asmāt paraṁ sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376

āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis tyaktvā jātikulāśrameśhv abhimatiṁ mu�cātidūrāt kriyāḥ dehādāv asati tyajātmadhiśhaṇāṁ prajñāṁ kuruśhvātmani tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377

lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ svasthāne viniveśya niścalatanuś copekśhya dehasthitim brahmātmaikyam upetya tanmayatayā cākhaṇḍavrittyāniśaṁ brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378

anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379

eśha svayaṁjyotir aśeśhasākśhī vijñānakośo vilasaty ajasram lakśhyaṁ vidhāyainam asadvilakśhaṇam akhaṇḍavrittyātmatayānubhāvaya. 380

etam acchīnnayā vrittyā pratyayāntaraśūnyayā ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381

atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382

viśuddham antaḥkaraṇaṁ svarūpe niveśya sākśhiṇ yavabodhamātre śanaiḥ śanair niścalatām upānayan pūrṇaṁ svam evānuvilokayet tataḥ. 383

dehendriyaprāṇamanohamādibhiḥ svājñānaklriptair akhilair upādhibhiḥ vimuktam ātmānam akhaṇḍarūpaṁ pūrṇaṁ mahākāśam ivāvalokayet. 384

ghaṭakalaśakusūlasūcimukhyaiḥ gaganamupādhiśatair vimuktam ekam bhavati na vividhaṁ tathaiva śuddhaṁ param ahamādivimuktam ekam eva. 385

brahmādistambaparyantā mriśhāmātrā upādhayaḥ tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386

yatra bhrāntyā kalpitaṁ tad viveke tattanmātraṁ naiva tasmād vibhinnam bhrānter nāśe bhāti driśhṭāhi tattvaṁ rajjus tadvad viśvam ātmasvarūpam. 387

svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na ki�cana. 388

antaḥ svayaṁ cāpi bahiḥ svayaṁ ca svayaṁ purastāt svayam eva paścāt svayaṁ hy āvācyāṁ svayam apy udīcyāṁ tathopariśhṭāt svayam apy adhastāt. 389

taraṅgaphenabhramabudbudādi sarvaṁ svarūpeṇa jalaṁ yathā tathā cid eva dehādyahamantam etat sarvaṁ cid evaikarasaṁ viśuddham. 390

sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ satonyan nāsty eva prakritiparasīmni sthitavataḥ prithak kiṁ mritsnāyāḥ kalaśaghaṭakumbhādyavagataṁ vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391

kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392

ākāśavan nirmalanirvikalpaṁ niḥsīmaniḥspandananirvikāram antarbahiḥśūnyam ananyam advayaṁ svayaṁ paraṁ brahma kim asti bodhyam. 393

vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ brahmaivāham iti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394

jahi malamayakośehaṁdhiyotthāpitāśāṁ prasabham anilakalpe liṅgadehepi paścāt nigamagaditakīrtiṁ nityam ānandamūrtiṁ svayam iti paricīya brahmarūpeṇa tiśhṭha. 395

śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ yad ātmānaṁ śuddhaṁ kalayati śivākāram acalam tadā tebhyo mukto bhavati hi tad āha śrutir api. 396

svātmany āropitāśeśhābhāsavastu nirāsataḥ svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397

samāhitāyāṁ sati cittavrittau parātmani brahmaṇi nirvikalpe na driśyate kaścid ayaṁ vikalpaḥ prajalpamātraḥ pariśiśhyate yataḥ. 398

asatkalpo vikalpoyaṁ viśvam ity ekavastuni nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399

draśhṭudarśanadriśyādibhāvaśūnyaikavastuni nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400

kalpārṇava ivātyantaparipūrṇaikavastuni nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401

tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402

ekātmake pare tattve bhedavārtā kathaṁ vaset suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403

na hy asti viśvaṁ paratattvabodhāt sadātmani brahmaṇi nirvikalpe kālatraye nāpy ahir īkśhito guṇe na hy ambubindur mrigatriśhṇikāyām. 404

māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405

ananyatvam adhiśhṭhānādāropy asya nirīkśhitam paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406

