Vivekachudamani: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 8: Zeile 8:
:govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
:govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
:
:
:jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
:jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
:tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
:tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
Zeile 13: Zeile 14:
:muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
:muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
:
:
:durlabhaṁ trayam evaitad devānugrahahetukam
:durlabhaṁ trayam evaitad devānugrahahetukam
:manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
:manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
:
:
:labdhvā kathaṁcin narajanma durlabhaṁ
:labdhvā kathaṁcin narajanma durlabhaṁ
:tatrāpi puṁstvaṁ śrutipāradarśanam
:tatrāpi puṁstvaṁ śrutipāradarśanam
Zeile 21: Zeile 24:
:sa hyātmahā svaṁ vinihanty asadgrahāt. 4
:sa hyātmahā svaṁ vinihanty asadgrahāt. 4
:
:
:itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
:itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
:durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
:durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
:
:
:vadantu śāstrāṇi yajantu devān
:vadantu śāstrāṇi yajantu devān
:kurvantu karmāṇi bhajantu devatāḥ
:kurvantu karmāṇi bhajantu devatāḥ
Zeile 29: Zeile 34:
:na sidhyati brahmaśatāntarepi. 6
:na sidhyati brahmaśatāntarepi. 6
:
:
:amritatvasya nāśāsti vittenety eva hi śrutiḥ
:amritatvasya nāśāsti vittenety eva hi śrutiḥ
:bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
:bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
:
:
:ato vimuktyai prayatet vidvān
:ato vimuktyai prayatet vidvān
:saṁnyastabāhyārthasukhasprihaḥ san
:saṁnyastabāhyārthasukhasprihaḥ san
Zeile 37: Zeile 44:
:tenopadiśhṭārthasamāhitātmā. 8
:tenopadiśhṭārthasamāhitātmā. 8
:
:
:uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
:uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
:yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
:yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
:
:
:saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
:saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
:yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
:yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
:
:
:cittasya śuddhaye karma na tu vastūpalabdhaye
:cittasya śuddhaye karma na tu vastūpalabdhaye
:vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
:vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
:
:
:samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
:samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
:bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
:bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
:
:
:arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
:arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
:na snānena na dānena prāṇāyamaśatena vā. 13
:na snānena na dānena prāṇāyamaśatena vā. 13
:
:
:adhikāriṇam āśāste phalasiddhir viśeśhataḥ
:adhikāriṇam āśāste phalasiddhir viśeśhataḥ
:upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
:upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
:
:
:ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
:ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
:samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
:samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
:
:
:medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
:medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
:adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
:adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
:
:
:vivekino viraktasya śamādiguṇaśālinaḥ
:vivekino viraktasya śamādiguṇaśālinaḥ
:mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
:mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
:
:
:sādhanāny atra catvāri kathitāni manīśhibhiḥ
:sādhanāny atra catvāri kathitāni manīśhibhiḥ
:yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
:yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
:
:
:ādau nityānityavastuvivekaḥ parigaṇyate
:ādau nityānityavastuvivekaḥ parigaṇyate
:ihāmutraphalabhogavirāgas tad anantaram
:ihāmutraphalabhogavirāgas tad anantaram
:
:
:śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
:śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
:brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
:brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
:
:
:soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
:soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
:tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
:tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
:
:
:dehādibrahmaparyante hyanitye bhogavastuni. 21
:dehādibrahmaparyante hyanitye bhogavastuni. 21
:virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
:virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
:
:
:svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
:svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
:viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
:viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
:ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
:ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
:
:
:bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
:bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
:sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
:sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
:
:
:cintāvilāparahitaṁ sā titikśhā nigadyate. 24
:cintāvilāparahitaṁ sā titikśhā nigadyate. 24
:śāstrasya guruvākyasya satyabuddhyavadhāraṇam
:śāstrasya guruvākyasya satyabuddhyavadhāraṇam
:
:
:sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
:sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
:sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
:sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
:
:
:tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
:tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
:ahaṁkārādidehāntān bandhān ajñānakalpitān
:ahaṁkārādidehāntān bandhān ajñānakalpitān
:
:
:svasvarūpāvabodhena moktum icchā mumukśhutā. 27
:svasvarūpāvabodhena moktum icchā mumukśhutā. 27
:mandamadhyamarūpāpi vairāgyeṇa śamādinā
:mandamadhyamarūpāpi vairāgyeṇa śamādinā
:
:
:prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
:prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
:vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
:vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
:
:
:tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
:tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
:etayor mandatā yatra viraktatvamumukśhayoḥ
:etayor mandatā yatra viraktatvamumukśhayoḥ
:
:
:marau salīlavat tatra śamāder bhānamātratā. 30
:marau salīlavat tatra śamāder bhānamātratā. 30
:mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
:mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
:svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
:svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
:
:
:svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
:svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
:uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
:uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
:upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
:upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
:
:
:śrotriyovrijinokāmahato yo brahmavittamaḥ
:śrotriyovrijinokāmahato yo brahmavittamaḥ
:brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
:brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
:ahetukadayāsindhur bandhur ānamatāṁ satām. 33
:ahetukadayāsindhur bandhur ānamatāṁ satām. 33
:
:
:tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
:tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
:prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
:prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
:
:
:svāmin namaste natalokabandho
:svāmin namaste natalokabandho
:kāruṇyasindho patitaṁ bhavābdhau
:kāruṇyasindho patitaṁ bhavābdhau
:mām uddharātmīyakaṭākśhadriśhṭyā
:mām uddharātmīyakaṭākśhadriśhṭyā
:
:
:rijvyātikāruṇyasudhābhivriśhṭyā. 35
:rijvyātikāruṇyasudhābhivriśhṭyā. 35
:durvārasaṁsāradavāgnitaptaṁ
:durvārasaṁsāradavāgnitaptaṁ
Zeile 129: Zeile 164:
:śaraṇyam anyad yad ahaṁ na jāne. 36
:śaraṇyam anyad yad ahaṁ na jāne. 36
:
:
:śāntā mahānto nivasanti santo
:śāntā mahānto nivasanti santo
:vasantaval lokahitaṁ carantaḥ
:vasantaval lokahitaṁ carantaḥ
Zeile 134: Zeile 170:
:ahetunānyān api tārayantaḥ. 37
:ahetunānyān api tārayantaḥ. 37
:
:
:ayaṁ svabhāvaḥ svata eva yatpara
:ayaṁ svabhāvaḥ svata eva yatpara
:śramāpanodapravaṇaṁ mahātmanām
:śramāpanodapravaṇaṁ mahātmanām
