Dhanvantari Mantras: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
[[Dhanvantari]] gilt als Gott der ayurvedischen Medizin und als ein [[Avatar]] von [[Vishnu]]. Das regelmäßige Singen aller oder eines der Dhanvantari [[Mantra]]s kann einem helfen, seine Beschwerden und Krankheiten aller Art loszuwerden.
[[Dhanvantari]] gilt als Gott der ayurvedischen Medizin und als ein [[Avatar]] von [[Vishnu]]. Das regelmäßige Singen aller oder eines der Dhanvantari [[Mantra]]s kann einem helfen, seine Beschwerden und Krankheiten aller Art loszuwerden. Some Dhanvantari mantras are presented here:


1) Dhanvantari Gayatri Mantra
1) Dhanvantari Gayatri Mantra
Zeile 10: Zeile 10:
:वैध्यराजाय धीमहि  
:वैध्यराजाय धीमहि  
:तन्नो धन्वन्तरि प्रचोदयात्
:तन्नो धन्वन्तरि प्रचोदयात्
2)Dhanvantari [[Stotra]] (Absatz 2 ist betrachtet als Mantra)
:धन्वन्तरिस्तोत्रम्
:oṃ śaṅkhaṃ cakraṃ jalaukāṃ dadhadamṛtaghaṭaṃ cārudorbhiścaturmiḥ
:sūkṣmasvacchātihṛdyāṃśuka parivilasanmaulimambhojanetrama |
:kālāmbhodojjvalāṅgaṃ kaṭitaṭavilasaccārūpītāmbarāḍhyama
:vande dhanvantariṃ taṃ nikhilagadavanaprauḍhadāvāgnilīlama || 1||
:oṃ namo bhagavate mahāsudarśanāya vāsudevāya dhanvantarāyeḥ
:amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
:trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa
śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||
3)

Version vom 12. Dezember 2021, 14:25 Uhr

Dhanvantari gilt als Gott der ayurvedischen Medizin und als ein Avatar von Vishnu. Das regelmäßige Singen aller oder eines der Dhanvantari Mantras kann einem helfen, seine Beschwerden und Krankheiten aller Art loszuwerden. Some Dhanvantari mantras are presented here:

1) Dhanvantari Gayatri Mantra

oṃ vāsudevāya vidmahe
vaidhyarājāya dhīmahi
tanno dhanvantari pracodayāt
ॐ वासुदेवाय विद्महे
वैध्यराजाय धीमहि
तन्नो धन्वन्तरि प्रचोदयात्


2)Dhanvantari Stotra (Absatz 2 ist betrachtet als Mantra)

धन्वन्तरिस्तोत्रम्
oṃ śaṅkhaṃ cakraṃ jalaukāṃ dadhadamṛtaghaṭaṃ cārudorbhiścaturmiḥ
sūkṣmasvacchātihṛdyāṃśuka parivilasanmaulimambhojanetrama |
kālāmbhodojjvalāṅgaṃ kaṭitaṭavilasaccārūpītāmbarāḍhyama
vande dhanvantariṃ taṃ nikhilagadavanaprauḍhadāvāgnilīlama || 1||
oṃ namo bhagavate mahāsudarśanāya vāsudevāya dhanvantarāyeḥ
amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa

śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||


3)