cittamūlo vikalpoyaṁ cittābhāve na kaścana ataś cittaṁ samādhehi pratyagrūpe parātmani. 407

kim api satatabodhaṁ kevalānandarūpaṁ nirupamam ativelaṁ nityamuktaṁ nirīham niravadhigaganābhaṁ niśhkalaṁ nirvikalpaṁ hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408

prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ samarasam asamānaṁ mānasambandhadūram nigamavacanasiddhaṁ nityam asmatprasiddhaṁ hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409

ajaram amaram astābhāvavastusv arūpaṁ stimitasalilarāśiprakhyamākhyāvihīnam śamitaguṇavikāraṁ śāśvataṁ śāntam ekaṁ hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410

samāhitāntaḥkaraṇaḥ svarūpe vilokayātmānam akhaṇḍavaibhavam vicchinddhi bandhaṁ bhavagandhagandhitaṁ yatnena puṁstvaṁ saphalī kuruśhva. 411

sarvopādhivinirmuktaṁ saccidānandam advayam bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412

chāyeva puṁsaḥ paridriśyamānam ābhāsarūpeṇa phalānubhūtyā śarīram ārāc chavavan nirastaṁ punar na saṁdhatta idaṁ mahātmā. 413

satatavimalabodhānandarūpaṁ sametya tyaja jaḍamalarūpopādhim etaṁ sudūre atha punar api naiśha smaryatāṁ vāntavastu smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414

samūlam etat paridāhya vahnau sadātmani brahmaṇi nirvikalpe tataḥ svayaṁ nityaviśuddhabodh ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415

prārabdhasūtragrathitaṁ śarīraṁ prayātu vā tiśhṭhatu gor iva srak na tatpunaḥ paśyati tattvavett ānandātmani brahmaṇi līnavrittiḥ. 416

akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417

saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ bahirantaḥ sadānandarasāsvādanam ātmani. 418

vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419

yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420

driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam paścān naro vivekena tat kathaṁ kartum arhati. 421

vidyāphalaṁ syād asato nivrittiḥ pravrittir ajñānaphalaṁ tad īkśhitam taj jñājñayor yan mrigatriśhṇikādau no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422

ajñānahridayagranther vināśo yady aśeśhataḥ anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423

vāsanānudayo bhogye vairāgasya tadāvadhiḥ ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ līnavrittair anutpattir maryādoparates tu sā. 424

brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr anyāveditabhogyabhogakalano nidrāluvad bālavat svapnālokitalokavaj jagad idaṁ paśyan kvacil labdhadhī rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425

sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426

brahmātmanoḥ śodhitayor ekabhāvāvagāhinī nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427

yasya sthitā bhavet prajñā yasyānando nirantaraḥ prapa�co vismritaprāyaḥ sa jīvanmukta iśhyate. 428

līnadhīr api jāgarti jāgraddharmavivarjitaḥ bodho nirvāsano yasya sa jīvanmukta iśhyate. 429

śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430

vartamānepi dehesmi� chāyāvad anuvartini ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431

atītānanusandhānaṁ bhaviśhyad avicāraṇam audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432

guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433

iśhṭāniśhṭārthasamprāptau samadarśitayātmani ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434

brahmānandarasāsvādāsaktacittatayā yateḥ antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435

dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436

vijñāta ātmano yasya brahmabhāvaḥ śruter balāt bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437

dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438

na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439

sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440

yatra praviśhṭā viśhayāḥ pareritā nadīpravāhā iva vārir āśau linanti sanmātratayā na vikriyāṁ utpādayanty eśha yatir vimuktaḥ. 441

vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442

prācīnavāsanāvegād asau saṁsaratīti cet na sadekatvavijñānān mandī bhavati vāsanā. 443

atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444

nididhyāsanaśīlasya bāhyapratyaya īkśhyate bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445

sukhādyanubhavo yāvat tāvat prārabdham iśhyate phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446

ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam sa�citaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447

yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam suptotthitasya kin tat syāt svargāya narakāya vā. 448

svam asaṅgam udāsīnaṁ parijñāya nabho yathā na śliśhyati ca yak ki�cit kadācid bhāvikarmabhiḥ. 449

na nabho ghaṭayogena surāgandhena lipyate tathātmopādhiyogena taddharmair naiva lipyate. 450

jñānodayāt purārabdhaṁ karma jñānān na naśyati adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451

vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452

prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām brahmātmaikyam avekśhya tanmayatayā ye sarvadā saṁsthitāḥ teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453

upādhitād ātmyavihīnakevala brahmātmanaivātmani tiśhṭhato muneḥ prārabdhasadbhāvakathā na yuktā svapnārthasaṁbandhakatheva jāgrataḥ. 454

na hi prabuddhaḥ pratibhāsadehe dehopayoginy api ca prapa�ce karoty ahan tāṁ mama tān idan tāṁ kin tu svayaṁ tiśhṭhati jāgareṇa. 455

na tasya mithyārthasamarthan ecchā na saṁgrahas tajjagatopi driśhṭaḥ tatrānuvrittir yadi cen mriśhārthe na nidrayā mukta itīśhyate dhruvam. 456

tadvat pare brahmaṇi vartamānaḥ sadātmanā tiśhṭhati nānyad īkśhate smritir yathā svapnavilokitārthe tathā vidaḥ prāśanamocanādau. 457

karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458

ajo nityaḥ śāśvata iti brūte śrutir amoghavāk tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459

prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460

śarīrasyāpi prārabdhakalpanā bhrāntireva hi adhyastasya kutaḥ sattvamasatyasya kuto janiḥ ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461

jñānenājñānakāryasya samūlasya layo yadi tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462

samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ na tu dehādisatyatvabodhanāya vipaścitām. 463

paripūrṇam anādyantam aprameyam avikriyam ekam evādvayaṁ brahma neha nānāsti ki�cana. 464

sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam ekam evādvayaṁ brahma neha nānāsti ki�cana. 465

pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham ekam evādvayaṁ brahma neha nānāsti ki�cana. 466

aheyam anupādeyam anādeyam anāśrayam ekam evādvayaṁ brahma neha nānāsti ki�cana. 467

nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nira�janam ekam evādvayaṁ brahma neha nānāsti ki�cana. 468

anirūpyasvarūpaṁ yan manovācām agocaram ekam evādvayaṁ brahma neha nānāsti ki�cana. 469

satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam ekam evādvayaṁ brahma neha nānāsti ki�cana. 470

nirastarāgā vinirastabhogāḥ śāntāḥ sudāntā yatayo mahāntaḥ vijñāya tattvaṁ param etad ante prāptāḥ parāṁ nirvritim ātmayogāt. 471

bhavān apīdaṁ paratattvam ātmanaḥ svarūpam ānandaghanaṁ vicārya vidhūya mohaṁ svamanaḥprakalpitaṁ muktaḥ kritārtho bhavatu prabuddhaḥ. 472

samādhinā sādhuviniścalātmanā paśyātmatattvaṁ sphuṭabodhacakśhuśhā niḥsaṁśayaṁ samyag avekśhitaś cec chrutaḥ padārtho na punar vikalpyate. 473

svasyāvidyābandhasambandhamokśhāt satyajñānānandarūpātmalabdhau śāstraṁ yuktir deśikoktiḥ pramāṇaṁ cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474

bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475

taṭasthitā bodhayanti guravaḥ śrutayo yathā prajñayaiva tared vidvān īśvarānugrihītayā. 476

svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477

vedāntasiddhāntaniruktir eśhā brahmaiva jīvaḥ sakalaṁ jagac ca akhaṇḍarūpasthitir eva mokśho brahmādvitīye śrutayaḥ pramāṇam. 478

iti guruvacanāc chrutipramāṇāt param avagamya satattvam ātmayuktyā praśamitakaraṇaḥ samāhitātmā kvacid acalākritir ātmaniśhṭhatobhūt. 479

ki�cit kālaṁ samādhāya pare brahmaṇi mānasam utthāya paramānandād idaṁ vacanam abravīt. 480