Zeile 139: Zeile 176:
:prabhābhitaptām avati kśhitiṁ kila. 38
:prabhābhitaptām avati kśhitiṁ kila. 38
:
:
:brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
:brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
:yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
:yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
Zeile 144: Zeile 182:
:dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
:dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
:
:
:kathaṁ tareyaṁ bhavasindhum etaṁ
:kathaṁ tareyaṁ bhavasindhum etaṁ
:kā vā gatir me katamosty upāyaḥ
:kā vā gatir me katamosty upāyaḥ
:jāne na ki�cit kripayāva māṁ prabho
:jāne na ki�cit kripayāva māṁ prabho
:
:
:saṁsāraduḥkhakśhatim ātanuśhva. 40
:saṁsāraduḥkhakśhatim ātanuśhva. 40
:tathā vadantaṁ śaraṇāgataṁ svaṁ
:tathā vadantaṁ śaraṇāgataṁ svaṁ
Zeile 153: Zeile 193:
:nirīkśhya kāruṇyarasārdradriśhṭyā
:nirīkśhya kāruṇyarasārdradriśhṭyā
:
:
:dadyādabhītiṁ sahasā mahātmā. 41
:dadyādabhītiṁ sahasā mahātmā. 41
:vidvān sa tasmā upasattim īyuśhe
:vidvān sa tasmā upasattim īyuśhe
Zeile 158: Zeile 199:
:praśāntacittāya śamānvitāya
:praśāntacittāya śamānvitāya
:
:
:tattvopadeśaṁ kripayaiva kuryāt. 42
:tattvopadeśaṁ kripayaiva kuryāt. 42
:śrīgurur uvāca
:śrīgurur uvāca
Zeile 165: Zeile 207:
:tam eva mārgaṁ tava nirdiśāmi. 43
:tam eva mārgaṁ tava nirdiśāmi. 43
:
:
:asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
:asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
:tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
:tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
:
:
:vedāntārthavicāreṇa jāyate jñānam uttamam
:vedāntārthavicāreṇa jāyate jñānam uttamam
:tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
:tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
:
:
:śraddhābhaktidhyānayogān mumukśhoḥ
:śraddhābhaktidhyānayogān mumukśhoḥ
:mukter hetūn vakti sākśhāc chruter gīḥ
:mukter hetūn vakti sākśhāc chruter gīḥ
Zeile 176: Zeile 221:
:mokśhovidyākalpitād dehabandhāt. 46
:mokśhovidyākalpitād dehabandhāt. 46
:
:
:ajñānayogāt paramātmanas tava
:ajñānayogāt paramātmanas tava
:hy anātmabandhas tata eva saṁsritiḥ
:hy anātmabandhas tata eva saṁsritiḥ
Zeile 181: Zeile 227:
:ajñānakāryaṁ pradahet samūlam. 47
:ajñānakāryaṁ pradahet samūlam. 47
:
:
:śiśhya uvāca
:śiśhya uvāca
:kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
:kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
:yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
:yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
:
:
:ko nāma bandhaḥ katham eśha āgataḥ
:ko nāma bandhaḥ katham eśha āgataḥ
:kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
:kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
Zeile 190: Zeile 238:
:tayor vivekaḥ katham etad ucyatām. 49
:tayor vivekaḥ katham etad ucyatām. 49
:
:
:śrīgurur uvāca
:śrīgurur uvāca
:dhanyosi kritakrityosi pāvita te kulaṁ tvayā
:dhanyosi kritakrityosi pāvita te kulaṁ tvayā
:yad avidyābandhamuktyā brahmībhavitum icchasi. 50
:yad avidyābandhamuktyā brahmībhavitum icchasi. 50
:
:
:riṇamocanakartāraḥ pituḥ santi sutādayaḥ
:riṇamocanakartāraḥ pituḥ santi sutādayaḥ
:bandhamocanakartā tu svasmād anyo na kaścana. 51
:bandhamocanakartā tu svasmād anyo na kaścana. 51
:
:
:mastakanyastabhārāder duḥkham anyair nivāryate
:mastakanyastabhārāder duḥkham anyair nivāryate
:kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
:kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
:
:
:pathyamauśhadhasevā ca kriyate yena rogiṇā
:pathyamauśhadhasevā ca kriyate yena rogiṇā
:ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
:ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
:
:
:vastusvarūpaṁ sphuṭabodhacakśhuśhā
:vastusvarūpaṁ sphuṭabodhacakśhuśhā
:svenaiva vedyaṁ na tu paṇḍitena
:svenaiva vedyaṁ na tu paṇḍitena
Zeile 208: Zeile 261:
:jñātavyam anyair avagamyate kim. 54
:jñātavyam anyair avagamyate kim. 54
:
:
:avidyākāmakarmādipāśabandhaṁ vimocitum
:avidyākāmakarmādipāśabandhaṁ vimocitum
:kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
:kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
:
:
:na yogena na sāṁkhyena karmaṇā no na vidyayā
:na yogena na sāṁkhyena karmaṇā no na vidyayā
:brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
:brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
:
:
:vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
:vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
:prajāra�janamātraṁ tan na sāmrājyāya kalpate. 57
:prajāra�janamātraṁ tan na sāmrājyāya kalpate. 57
:
:
:vāgvaikharī śabdajharī śāstravyākhyān akauśalam
:vāgvaikharī śabdajharī śāstravyākhyān akauśalam
:vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
:vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
:
:
:avijñāte pare tattve śāstrādhītis tu niśhphalā
:avijñāte pare tattve śāstrādhītis tu niśhphalā
:vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
:vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
:
:
:śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
:śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
:ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
:ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
:
:
:ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
:ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
:kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
:kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
:
:
:na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
:na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
:vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
:vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
:
:
:akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
:akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
:brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
:brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
:
:
:akritvā śatrusaṁhāram agatvākhilabhūśriyam
:akritvā śatrusaṁhāram agatvākhilabhūśriyam
:rājāham iti śabdān no rājā bhavitum arhati. 64
:rājāham iti śabdān no rājā bhavitum arhati. 64
:
:
:āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
:āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
:nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
:nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
Zeile 243: Zeile 307:
:māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
:māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
:
:
:tasmāt sarvaprayatnena bhavabandhavimuktaye
:tasmāt sarvaprayatnena bhavabandhavimuktaye
:svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
:svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
:
:
:yas tvayādya kritaḥ praśno varīyā� chāstravin mataḥ
:yas tvayādya kritaḥ praśno varīyā� chāstravin mataḥ
:sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
:sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
:
:
:śriṇuśhvāvahito vidvan yan mayā samudīryate
:śriṇuśhvāvahito vidvan yan mayā samudīryate
:tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
:tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
:
:
:mokśhasya hetuḥ prathamo nigadyate
:mokśhasya hetuḥ prathamo nigadyate
:vairāgyam atyantam anityavastuśhu
:vairāgyam atyantam anityavastuśhu
Zeile 257: Zeile 325:
:nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
:nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
:
:
:tataḥ śritis tanmananaṁ satattva
:tataḥ śritis tanmananaṁ satattva
:dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
:dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
Zeile 262: Zeile 331:
:ihaiva nirvāṇasukhaṁ samricchati. 70
:ihaiva nirvāṇasukhaṁ samricchati. 70
:
:
:yad boddhavyaṁ tavedānīmātmānātmavivecanam
:yad boddhavyaṁ tavedānīmātmānātmavivecanam
:tad ucyate mayā samyak śrutvātmany avadhāraya. 71
:tad ucyate mayā samyak śrutvātmany avadhāraya. 71
:
:
:majjāsthimedaḥpalaraktacarma
:majjāsthimedaḥpalaraktacarma
:tvagāhvayair dhātubhir ebhir anvitam
:tvagāhvayair dhātubhir ebhir anvitam
Zeile 270: Zeile 341:
:aṅgair upāṅgair upayuktam etat. 72
:aṅgair upāṅgair upayuktam etat. 72
:
:
:ahaṁ mameti prathitaṁ śarīraṁ
:ahaṁ mameti prathitaṁ śarīraṁ
:mohāspadaṁ sthūlam itīryate budhaiḥ
:mohāspadaṁ sthūlam itīryate budhaiḥ
Zeile 275: Zeile 347:
:sūkśhmāṇi bhūtāni bhavanti tāni. 73
:sūkśhmāṇi bhūtāni bhavanti tāni. 73
:
:
:parasparāṁśair militāni bhūtvā
:parasparāṁśair militāni bhūtvā
:sthūlāni ca sthūlaśarīrahetavaḥ
:sthūlāni ca sthūlaśarīrahetavaḥ
Zeile 284: Zeile 357:
:śabd'ādayaḥ pa�ca sukhāya bhoktuḥ .. 74  
:śabd'ādayaḥ pa�ca sukhāya bhoktuḥ .. 74  
:
:
:ya eśhu mūḍhā viśhayeśhu baddhā
:ya eśhu mūḍhā viśhayeśhu baddhā
:rāgor upāśena sudurdamena
:rāgor upāśena sudurdamena
:āyānti niryānty adha ūrdhvam uccaiḥ
:āyānti niryānty adha ūrdhvam uccaiḥ
:
:
:śabdādibhiḥ pa�cabhir eva pa�ca
:śabdādibhiḥ pa�cabhir eva pa�ca
