Mahaganapati Bija Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:


'''Mahaganapati [[Bija Mantra]]'''
'''[[Mahaganapati]][[Bija Mantra]]''' : Maha Ganapati/Mahaganapati  wird als die 13. der 32 verschiedenen Formen von [[Ganapati]]/[[Ganesha]] angesehen.




:śaktirudhdaṃ nijaṃ bījaṃ mahāgaṇatiṃ vadeta |
:śaktirudhdaṃ nijaṃ bījaṃ mahāgaṇatiṃ vadeta |
:ṅehantamagrivadhū:  protko mantrohaṃ dvādaśākṣara​: |
:ṅehantamagrivadhū:  protko mantrohaṃ dvādaśākṣara​: |
:hrīṃ ge hrīṃ mahāgaṇapataye svāhā || 1 ||​
:'''hrīṃ ge hrīṃ''' mahāgaṇapataye svāhā || 1 ||​


:śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
:śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
:tārādhyo manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
:tārādhyo manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
:oṃ hrīṃ gaṃ hrīṃ vaśamānaya svāhā  || 2 ||
:'''oṃ hrīṃ gaṃ hrīṃ''' vaśamānaya svāhā  || 2 ||





Version vom 4. Dezember 2021, 13:47 Uhr

MahaganapatiBija Mantra : Maha Ganapati/Mahaganapati wird als die 13. der 32 verschiedenen Formen von Ganapati/Ganesha angesehen.


śaktirudhdaṃ nijaṃ bījaṃ mahāgaṇatiṃ vadeta |
ṅehantamagrivadhū: protko mantrohaṃ dvādaśākṣara​: |
hrīṃ ge hrīṃ mahāgaṇapataye svāhā || 1 ||​
śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
tārādhyo manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
oṃ hrīṃ gaṃ hrīṃ vaśamānaya svāhā || 2 ||



Sanskrit:

शक्तिरुध्दं निजं बीजं महागणतिं वदेत ।
ङेहन्तमग्रिवधू: प्रोत्को मन्त्रोहं द्वादशाक्षर​: ।
ह्रीं गे ह्रीं महागणपतये स्वाहा ॥ १ ॥​
शक्तिरुध्दे निजं बीजं वशमानय ठद्व्यम् ।
ताराध्यो मनुरख्‍यातो रुद्रसंख्‍याक्षरान्वित्: ।
ॐ ह्रीं गं ह्रीं वशमानय स्वाहा ॥ २ ॥


Quelle

Das Buch Mantrakosh auf Sanskrit von Dr Rajanatha Tripathi

Siehe auch