buddhir vinaśhṭā galitā pravrittiḥ brahmātmanor ekatayādhigatyā idaṁ na jānepy anidaṁ na jāne kiṁ vā kiyad vā sukham asty apāram. 481

vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate svānandāmritapūrapūritaparabrahmāmbudher vaibhavam ambhorāśiviśīrṇavārśhikaśilābhāvaṁ bhajan me mano yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482

kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483

kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484

na ki�cid atra paśyāmi na śriṇomi na vedmy aham svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485

namo namas te gurave mahātmane vimuktasaṅgāya saduttamāya nityādvayānandarasasvarūpiṇe bhūmne sadāpāradayāmbudhāmne. 486

yatkaṭākśhaśaśisāndracandrikā pātadhūtabhavatāpajaśramaḥ prāptavān aham akhaṇḍavaibhav ānandam ātmapadam akśhayaṁ kśhaṇāt. 487

dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488

asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ praśāntoham anantoham amalohaṁ cirantanaḥ. 489

akartāham abhoktāham avikāroham akriyaḥ śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490

draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491

nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492

nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493

nārāyaṇohaṁ narakāntakohaṁ purāntakohaṁ puruśhoham īśaḥ akhaṇḍabodhoham aśeśhasākśhī nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494

sarveśhu bhūteśhv aham eva saṁsthito jñānātmanāntarbahirāśrayaḥ san bhoktā ca bhogyaṁ svayam eva sarvaṁ yadyat prithag driśhṭam idantayā purā. 495

mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ utpadyante vilīyante māyāmārutavibhramāt. 496

sthulādibhāvā mayi kalpitā bhramād āropitānusphuraṇena lokaiḥ kāle yathā kalpakavatsarāyaṇa rtvādayo niśhkalanirvikalpe. 497

āropitaṁ nāśrayadūśhakaṁ bhavet kadāpi mūḍhair atidośhadūśhitaiḥ nārdrī karoty ūśharabhūmibhāgaṁ marīcikāvāri mahāpravāhaḥ. 498

ākāśaval lepavidūragohaṁ ādityavad bhāsyavilakśhaṇoham ahāryavan nityaviniścalohaṁ

na me dehena sambandho megheneva vihāyasaḥ ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500

upādhir āyāti sa eva gacchati sa eva karmāṇi karoti bhuṅkte sa eva jīryan mriyate sadāhaṁ kulādrivan niścala eva saṁsthitaḥ. 501

na me pravrittir na ca me nivrittiḥ sadaikarūpasya niraṁśakasya ekātmako yo niviḍo nirantaro vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502

puṇyāni pāpāni nirindriyasya niścetaso nirvikriter nirākriteḥ kuto mamākhaṇḍasukhānubhūteḥ brūte hy ananvāgatam ity api śrutiḥ. 503

chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā na spriśaty eva yat ki�cit puruśhaṁ tadvilakśhaṇam. 504

na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505

raver yathā karmaṇi sākśhibhāvo vahner yathā dāhaniyām akatvam rajjor yathāropitavastusaṅgaḥ tathaiva kūṭasthacidātmano me. 506

kartāpi vā kārayitāpi nāhaṁ bhoktāpi vā bhojayitāpi nāham draśhṭāpi vā darśayitāpi nāhaṁ sohaṁ svayaṁ jyotir anīdrigātmā. 507

calaty upādhau pratibimbalaulyam aupādhikaṁ mūḍhadhiyo nayanti svabimbabhūtaṁ ravivad viniśhkriyaṁ kartāsmi bhoktāsmi hatosmi heti. 508

jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509

kartritvabhoktritvakhalatvamattatā jaḍatvabaddhatvavimuktatādayaḥ buddher vikalpā na tu santi vastutaḥ svasmin pare brahmaṇi kevaledvaye. 510

santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511

avyaktādisthūlaparyantam etat viśvaṁ yatrābhāsamātraṁ pratītam vyomaprakhyaṁ sūkśhmam ādyantahīnaṁ brahmādvaitaṁ yat tad evāham asmi. 512