:pa�catvam āpuḥ svaguṇena baddhāḥ
:pa�catvam āpuḥ svaguṇena baddhāḥ
Zeile 293: Zeile 368:
:bhriṅgā naraḥ pa�cabhir a�citaḥ kim. 76
:bhriṅgā naraḥ pa�cabhir a�citaḥ kim. 76
:
:
:dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
:dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
:viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
:viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
:
:
:viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
:viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
:sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
:sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
:
:
:āpātavairāgyavato mumukśhūn
:āpātavairāgyavato mumukśhūn
:bhavābdhi pāraṁ pratiyātum udyatān
:bhavābdhi pāraṁ pratiyātum udyatān
Zeile 304: Zeile 382:
:nigrihya kaṇṭhe vinivartya vegāt. 79
:nigrihya kaṇṭhe vinivartya vegāt. 79
:
:
:viśhayākhyagraho yena suvirakty asinā hataḥ
:viśhayākhyagraho yena suvirakty asinā hataḥ
:sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
:sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
:
:
:viśhamaviśhayamārgair gacchatonacchabuddheḥ
:viśhamaviśhayamārgair gacchatonacchabuddheḥ
:pratipadam abhiyāto mrityur apy eśha viddhi
:pratipadam abhiyāto mrityur apy eśha viddhi
Zeile 312: Zeile 392:
:prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
:prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
:
:
:mokśhasya kāṁkśhā yadi vai tavāsti
:mokśhasya kāṁkśhā yadi vai tavāsti
:tyajātidūrād viśhayān viśhaṁ yathā
:tyajātidūrād viśhayān viśhaṁ yathā
Zeile 317: Zeile 398:
:praśāntidāntīr bhaja nityam ādarāt. 82
:praśāntidāntīr bhaja nityam ādarāt. 82
:
:
:anukśhaṇaṁ yatparihritya krityaṁ
:anukśhaṇaṁ yatparihritya krityaṁ
:anādyavidyākritabandhamokśhaṇam
:anādyavidyākritabandhamokśhaṇam
Zeile 322: Zeile 404:
:yaḥ sajjate sa svam anena hanti. 83
:yaḥ sajjate sa svam anena hanti. 83
:
:
:śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
:śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
:grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
:grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
:
:
:moha eva mahāmrityur mumukśhor vapurādiśhu
:moha eva mahāmrityur mumukśhor vapurādiśhu
:moho vinirjito yena sa muktipadam arhati. 85
:moho vinirjito yena sa muktipadam arhati. 85
:
:
:mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
:mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
:yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
:yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
:
:
:tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
:tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
:pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
:pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
:
:
:pa�cīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
:pa�cīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
:samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
:samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
:avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
:avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
:
:
:bāhyendriyaiḥ sthūlapadārthasevāṁ
:bāhyendriyaiḥ sthūlapadārthasevāṁ
:srakcandanastryādivicitrarūpām
:srakcandanastryādivicitrarūpām
Zeile 343: Zeile 431:
:tasmāt praśastir vapuśhosya jāgare. 89
:tasmāt praśastir vapuśhosya jāgare. 89
:
:
:sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
:sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
:viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
:viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
:
:
:sthūlasya sambhavajarāmaraṇāni dharmāḥ
:sthūlasya sambhavajarāmaraṇāni dharmāḥ
:sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
:sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
Zeile 351: Zeile 441:
:pūjāvamānabahumānamukhā viśeśhāḥ. 91
:pūjāvamānabahumānamukhā viśeśhāḥ. 91
:
:
:buddhīndriyāṇi śravaṇaṁ tvagakśhi
:buddhīndriyāṇi śravaṇaṁ tvagakśhi
:ghrāṇaṁ ca jihvā viśhayāvabodhanāt
:ghrāṇaṁ ca jihvā viśhayāvabodhanāt
Zeile 356: Zeile 447:
:karmendriyāṇi pravaṇena karmasu. 92
:karmendriyāṇi pravaṇena karmasu. 92
:
:
:nigadyatentaḥkaraṇaṁ manodhīḥ
:nigadyatentaḥkaraṇaṁ manodhīḥ
:ahaṁkritiś cittam iti svavrittibhiḥ
:ahaṁkritiś cittam iti svavrittibhiḥ
Zeile 361: Zeile 453:
:buddhiḥ padārthādhyavasāyadharmataḥ. 93
:buddhiḥ padārthādhyavasāyadharmataḥ. 93
:
:
:atrābhimānād aham ity ahaṁkritiḥ
:atrābhimānād aham ity ahaṁkritiḥ
:svārthānusandhānaguṇena cittam. 94
:svārthānusandhānaguṇena cittam. 94
:
:
:prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
:prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
:svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
:svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
:
:
:vāgādi pa�ca śravaṇādi pa�ca
:vāgādi pa�ca śravaṇādi pa�ca
:prāṇādi pa�cābhramukhāni pa�ca
:prāṇādi pa�cābhramukhāni pa�ca
Zeile 372: Zeile 467:
:puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
:puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
:
:
:idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
:idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
:liṅgaṁ tv apa�cīkritasambhavam
:liṅgaṁ tv apa�cīkritasambhavam
Zeile 377: Zeile 473:
:svājñānatonādir upādhir ātmanaḥ. 97
:svājñānatonādir upādhir ātmanaḥ. 97
:
:
:svapno bhavaty asya vibhaktyavasthā
:svapno bhavaty asya vibhaktyavasthā
:svamātraśeśheṇa vibhāti yatra
:svamātraśeśheṇa vibhāti yatra
Zeile 382: Zeile 479:
:kālīnanānāvidhavāsanābhiḥ. 98
:kālīnanānāvidhavāsanābhiḥ. 98
:
:
:kartrādibhāvaṁ pratipadya rājate
:kartrādibhāvaṁ pratipadya rājate
:yatra svayaṁ bhāti hy ayaṁ parātmā
:yatra svayaṁ bhāti hy ayaṁ parātmā
Zeile 389: Zeile 487:
:na lipyate ki�cid upādhinā kritaiḥ. 99
:na lipyate ki�cid upādhinā kritaiḥ. 99
:
:
:sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
:sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
:vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
:vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
:
:
:andhatvamandatvapaṭutvadharmāḥ
:andhatvamandatvapaṭutvadharmāḥ
:sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
:sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
Zeile 397: Zeile 497:
:śrotrādidharmā na tu vettur ātmanaḥ. 101
:śrotrādidharmā na tu vettur ātmanaḥ. 101
:
:
:ucchvāsaniḥśvāsavijrimbhaṇakśhut
:ucchvāsaniḥśvāsavijrimbhaṇakśhut
:prasyandanādyutkramaṇādikāḥ kriyāḥ
:prasyandanādyutkramaṇādikāḥ kriyāḥ
Zeile 402: Zeile 503:
:prāṇasya dharmāvaśanāpipāse. 102
:prāṇasya dharmāvaśanāpipāse. 102
:
:
:antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
:antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
:aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
:aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
:
:
:ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
:ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
:sattvādiguṇayogena cāvasthātrayam aśnute. 104
:sattvādiguṇayogena cāvasthātrayam aśnute. 104
:
:
:viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
:viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
:sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
:sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
:
:
:ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
:ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
:svata eva hi sarveśhām ātmā priyatamo yataḥ
:svata eva hi sarveśhām ātmā priyatamo yataḥ
:tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
:tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
:
:
:yat suśhuptau nirviśhaya ātmānandonubhūyate
:yat suśhuptau nirviśhaya ātmānandonubhūyate
:śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
:śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
:
:
:avyaktanāmnī parameśaśaktiḥ
:avyaktanāmnī parameśaśaktiḥ
:anādyavidyā triguṇātmikā parā
:anādyavidyā triguṇātmikā parā
Zeile 423: Zeile 530:
:yayā jagat sarvam idaṁ prasūyate. 108
:yayā jagat sarvam idaṁ prasūyate. 108
:
:
:san nāpy asan nāpy ubhayātmikā no
:san nāpy asan nāpy ubhayātmikā no
:bhinnāpy abhinnāpy ubhayātmikā no
:bhinnāpy abhinnāpy ubhayātmikā no
Zeile 428: Zeile 536:
:mahādbhutānirvacanīyarūpā. 109
:mahādbhutānirvacanīyarūpā. 109
:
:
:śuddhādvayabrahmavibhodhanāśyā
:śuddhādvayabrahmavibhodhanāśyā
:sarpabhramo rajjuvivekato yathā
:sarpabhramo rajjuvivekato yathā
Zeile 433: Zeile 542:
:guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
:guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
:
:
:vikśhepaśaktī rajasaḥ kriyātmikā
:vikśhepaśaktī rajasaḥ kriyātmikā
:yataḥ pravrittiḥ prasritā purāṇī
:yataḥ pravrittiḥ prasritā purāṇī
Zeile 438: Zeile 548:
:duḥkhādayo ye manaso vikārāḥ. 111
:duḥkhādayo ye manaso vikārāḥ. 111
:
:
:kāmaḥ krodho lobhadambhādy asūyā
:kāmaḥ krodho lobhadambhādy asūyā
:ahaṁkārerśhyāmatsarādyās tu ghorāḥ
:ahaṁkārerśhyāmatsarādyās tu ghorāḥ
Zeile 443: Zeile 554:
:yasmād eśhā tadrajo bandhahetuḥ. 112
:yasmād eśhā tadrajo bandhahetuḥ. 112
:
:
:eśhāvritir nāma tamoguṇasya
:eśhāvritir nāma tamoguṇasya
:śaktir mayā vastvavabhāsatenyathā
:śaktir mayā vastvavabhāsatenyathā
Zeile 448: Zeile 560:
:vikśhepaśakteḥ pravaṇasya hetuḥ. 113
:vikśhepaśakteḥ pravaṇasya hetuḥ. 113
:
:
:prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
:prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
:vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
:vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
Zeile 453: Zeile 566:
:hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
:hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
:
:
:abhāvanā vā viparītabhāvanā
:abhāvanā vā viparītabhāvanā
:asaṁbhāvanā vipratipattir asyāḥ
:asaṁbhāvanā vipratipattir asyāḥ
Zeile 458: Zeile 572:
:vikśhepaśaktiḥ kśhapayaty ajasram. 115
:vikśhepaśaktiḥ kśhapayaty ajasram. 115
:
:
:ajñānamālasya jaḍatvanidrā
:ajñānamālasya jaḍatvanidrā
:pramādam ūḍhatvamukhās tamoguṇāḥ
:pramādam ūḍhatvamukhās tamoguṇāḥ
Zeile 463: Zeile 578:
:nidrāluvat stambhavad eva tiśhṭhati. 116
:nidrāluvat stambhavad eva tiśhṭhati. 116
:
:
:sattvaṁ viśuddhaṁ jalavat tathāpi
:sattvaṁ viśuddhaṁ jalavat tathāpi
:tābhyāṁ militvā saraṇāya kalpate
:tābhyāṁ militvā saraṇāya kalpate
Zeile 468: Zeile 584:
:prakāśayaty arka ivākhilaṁ jaḍam. 117
:prakāśayaty arka ivākhilaṁ jaḍam. 117
:
:
:miśrasya sattvasya bhavanti dharmāḥ
:miśrasya sattvasya bhavanti dharmāḥ
:tvam ānitādyā niyamā yamādyāḥ
:tvam ānitādyā niyamā yamādyāḥ
Zeile 473: Zeile 590:
:daivī ca sampattir asannivrittiḥ. 118
:daivī ca sampattir asannivrittiḥ. 118
:
:
:viśuddhasattvasya guṇāḥ prasādaḥ
:viśuddhasattvasya guṇāḥ prasādaḥ
:svātmānubhūtiḥ paramā praśāntiḥ
:svātmānubhūtiḥ paramā praśāntiḥ
Zeile 478: Zeile 596:
:yayā sadānandarasaṁ samricchati. 119
:yayā sadānandarasaṁ samricchati. 119
:
:
:avyaktam etat triguṇair niruktaṁ
:avyaktam etat triguṇair niruktaṁ
:tatkāraṇaṁ nāma śarīram ātmanaḥ
:tatkāraṇaṁ nāma śarīram ātmanaḥ
Zeile 483: Zeile 602:
:pralīnasarvendriyabuddhivrittiḥ. 120
:pralīnasarvendriyabuddhivrittiḥ. 120
:
:
:sarvaprakārapramitipraśāntiḥ
:sarvaprakārapramitipraśāntiḥ
:bījātmanāvasthitir eva buddheḥ
:bījātmanāvasthitir eva buddheḥ
Zeile 488: Zeile 608:
:kiṁcin na vedmī ti jagatprasiddheḥ. 121
:kiṁcin na vedmī ti jagatprasiddheḥ. 121
:
:
:dehendriyaprāṇamanohamādayaḥ
:dehendriyaprāṇamanohamādayaḥ
:sarve vikārā viśhayāḥ sukhādayaḥ
:sarve vikārā viśhayāḥ sukhādayaḥ
Zeile 493: Zeile 614:
:avyaktaparyantam idaṁ hy anātmā. 122
:avyaktaparyantam idaṁ hy anātmā. 122
:
:
:māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
:māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
:asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
:asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
:
:
:atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
:atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
:yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
:yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
:
:
:asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
:asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
:avasthātrayasākśhī sanpa�cakośavilakśhaṇaḥ. 125
:avasthātrayasākśhī sanpa�cakośavilakśhaṇaḥ. 125
:
:
:yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
:yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
:buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
:buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
:
:
:yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
:yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
:yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
:yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
:
:
:yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti ki�cana
:yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti ki�cana
:abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
:abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
:
:
:yasya sannidhimātreṇa dehendriyamanodhiyaḥ
:yasya sannidhimātreṇa dehendriyamanodhiyaḥ
:viśhayeśhu svakīyeśhu vartante preritā iva. 129
:viśhayeśhu svakīyeśhu vartante preritā iva. 129
:
:
:ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
:ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
:vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
:vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
:
:
:eśhontarātmā puruśhaḥ purāṇo
:eśhontarātmā puruśhaḥ purāṇo
:nirantarākhaṇḍasukhānubhūtiḥ
:nirantarākhaṇḍasukhānubhūtiḥ
Zeile 522: Zeile 652:
:yeneśhitā vāgasavaś caranti. 131
:yeneśhitā vāgasavaś caranti. 131
:
:
:atraiva sattvātmani dhīguhāyāṁ
:atraiva sattvātmani dhīguhāyāṁ
:avyākritākāśa uśatprakāśaḥ
:avyākritākāśa uśatprakāśaḥ
Zeile 527: Zeile 658:
:svatejasā viśvam idaṁ prakāśayan. 132
:svatejasā viśvam idaṁ prakāśayan. 132
:
:
:jñātā manohaṁkritivikriyāṇāṁ
:jñātā manohaṁkritivikriyāṇāṁ
:dehendriyaprāṇakritakriyāṇām
:dehendriyaprāṇakritakriyāṇām
Zeile 532: Zeile 664:
:na ceśhṭate no vikaroti ki�cana. 133
:na ceśhṭate no vikaroti ki�cana. 133
:
:
:na jāyate no mriyate na vardhate
:na jāyate no mriyate na vardhate
:na kśhīyate no vikaroti nityaḥ
:na kśhīyate no vikaroti nityaḥ
Zeile 537: Zeile 670:
:na līyate kumbha ivāmbaraṁ svayam. 134
:na līyate kumbha ivāmbaraṁ svayam. 134
:
:
:prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
:prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
:sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
:sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
Zeile 542: Zeile 676:
:svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
:svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
:
:
:niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
:niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
:ayam aham iti sākśhād viddhi buddhiprasādāt
:ayam aham iti sākśhād viddhi buddhiprasādāt
Zeile 547: Zeile 682:
:pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
:pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
:
:
:atrānātmany aham iti matir bandha eśhosya puṁsaḥ
:atrānātmany aham iti matir bandha eśhosya puṁsaḥ
:prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
:prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
Zeile 552: Zeile 688:
:puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
:puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
:
:
:atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
:atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
:vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
:vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
Zeile 557: Zeile 694:
:tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
:tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
:
:
:akhaṇḍanityādvayabodhaśaktyā
:akhaṇḍanityādvayabodhaśaktyā
:sphurantam ātmānam anantavaibhavam
:sphurantam ātmānam anantavaibhavam
Zeile 562: Zeile 700:
:tamomayī rāhur ivārkabimbam. 139
:tamomayī rāhur ivārkabimbam. 139
:
:
:tirobhūte svātmany amalataratejovati pumān
:tirobhūte svātmany amalataratejovati pumān
:anātmānaṁ mohād aham iti śarīraṁ kalayati
:anātmānaṁ mohād aham iti śarīraṁ kalayati
Zeile 567: Zeile 706:
:paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
:paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
:
:
:mahāmohagrāhagrasanagalitātmāvagamano
:mahāmohagrāhagrasanagalitātmāvagamano
:dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
:dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
Zeile 572: Zeile 712:
:nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
:nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
:
:
:bhānuprabhāsaṁ janitābhrapaṅktiḥ
:bhānuprabhāsaṁ janitābhrapaṅktiḥ
:bhānuṁ tirodhāya vijrimbhate yathā
:bhānuṁ tirodhāya vijrimbhate yathā
Zeile 577: Zeile 718:
:tathā tirodhāya vijrimbhate svayam. 142
:tathā tirodhāya vijrimbhate svayam. 142
:
:
:kavalitadinanārthe durdine sāndrameghaiḥ
:kavalitadinanārthe durdine sāndrameghaiḥ
:vyathayati himajhaṁjhāvāyur ugro yathaitān
:vyathayati himajhaṁjhāvāyur ugro yathaitān
Zeile 582: Zeile 724:
:kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
:kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
:
:
:etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
:etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
:yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
:yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
:
:
:bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
:bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
:rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
:rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
Zeile 590: Zeile 734:
:nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
:nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
:
:
:ajñānamūloyam anātmabandho
:ajñānamūloyam anātmabandho
:naisargikonādir ananta īritaḥ
:naisargikonādir ananta īritaḥ
Zeile 595: Zeile 740:
:pravāhapātaṁ janayaty amuśhya. 146
:pravāhapātaṁ janayaty amuśhya. 146
:
:
:nāstrair na śastrair anilena vahninā
:nāstrair na śastrair anilena vahninā
:chettuṁ na śakyo na ca karmakoṭibhiḥ
:chettuṁ na śakyo na ca karmakoṭibhiḥ
Zeile 600: Zeile 746:
:dhātuḥ prasādena śitena ma�junā. 147
:dhātuḥ prasādena śitena ma�junā. 147
:
:
:śrutipramāṇaikamateḥ svadharma
:śrutipramāṇaikamateḥ svadharma
:niśhṭhā tayaivātmaviśuddhir asya
:niśhṭhā tayaivātmaviśuddhir asya
Zeile 605: Zeile 752:
:tenaiva saṁsārasamūlanāśaḥ. 148
:tenaiva saṁsārasamūlanāśaḥ. 148
:
:
:kośair annamayād yaiḥ pa�cabhir ātmā na saṁvrito bhāti
:kośair annamayād yaiḥ pa�cabhir ātmā na saṁvrito bhāti
:nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
:nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
:
:
:tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
:tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
:triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
:triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
:
:
:pa�cānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
:pa�cānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
:nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
:nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
:
:
:ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
:ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
:tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
:tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
:
:
:mu�jādiśhīkām iva driśyavargāt
:mu�jādiśhīkām iva driśyavargāt
:pratya�cam ātmānam asaṅgam akriyam
:pratya�cam ātmānam asaṅgam akriyam
Zeile 622: Zeile 774:
:tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
:tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
:
:
:dehoyam annabhavanonnamayas tu kośaḥ
:dehoyam annabhavanonnamayas tu kośaḥ
:cānnena jīvati vinaśyati tadvihīnaḥ
:cānnena jīvati vinaśyati tadvihīnaḥ
Zeile 627: Zeile 780:
:nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
:nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
:
:
:pūrvaṁ janer adhimriter api nāyam asti
:pūrvaṁ janer adhimriter api nāyam asti
:jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
:jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
Zeile 632: Zeile 786:
:svātmā kathaṁ bhavati bhāvavikāravettā. 155
:svātmā kathaṁ bhavati bhāvavikāravettā. 155
:
:
:pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
:pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
:tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
:tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
:
:
:dehataddharmatatkarmatadavasthādisākśhiṇaḥ
:dehataddharmatatkarmatadavasthādisākśhiṇaḥ
:sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
:sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
:
:
:śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
:śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
:kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
:kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
:
:
:tvaṅmāṁsamedosthipurīśharāśāv
:tvaṅmāṁsamedosthipurīśharāśāv
:ahaṁ matiṁ mūḍhajanaḥ karoti
:ahaṁ matiṁ mūḍhajanaḥ karoti
Zeile 646: Zeile 804:
:nijasvarūpaṁ paramārthabhūtam. 159
:nijasvarūpaṁ paramārthabhūtam. 159
:
:
:dehoham ity eva jaḍasya buddhiḥ
:dehoham ity eva jaḍasya buddhiḥ
:dehe ca jīve viduśhas tv ahaṁdhīḥ
:dehe ca jīve viduśhas tv ahaṁdhīḥ
Zeile 651: Zeile 810:
:brahmāham ity eva matiḥ sadātmani. 160
:brahmāham ity eva matiḥ sadātmani. 160
:
:
:atrātmabuddhiṁ tyaja mūḍhabuddhe
:atrātmabuddhiṁ tyaja mūḍhabuddhe
:tvaṅmāṁsamedosthipurīśharāśau
:tvaṅmāṁsamedosthipurīśharāśau
Zeile 656: Zeile 816:
:kuruśhva śāntiṁ paramāṁ bhajasva. 161
:kuruśhva śāntiṁ paramāṁ bhajasva. 161
:
:
:dehendriyādāv asati bhramoditāṁ
:dehendriyādāv asati bhramoditāṁ
:vidvān ahaṁ tāṁ na jahāti yāvat
:vidvān ahaṁ tāṁ na jahāti yāvat
Zeile 661: Zeile 822:
:astv eśha vedāntanayāntadarśī. 162
:astv eśha vedāntanayāntadarśī. 162
:
:
:chāyāśarīre pratibimbagātre
:chāyāśarīre pratibimbagātre
:yat svapnadehe hridi kalpitāṅge
:yat svapnadehe hridi kalpitāṅge
Zeile 666: Zeile 828:
:jīvaccharīre ca tathaiva māstu. 163
:jīvaccharīre ca tathaiva māstu. 163
:
:
:dehātmadhīr eva nriṇām asaddhiyāṁ
:dehātmadhīr eva nriṇām asaddhiyāṁ
:janmādiduḥkhaprabhavasya bījam
:janmādiduḥkhaprabhavasya bījam
Zeile 671: Zeile 834:
:tyakte tu citte na punar bhavāśā. 164
:tyakte tu citte na punar bhavāśā. 164
:
:
:karmendriyaiḥ pa�cabhir a�citoyaṁ
:karmendriyaiḥ pa�cabhir a�citoyaṁ
:prāṇo bhavet prāṇamayas tu kośaḥ.
:prāṇo bhavet prāṇamayas tu kośaḥ.
Zeile 676: Zeile 840:
:pravartatesau sakalakriyāsu. 165
:pravartatesau sakalakriyāsu. 165
:
:
:naivātmāpi prāṇamayo vāyuvikāro
:naivātmāpi prāṇamayo vāyuvikāro
:gantāgantā vāyuvad antarbahireśhaḥ
:gantāgantā vāyuvad antarbahireśhaḥ
Zeile 681: Zeile 846:
:svaṁ vānyaṁ vā ki�cana nityaṁ paratantraḥ. 166
:svaṁ vānyaṁ vā ki�cana nityaṁ paratantraḥ. 166
:
:
:jñānendriyāṇi ca manaś ca manomayaḥ syāt
:jñānendriyāṇi ca manaś ca manomayaḥ syāt
:kośo mamāham iti vastuvikalpahetuḥ
:kośo mamāham iti vastuvikalpahetuḥ
Zeile 686: Zeile 852:
:tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
:tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
:
:
:pa�cendriyaiḥ pa�cabhir eva hotribhiḥ
:pa�cendriyaiḥ pa�cabhir eva hotribhiḥ
:pracīyamāno viśhayājyadhārayā
:pracīyamāno viśhayājyadhārayā
Zeile 691: Zeile 858:
:manomayāgnir dahati prapa�cam. 168
:manomayāgnir dahati prapa�cam. 168
:
:
:na hy asty avidyā manasotiriktā
:na hy asty avidyā manasotiriktā
:mano hy avidyā bhavabandhahetuḥ
:mano hy avidyā bhavabandhahetuḥ
Zeile 696: Zeile 864:
:vijrimbhitesmin sakalaṁ vijrimbhate. 169
:vijrimbhitesmin sakalaṁ vijrimbhate. 169
:
:
:svapnerthaśūnye srijati svaśaktyā
:svapnerthaśūnye srijati svaśaktyā
:bhoktrādiviśvaṁ mana eva sarvam
:bhoktrādiviśvaṁ mana eva sarvam
Zeile 701: Zeile 870:
:tat sarvam etan manaso vijrimbhaṇam. 170
:tat sarvam etan manaso vijrimbhaṇam. 170
:
:
:suśhuptikāle manasi pralīne
:suśhuptikāle manasi pralīne
:naivāsti ki�cit sakalaprasiddheḥ
:naivāsti ki�cit sakalaprasiddheḥ
Zeile 706: Zeile 876:
:saṁsāra etasya na vastutosti. 171
:saṁsāra etasya na vastutosti. 171
:
:
:vāyunānīyate medhaḥ punas tenaiva nīyate
:vāyunānīyate medhaḥ punas tenaiva nīyate
:manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
:manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
:
:
:dehādisarvaviśhaye parikalpya rāgaṁ
:dehādisarvaviśhaye parikalpya rāgaṁ
:badhnāti tena puruśhaṁ paśuvad guṇena
:badhnāti tena puruśhaṁ paśuvad guṇena
:vairasya matra viśhavat suvidhāya paścād
:vairasya matra viśhavat suvidhāya paścād
:
:
:tasmān manaḥ kāraṇam asya jantoḥ
:tasmān manaḥ kāraṇam asya jantoḥ
:bandhasya mokśhasya ca vā vidhāne
:bandhasya mokśhasya ca vā vidhāne
Zeile 718: Zeile 891:
:mokśhasya śuddhaṁ virajastamaskam. 174
:mokśhasya śuddhaṁ virajastamaskam. 174
:
:
:vivekavairāgyaguṇātirekāc
:vivekavairāgyaguṇātirekāc
:chuddhatvam āsādya mano vimuktyai
:chuddhatvam āsādya mano vimuktyai
Zeile 723: Zeile 897:
:tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
:tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
:
:
:mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
:mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
:caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
:caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
:
:
:manaḥ prasūte viśhayān aśeśhān
:manaḥ prasūte viśhayān aśeśhān
:sthūlātmanā sūkśhmatayā ca bhoktuḥ
:sthūlātmanā sūkśhmatayā ca bhoktuḥ
Zeile 731: Zeile 907:
:guṇakriyāhetuphalāni nityam. 177
:guṇakriyāhetuphalāni nityam. 177
:
:
:asaṁgacidrūpam amuṁ vimohya
:asaṁgacidrūpam amuṁ vimohya
:dehendriyaprāṇaguṇair nibaddhya
:dehendriyaprāṇaguṇair nibaddhya
Zeile 736: Zeile 913:
:manaḥ svakrityeśhu phalopabhuktiśhu. 178
:manaḥ svakrityeśhu phalopabhuktiśhu. 178
:
:
:adhyāsadośhāt puruśhasya saṁsritiḥ
:adhyāsadośhāt puruśhasya saṁsritiḥ
:adhyāsabandhas tv amunaiva kalpitaḥ
:adhyāsabandhas tv amunaiva kalpitaḥ
Zeile 741: Zeile 919:
:janmādiduḥkhasya nidānam etat. 179
:janmādiduḥkhasya nidānam etat. 179
:
:
:ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
:ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
:yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
:yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
:
:
:tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
:tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
:viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
:viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
:
:
:mokśhaikasaktyā viśhayeśhu rāgaṁ
:mokśhaikasaktyā viśhayeśhu rāgaṁ