sarvādhāraṁ sarvavastuprakāśaṁ sarvākāraṁ sarvagaṁ sarvaśūnyam nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ brahmādvaitaṁ yat tad evāham asmi. 513

yat pratyastāśeśhamāyāviśeśhaṁ pratyagrūpaṁ pratyayāgamyamānam satyajñānānantam ānandarūpaṁ brahmādvaitaṁ yat tad evāham asmi. 514

niśhkriyosmy avikārosmi niśhkalosmi nirākritiḥ nirvikalposmi nityosmi nirālambosmi nirdvayaḥ. 515

sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516

svārājyasāmrājyavibhūtir eśhā bhavatkripā śrīmahimaprasādāt prāptā mayā śrīgurave mahātmane namo namas testu punar namostu. 517

mahāsvapne māyākritajanijarāmrityugahane bhramantaṁ kliśyantaṁ bahulataratāpair anudinam ahaṁkāravyāghravyathitam imam atyantakripayā prabodhya prasvāpāt paramavitavān mām asi guro. 518

namas tasmai sadaikasmai kasmaicin mahase namaḥ yad etad viśvarūpeṇa rājate gururāja te. 519

iti natam avalokya śiśhyavaryaṁ samadhigatātmasukhaṁ prabuddhatattvam pramuditahridayaṁ sa deśikendraḥ punar idam āha vacaḥ paraṁ mahātmā. 520

brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api rūpād anyad avekśhitaṁ kim abhitaś cakśhuśhmatāṁ driśyate tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521

kastāṁ parānandarasānubhūtim ritsrijya śūnyeśhu rameta vidvān candre mahāhlādini dīpyamāne citrendum ālokayituṁ ka icchet. 522

asatpadārthānubhavena ki�cin na hyasti triptir na ca duḥkhahāniḥ tadadvayānandarasānubhūtyā triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523

svam eva sarvathā paśyan manyamānaḥ svam advayam svānandam anubhu�jānaḥ kālaṁ naya mahāmate. 524

akhaṇḍabodhātmani nirvikalpe vikalpanaṁ vyomni puraprakalpanam tadadvayānandamayātmanā sadā śāntiṁ parām etya bhajasva maunam. 525

tūśhṇīm avasthā paramopaśāntiḥ buddher asatkalpavikalpahetoḥ brahmātmano brahmavido mahātmano yatrādvayānandasukhaṁ nirantaram. 526

nāsti nirvāsanān maunāt paraṁ sukhakriduttamam vijñātātmasvarūpasya svānandarasapāyinaḥ. 527

gacchaṁs tiśhṭhann upaviśa� chayāno vānyathāpi vā yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528

na deśakālāsanadigyamādi lakśhyādyapekśhāpratibaddhavritteḥ saṁsiddhatattvasya mahātmanosti svavedane kā niyamādyavasthā. 529

ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530

ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531

devadattohamo ty etad vijñānaṁ nirapekśhakam tadvad brahmavidopy asya brahmāham iti vedanam. 532

bhānuneva jagat sarvaṁ bhāsate yasya tejasā anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533

vedaśāstrapurāṇāni bhūtāni sakalāny api yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534

eśha svayaṁ jyotir anantaśaktiḥ ātmāprameyaḥ sakalānubhūtiḥ yam eva vijñāya vimuktabandho jayaty ayaṁ brahmavid uttamottamaḥ. 535

na khidyate no viśhayaiḥ pramodate na sajjate nāpi virajyate ca svasmin sadā krīḍati nandati svayaṁ nirantarānandarasena triptaḥ. 536

kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537

cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane vastraṁ kśhālanaśośhaṇādir ahitaṁ digvāstu śayyā mahī saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538

vimānam ālambya śarīram etad bhunakty aśeśhān viśhayān upasthitān parecchayā bālavad ātmavettā yovyaktaliṅgonanuśhaktabāhyaḥ. 539

digambaro vāpi ca sāmbaro vā tvagambaro vāpi cidambarasthaḥ unmattavad vāpi ca bālavad vā piśācavad vāpi caraty avanyām. 540

kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541

kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ kvacit pātrībhūtaḥ kvacid avamataḥ kvāpy aviditaḥ caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542

nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ nityatriptopy abhu�jānopy asamaḥ samadarśanaḥ. 543

api kurvann akurvāṇaś cābhoktā phalabhogy api śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544

aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545

sthūlādisambandhavatobhimāninaḥ sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca vidhvastabandhasya sadātmano muneḥ kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546

tamasā grastavad bhānād agrastopi ravir janaiḥ grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547

tadvad dehādibandhebhyo vimuktaṁ brahmavittamam paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548

ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati itas tataś cālyamāno yat ki�cit prāṇavāyunā. 549

strotasā nīyate dāru yathā nimnonnatasthalam daivena nīyate deho yathākālopabhuktiśhu. 550

prārabdhakarmaparikalpitavāsanābhiḥ saṁsārivac carati bhuktiśhu muktadehaḥ siddhaḥ svayaṁ vasati sākśhivad atra tūśhṇīṁ cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551

naivendriyāṇi viśhayeśhu niyuṁkta eśha naivāpayuṁkta upadarśanalakśhaṇasthaḥ naiva kriyāphalam apīśhad avekśhate sa svānandasāndrarasapānasumattacittaḥ. 552

lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553

jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554

śailūśho veśhasadbhāvābhāvayoś ca yathā pumān tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555

yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556

sadātmani brahmaṇi tiśhṭhato muneḥ pūrṇādvayānandamayātmanā sadā na deśakālādyucitapratīkśhā tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557

dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ avidyāhridayagranthimokśho mokśho yatas tataḥ. 558

kulyāyām atha nadyāṁ vā śivakśhetrepi catvare parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559

patrasya puśhpasya phalasya nāśavad dehendriyaprāṇadhiyāṁ vināśaḥ naivātmanaḥ svasya sadātmakasy ānandākriter vrikśhavad asti caiśhaḥ. 560

prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam anūdyaupādhikasyaiva kathayanti vināśanam. 561

avināśī vā areyam ātmeti śrutir ātmanaḥ prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562

pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā dagdhā bhavanti hi mrid eva yathā tathaiva dehendriyāsumana ādi samastadriśyaṁ jñānāgnidagdham upayāti parātmabhāvam. 563

vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564

ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam tathaivopādhivilaye brahmaiva brahmavit svayam. 565

kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566

evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567

sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568

māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569

āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570

bandha� ca mokśha� ca mriśhaiva mūḍhā buddher guṇaṁ vastuni kalpayanti drigāvritiṁ meghakritāṁ yathā ravau yatodvayāsaṅgacid etad akśharam. 571

astīti pratyayo yaś ca yaś ca nāstīti vastuni buddher eva guṇāv etau na tu nityasya vastunaḥ. 572

atas tau māyayā klriptau bandhamokśhau na cātmani niśhkale niśhkriye śānte niravadye nira�jane advitīye pare tattve vyomavat kalpanā kutaḥ. 573

na nirodho na cotpattir na baddho na ca sādhakaḥ na mumukśhur na vai mukta ity eśhā paramārthatā. 574

sakalanigamacūḍāsvāntasiddhāntarūpaṁ param idam atiguhyaṁ darśitaṁ te mayādya apagatakalidośhaṁ kāmanirmuktabuddhiṁ svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575

iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ sa tena samanujñāto yayau nirmuktabandhanaḥ. 576

gurur eva sadānandasindhau nirmagnamānasaḥ pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577

ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578

hitam idam upadeśam ādriyantāṁ vihitanirastasamastacittadośhāḥ bhavasukhaviratāḥ praśāntacittāḥ śrutirasikā yatayo mumukśhavo ye. 579

saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām atyāsannasudhām budhiṁ sukhakaraṁ brahmādvayaṁ darśayaty eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580


iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi .. .. iti śaṁkar'ācāryaviracitaṁ vivekacūḍāmaṇi ..

oṁ tatsat