:nirmūlya saṁnyasya ca sarvakarma
:nirmūlya saṁnyasya ca sarvakarma
Zeile 752: Zeile 933:
:rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
:rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
:
:
:manomayo nāpi bhavet parātmā
:manomayo nāpi bhavet parātmā
:hy ādyantavattvāt pariṇāmibhāvāt
:hy ādyantavattvāt pariṇāmibhāvāt
Zeile 757: Zeile 939:
:draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
:draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
:
:
:buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
:buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
:vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
:vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
:
:
:anuvrajac citpratibimbaśaktiḥ
:anuvrajac citpratibimbaśaktiḥ
:vijñānasaṁjñaḥ prakriter vikāraḥ
:vijñānasaṁjñaḥ prakriter vikāraḥ
Zeile 765: Zeile 949:
:dehendriyādiśhv abhimanyate bhriśam. 185
:dehendriyādiśhv abhimanyate bhriśam. 185
:
:
:anādikāloyam ahaṁsvabhāvo
:anādikāloyam ahaṁsvabhāvo
:jīvaḥ samastavyavahāravoḍhā
:jīvaḥ samastavyavahāravoḍhā
Zeile 770: Zeile 955:
:puṇyāny apuṇyāni ca tatphalāni. 186
:puṇyāny apuṇyāni ca tatphalāni. 186
:
:
:bhuṅkte vicitrāsv api yoniśhu vrajan
:bhuṅkte vicitrāsv api yoniśhu vrajan
:nāyāti niryāty adha ūrdhvam eśhaḥ
:nāyāti niryāty adha ūrdhvam eśhaḥ
Zeile 775: Zeile 961:
:svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
:svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
:
:
:dehādiniśhṭhāśramadharmakarma
:dehādiniśhṭhāśramadharmakarma
:guṇābhimānaḥ satataṁ mameti
:guṇābhimānaḥ satataṁ mameti
Zeile 782: Zeile 969:
:yad ātmadhīḥ saṁsarati bhrameṇa. 188
:yad ātmadhīḥ saṁsarati bhrameṇa. 188
:
:
:yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
:yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
:kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
:kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
:
:
:svayaṁ paricchedam upetya buddheḥ
:svayaṁ paricchedam upetya buddheḥ
:tādātmyadośheṇa paraṁ mriśhātmanaḥ
:tādātmyadośheṇa paraṁ mriśhātmanaḥ
Zeile 790: Zeile 979:
:svataḥ prithaktvena mrido ghaṭān iva. 190
:svataḥ prithaktvena mrido ghaṭān iva. 190
:
:
:upādhisambandhavaśāt parātmā
:upādhisambandhavaśāt parātmā
:hy upādhidharmānanubhāti tadguṇaḥ
:hy upādhidharmānanubhāti tadguṇaḥ
Zeile 795: Zeile 985:
:sadaikarūpopi paraḥ svabhāvāt. 191
:sadaikarūpopi paraḥ svabhāvāt. 191
:
:
:śiśhya uvāca
:śiśhya uvāca
:bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
:bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
:tadupādher anāditvān nānāder nāśa iśhyate. 192
:tadupādher anāditvān nānāder nāśa iśhyate. 192
:
:
:atosya jīvabhāvopi nityā bhavati saṁsritiḥ
:atosya jīvabhāvopi nityā bhavati saṁsritiḥ
:na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
:na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
:
:
:śrīgurur uvāca
:śrīgurur uvāca
:samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
:samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
:prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
:prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
:
:
:bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
:bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
:na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
:na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
:
:
:svasya draśhṭur nirguṇasyākriyasya
:svasya draśhṭur nirguṇasyākriyasya
:pratyagbodhānandarūpasya buddheḥ
:pratyagbodhānandarūpasya buddheḥ
Zeile 814: Zeile 1.009:
:mohāpāye nāsty avastusvabhāvāt. 196
:mohāpāye nāsty avastusvabhāvāt. 196
:
:
:yāvad bhrāntis tāvad evāsya sattā
:yāvad bhrāntis tāvad evāsya sattā
:mithyājñānoj jrimbhitasya pramādāt
:mithyājñānoj jrimbhitasya pramādāt
:rajjvāṁ sarpo bhrāntikālīna eva
:rajjvāṁ sarpo bhrāntikālīna eva
:
:
:anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
:anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
:utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
:utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
:
:
:prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
:prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
:anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
:anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
:
:
:anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
:anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
:yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
:yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
:
:
:jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
:jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
:sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
:sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
:
:
:vinivrittir bhavet tasya samyag jñānena nānyathā
:vinivrittir bhavet tasya samyag jñānena nānyathā
:brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
:brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
:
:
:tadātmānātmanoḥ samyag vivekenaiva sidhyati
:tadātmānātmanoḥ samyag vivekenaiva sidhyati
:tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
:tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
:
:
:jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
:jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
:yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
:yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
:
:
:asannivrittau tu sadātmanā sphuṭaṁ
:asannivrittau tu sadātmanā sphuṭaṁ
:pratītir etasya bhavet pratīcaḥ
:pratītir etasya bhavet pratīcaḥ
Zeile 844: Zeile 1.048:
:sadātmanaḥ sādhvahamādivastunaḥ. 205
:sadātmanaḥ sādhvahamādivastunaḥ. 205
:
:
:ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
:ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
:vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
:vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
:driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
:driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
:
:
:ānandapratibimbacumbitatanur vrittis tamojrimbhitā
:ānandapratibimbacumbitatanur vrittis tamojrimbhitā
:syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
:syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
Zeile 853: Zeile 1.059:
:sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
:sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
:
:
:ānandamayakośasya suśhuptau sphūrtir utkaṭā
:ānandamayakośasya suśhuptau sphūrtir utkaṭā
:svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
:svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
:
:
:naivāyam ānandamayaḥ parātmā
:naivāyam ānandamayaḥ parātmā
:sopādhikatvāt prakriter vikārāt
:sopādhikatvāt prakriter vikārāt
Zeile 861: Zeile 1.069:
:vikārasaṁghātasamāhitatvāt. 209
:vikārasaṁghātasamāhitatvāt. 209
:
:
:pa�cānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
:pa�cānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
:tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
:tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
:
:
:yoyam ātmā svayaṁjyotiḥ pa�cakośavilakśhaṇaḥ
:yoyam ātmā svayaṁjyotiḥ pa�cakośavilakśhaṇaḥ
:avasthātrayasākśhī sannirvikāro nira�janaḥ
:avasthātrayasākśhī sannirvikāro nira�janaḥ
:sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
:sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
:
:
:śiśhya uvāca
:śiśhya uvāca
:mithyātvena niśhiddheśhu kośeśhv eteśhu pa�casu
:mithyātvena niśhiddheśhu kośeśhv eteśhu pa�casu
Zeile 873: Zeile 1.084:
:vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
:vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
:
:
:śrīgurur uvāca
:śrīgurur uvāca
:satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
:satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
:ahamādivikārās te tadabhāvoyam apy anu. 213
:ahamādivikārās te tadabhāvoyam apy anu. 213
:
:
:sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
:sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
:tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
:tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
:
:
:tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
:tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
:kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
:kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
:
:
:asau svasākśhiko bhāvo yataḥ svenānubhūyate
:asau svasākśhiko bhāvo yataḥ svenānubhūyate
:ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
:ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
:
:
:jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
:jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
:pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
:pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
Zeile 891: Zeile 1.107:
:nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
:nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
:
:
:ghaṭodake bimbitamarkabimbam
:ghaṭodake bimbitamarkabimbam
:ālokya mūḍho ravim eva manyate
:ālokya mūḍho ravim eva manyate
Zeile 896: Zeile 1.113:
:bhrāntyāham ity eva jaḍobhimanyate. 218
:bhrāntyāham ity eva jaḍobhimanyate. 218
:
:
:ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
:ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
:vihāya sarvaṁ vinirīkśhyaterkaḥ
:vihāya sarvaṁ vinirīkśhyaterkaḥ
Zeile 901: Zeile 1.119:
:svayaṁprakāśo viduśhā yathā tathā. 219
:svayaṁprakāśo viduśhā yathā tathā. 219
:
:
:dehaṁ dhiyaṁ citpratibimbam evaṁ
:dehaṁ dhiyaṁ citpratibimbam evaṁ
:visrijya buddhau nihitaṁ guhāyām
:visrijya buddhau nihitaṁ guhāyām
Zeile 906: Zeile 1.125:
:sarvaprakāśaṁ sadasadvilakśhaṇam. 220
:sarvaprakāśaṁ sadasadvilakśhaṇam. 220
:
:
:nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
:nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
:antarbahiḥśūnyam ananyam ātmanaḥ
:antarbahiḥśūnyam ananyam ātmanaḥ
Zeile 911: Zeile 1.131:
:pumān vipāpmā virajo vimrityuḥ. 221
:pumān vipāpmā virajo vimrityuḥ. 221
:
:
:viśoka ānandaghano vipaścit
:viśoka ānandaghano vipaścit
:svayaṁ kutaścin na bibheti kaścit
:svayaṁ kutaścin na bibheti kaścit
Zeile 916: Zeile 1.137:
:vinā svatattvāvagamaṁ mumukśhoḥ. 222
:vinā svatattvāvagamaṁ mumukśhoḥ. 222
:
:
:brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
:brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
:yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
:yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
:
:
:brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
:brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
:vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
:vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
:
:
:satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
:satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
:nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
:nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
:
:
:sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
:sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
:na hy anyad asti ki�cit samyak paramārthatattvabodhadaśāyām. 226
:na hy anyad asti ki�cit samyak paramārthatattvabodhadaśāyām. 226
:
:
:yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
:yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
:tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
:tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
:
:
:mritkāryabhūtopi mrido na bhinnaḥ
:mritkāryabhūtopi mrido na bhinnaḥ
:kumbhosti sarvatra tu mritsvarūpāt
:kumbhosti sarvatra tu mritsvarūpāt
Zeile 936: Zeile 1.163:
:kuto mriśhā kalpitanāmamātraḥ. 228
:kuto mriśhā kalpitanāmamātraḥ. 228
:
:
:kenāpi mridbhinnatayā svarūpaṁ
:kenāpi mridbhinnatayā svarūpaṁ
:ghaṭasya saṁdarśayituṁ na śakyate
:ghaṭasya saṁdarśayituṁ na śakyate
Zeile 941: Zeile 1.169:
:mrideva satyaṁ paramārthabhūtam. 229
:mrideva satyaṁ paramārthabhūtam. 229
:
:
:sadbrahmakāryaṁ sakalaṁ sad evaṁ
:sadbrahmakāryaṁ sakalaṁ sad evaṁ
:tanmātram etan na tatonyad asti
:tanmātram etan na tatonyad asti
Zeile 946: Zeile 1.175:
:vinirgato nidritavat prajalpaḥ. 230
:vinirgato nidritavat prajalpaḥ. 230
:
:
:brahmaivedaṁ viśvam ity eva vāṇī
:brahmaivedaṁ viśvam ity eva vāṇī
:śrautī brūtetharvaniśhṭhā variśhṭhā
:śrautī brūtetharvaniśhṭhā variśhṭhā
Zeile 951: Zeile 1.181:
:nādhiśhṭhānād bhinnatāropitasya. 231
:nādhiśhṭhānād bhinnatāropitasya. 231
:
:
:satyaṁ yadi syāj jagad etad ātmano
:satyaṁ yadi syāj jagad etad ātmano
:na tattvahānir nigamāpramāṇatā
:na tattvahānir nigamāpramāṇatā
Zeile 956: Zeile 1.187:
:naitat trayaṁ sādhu hitaṁ mahātmanām. 232
:naitat trayaṁ sādhu hitaṁ mahātmanām. 232
:
:
:īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
:īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
:na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
:na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
:
:
:yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
:yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
:yan nopalabhyate ki�cid atosatsvapnavan mriśhā. 234
:yan nopalabhyate ki�cid atosatsvapnavan mriśhā. 234
:
:
:ataḥ prithaṅ nāsti jagat parātmanaḥ
:ataḥ prithaṅ nāsti jagat parātmanaḥ
:prithak pratītis tu mriśhā guṇādivat
:prithak pratītis tu mriśhā guṇādivat
Zeile 967: Zeile 1.201:
:dhiśhṭhānam ābhāti tathā bhrameṇa. 235
:dhiśhṭhānam ābhāti tathā bhrameṇa. 235
:
:
:bhrāntasya yadyad bhramataḥ pratītaṁ
:bhrāntasya yadyad bhramataḥ pratītaṁ
:brāhmaiva tattad rajataṁ hi śuktiḥ
:brāhmaiva tattad rajataṁ hi śuktiḥ
Zeile 972: Zeile 1.207:
:tv āropitaṁ brahmaṇi nāmamātram. 236
:tv āropitaṁ brahmaṇi nāmamātram. 236
:
:
:ataḥ paraṁ brahma sadadvitīyaṁ
:ataḥ paraṁ brahma sadadvitīyaṁ
:viśuddhavijñānaghanaṁ nira�janam
:viśuddhavijñānaghanaṁ nira�janam
Zeile 977: Zeile 1.213:
:nirantarānandarasasvarūpam. 237
:nirantarānandarasasvarūpam. 237
:
:
:nirastamāyākritasarvabhedaṁ
:nirastamāyākritasarvabhedaṁ
:nityaṁ sukhaṁ niśhkalam aprameyam
:nityaṁ sukhaṁ niśhkalam aprameyam
Zeile 982: Zeile 1.219:
:jyotiḥ svayaṁ ki�cid idaṁ cakāsti. 238
:jyotiḥ svayaṁ ki�cid idaṁ cakāsti. 238
:
:
:jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
:jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
:kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
:kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
:
:
:aheyam anupādeyaṁ manovācām agocaram
:aheyam anupādeyaṁ manovācām agocaram
:aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
:aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
:
:
:tattvaṁ padābhyām abhidhīyamānayoḥ
:tattvaṁ padābhyām abhidhīyamānayoḥ
:brahmātmanoḥ śodhitayor yadīttham
:brahmātmanoḥ śodhitayor yadīttham
Zeile 993: Zeile 1.233:
:ekatvam eva pratipādyate muhuḥ. 241
:ekatvam eva pratipādyate muhuḥ. 241
:
:
:ekyaṁ tayor lakśhitayor na vācyayoḥ
:ekyaṁ tayor lakśhitayor na vācyayoḥ
:nigadyatenyonyaviruddhadharmiṇoḥ
:nigadyatenyonyaviruddhadharmiṇoḥ
Zeile 998: Zeile 1.239:
:kūpāmburāśyoḥ paramāṇumervoḥ. 242
:kūpāmburāśyoḥ paramāṇumervoḥ. 242
:
:
:tayor virodhoyam upādhikalpito
:tayor virodhoyam upādhikalpito
:na vāstavaḥ kaścid upādhir eśhaḥ
:na vāstavaḥ kaścid upādhir eśhaḥ
Zeile 1.003: Zeile 1.245:
:jīvasya kāryaṁ śriṇu pa�cakośam. 243
:jīvasya kāryaṁ śriṇu pa�cakośam. 243
:
:
:etāv upādhī parajīvayos tayoḥ
:etāv upādhī parajīvayos tayoḥ
:samyaṅnirāse na paro na jīvaḥ
:samyaṅnirāse na paro na jīvaḥ
Zeile 1.008: Zeile 1.251:
:tayor apohe na bhaṭo na rājā. 244
:tayor apohe na bhaṭo na rājā. 244
:
:
:athāta ādeśa iti śrutiḥ svayaṁ
:athāta ādeśa iti śrutiḥ svayaṁ
:niśhedhati brahmaṇi kalpitaṁ dvayam
:niśhedhati brahmaṇi kalpitaṁ dvayam
Zeile 1.013: Zeile 1.257:
:tayor nirāsaḥ karaṇīya eva. 245
:tayor nirāsaḥ karaṇīya eva. 245
:
:
:nedaṁ nedaṁ kalpitatvān na satyaṁ
:nedaṁ nedaṁ kalpitatvān na satyaṁ
:rajjudriśhṭavyālavat svapnavac ca
:rajjudriśhṭavyālavat svapnavac ca
Zeile 1.018: Zeile 1.263:
:jñeyaḥ paścād ekabhāvastayor yaḥ. 246
:jñeyaḥ paścād ekabhāvastayor yaḥ. 246
:
:
:tatas tu tau lakśhaṇayā sulakśhyau
:tatas tu tau lakśhaṇayā sulakśhyau
:tayor akhaṇḍaikarasatvasiddhaye
:tayor akhaṇḍaikarasatvasiddhaye
Zeile 1.023: Zeile 1.269:
:kin tūbhayārthātmikayaiva bhāvyam. 247
:kin tūbhayārthātmikayaiva bhāvyam. 247
:
:
:sa devadattoyam itīha caikatā
:sa devadattoyam itīha caikatā
:viruddhadharmāṁśam apāsya kathyate
:viruddhadharmāṁśam apāsya kathyate
Zeile 1.028: Zeile 1.275:
:viruddhadharmān ubhayatra hitvā. 248
:viruddhadharmān ubhayatra hitvā. 248
:
:
:saṁlakśhya cinmātratayā sadātmanoḥ
:saṁlakśhya cinmātratayā sadātmanoḥ
:akhaṇḍabhāvaḥ paricīyate budhaiḥ
:akhaṇḍabhāvaḥ paricīyate budhaiḥ
Zeile 1.033: Zeile 1.281:
:brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
:brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
:
:
:asthūlam ity etad asannirasya
:asthūlam ity etad asannirasya
:siddhaṁ svato vyomavad apratarkyam
:siddhaṁ svato vyomavad apratarkyam
Zeile 1.040: Zeile 1.289:
:viddhi svam ātmānam akhaṇḍabodham. 250
:viddhi svam ātmānam akhaṇḍabodham. 250
:
:
:mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
:mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
:tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
:tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
Zeile 1.045: Zeile 1.295:
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
:
:
:nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
:nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
:mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
:mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
Zeile 1.050: Zeile 1.301:
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
:
:
:yatra bhrāntyā kalpita tad viveke
:yatra bhrāntyā kalpita tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:tattanmātraṁ naiva tasmād vibhinnam
Zeile 1.055: Zeile 1.307:
:svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
:svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
:
:
:jātinītikulagotradūragaṁ
:jātinītikulagotradūragaṁ
:nāmarūpaguṇadośhavarjitam
:nāmarūpaguṇadośhavarjitam
Zeile 1.060: Zeile 1.313:
:brahma tat tvam asi bhāvayātmani. 254
:brahma tat tvam asi bhāvayātmani. 254
:
:
:yatparaṁ sakalavāgagocaraṁ
:yatparaṁ sakalavāgagocaraṁ
:gocaraṁ vimalabodhacakśhuśhaḥ
:gocaraṁ vimalabodhacakśhuśhaḥ
Zeile 1.065: Zeile 1.319:
:brahma tat tvam asi bhāvayātmani. 255
:brahma tat tvam asi bhāvayātmani. 255
:
:
:śhaḍbhir ūrmibhir ayogi yogihrid
:śhaḍbhir ūrmibhir ayogi yogihrid
:bhāvitaṁ na karaṇair vibhāvitam
:bhāvitaṁ na karaṇair vibhāvitam
:buddhyavedyamanavad yam asti yad
:buddhyavedyamanavad yam asti yad
:
:
:bhrāntikalpitajagat kalāśrayaṁ
:bhrāntikalpitajagat kalāśrayaṁ
:svāśrayaṁ ca sadasadvilakśhaṇam
:svāśrayaṁ ca sadasadvilakśhaṇam
Zeile 1.074: Zeile 1.330:
:brahma tat tvam asi bhāvayātmani. 257
:brahma tat tvam asi bhāvayātmani. 257
:
:
:janmavriddhipariṇatyapakśhaya
:janmavriddhipariṇatyapakśhaya
:vyādhināśanavihīnam avyayam
:vyādhināśanavihīnam avyayam
Zeile 1.079: Zeile 1.336:
:brahma tat tvam asi bhāvayātmani. 258
:brahma tat tvam asi bhāvayātmani. 258
:
:
:astabhedam anapāstalakśhaṇaṁ
:astabhedam anapāstalakśhaṇaṁ
:nistaraṅgajalarāśiniścalam
:nistaraṅgajalarāśiniścalam
Zeile 1.084: Zeile 1.342:
:brahma tat tvam asi bhāvayātmani. 259
:brahma tat tvam asi bhāvayātmani. 259
:
:
:ekam eva sad anekakāraṇaṁ
:ekam eva sad anekakāraṇaṁ
:kāraṇāntaranirāsyakāraṇam
:kāraṇāntaranirāsyakāraṇam
Zeile 1.089: Zeile 1.348:
:brahma tat tvam asi bhāvayātmani. 260
:brahma tat tvam asi bhāvayātmani. 260
:
:
:nirvikalpakam analpam akśharaṁ
:nirvikalpakam analpam akśharaṁ
:yat kśharākśharavilakśhaṇaṁ param
:yat kśharākśharavilakśhaṇaṁ param
Zeile 1.094: Zeile 1.354:
:brahma tat tvam asi bhāvayātmani. 261
:brahma tat tvam asi bhāvayātmani. 261
:
:
:yad vibhāti sad anekadhā bhramāt
:yad vibhāti sad anekadhā bhramāt
:nāmarūpaguṇavikriyātmanā
:nāmarūpaguṇavikriyātmanā
Zeile 1.099: Zeile 1.360:
:brahma tat tvam asi bhāvayātmani. 262
:brahma tat tvam asi bhāvayātmani. 262
:
:
:yac cakāsty anaparaṁ parātparaṁ
:yac cakāsty anaparaṁ parātparaṁ
:pratyagekarasam ātmalakśhaṇam
:pratyagekarasam ātmalakśhaṇam
Zeile 1.104: Zeile 1.366:
:brahma tat tvam asi bhāvayātmani. 263
:brahma tat tvam asi bhāvayātmani. 263
:
:
:uktam artham imam ātmani svayaṁ
:uktam artham imam ātmani svayaṁ
:bhāvayet prathitayuktibhir dhiyā
:bhāvayet prathitayuktibhir dhiyā
Zeile 1.109: Zeile 1.372:
:tena tattvanigamo bhaviśhyati. 264
:tena tattvanigamo bhaviśhyati. 264
:
:
:sambodhamātraṁ pariśuddhatattvaṁ
:sambodhamātraṁ pariśuddhatattvaṁ
:vijñāya saṁghe nripavac ca sainye
:vijñāya saṁghe nripavac ca sainye
Zeile 1.114: Zeile 1.378:
:vilāpaya brahmaṇi viśvajātam. 265
:vilāpaya brahmaṇi viśvajātam. 265
:
:
:buddhau guhāyāṁ sadasadvilakśhaṇaṁ
:buddhau guhāyāṁ sadasadvilakśhaṇaṁ
:brahmāsti satyaṁ param advitīyam
:brahmāsti satyaṁ param advitīyam
Zeile 1.119: Zeile 1.384:
:punar na tasyāṅgaguhāpraveśaḥ. 266
:punar na tasyāṅgaguhāpraveśaḥ. 266
:
:
:jñāte vastuny api balavatī vāsanānādir eśhā
:jñāte vastuny api balavatī vāsanānādir eśhā
:kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
:kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
Zeile 1.124: Zeile 1.390:
:muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
:muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
:
:
:ahaṁ mameti yo bhāvo dehākśhādāv anātmani
:ahaṁ mameti yo bhāvo dehākśhādāv anātmani
:adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
:adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
:
:
:jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
:jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
:soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
:soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
:
:
:lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
:lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
:śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
:śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
:
:
:lokavāsanayā jantoḥ śāstravāsanayāpi ca
:lokavāsanayā jantoḥ śāstravāsanayāpi ca
:dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
:dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
:
:
:saṁsārakārāgrihamokśham icchoḥ
:saṁsārakārāgrihamokśham icchoḥ
:ayomayaṁ pādanibandhaśriṁkhalam
:ayomayaṁ pādanibandhaśriṁkhalam
Zeile 1.141: Zeile 1.412:
:yosmād vimuktaḥ samupaiti muktim. 272
:yosmād vimuktaḥ samupaiti muktim. 272
:
:
:jalādisaṁsargavaśāt prabhūta
:jalādisaṁsargavaśāt prabhūta
:durgandhadhūtāgarudivyavāsanā
:durgandhadhūtāgarudivyavāsanā
Zeile 1.146: Zeile 1.418:
:vidhūyamāne sati bāhyagandhe. 273
:vidhūyamāne sati bāhyagandhe. 273
:
:
:antaḥśritānantadūrantavāsanā
:antaḥśritānantadūrantavāsanā
:dhūlīviliptā paramātmavāsanā
:dhūlīviliptā paramātmavāsanā
Zeile 1.151: Zeile 1.424:
:pratīyate candanagandhavat sphuṭam. 274
:pratīyate candanagandhavat sphuṭam. 274
:
:
:anātmavāsanājālais tirobhūtātmavāsanā
:anātmavāsanājālais tirobhūtātmavāsanā
:nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
:nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
:
:
:yathā yathā pratyag avasthitaṁ manaḥ
:yathā yathā pratyag avasthitaṁ manaḥ
:tathā tathā mu�cati bāhyavāsanām
:tathā tathā mu�cati bāhyavāsanām
Zeile 1.159: Zeile 1.434:
:ātmānubhūtiḥ pratibandhaśūnyā. 276
:ātmānubhūtiḥ pratibandhaśūnyā. 276
:
:
:svātmany eva sadā sthitvā mano naśyati yoginaḥ
:svātmany eva sadā sthitvā mano naśyati yoginaḥ
:vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
:vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
:
:
:tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
:tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
:tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
:tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
:
:
:prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
:prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
:dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
:dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
:
:
:nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
:nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
:vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
:vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
:
:
:śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
:śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
:kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
:kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
:
:
:anādānavisargābhyāmīśhan nāsti kriyā muneḥ
:anādānavisargābhyāmīśhan nāsti kriyā muneḥ
:tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
:tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
:
:
:tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
:tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
:brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
:brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
:
:
:ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
:ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
:sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
:sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
:
:
:pratītir jīvajagatoḥ svapnavad bhāti yāvatā
:pratītir jīvajagatoḥ svapnavad bhāti yāvatā
:tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
:tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
:
:
:nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
:nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
:kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
:kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
:
:
:mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
:mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
:tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
:tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
:
:
:ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
:ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
:vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
:vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
:
:
:svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
:svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
:brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
:brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
:
:
:cidātmani sadānande dehārūḍhām ahaṁdhiyam
:cidātmani sadānande dehārūḍhām ahaṁdhiyam
:niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
:niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
:
:
:yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
:yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
:tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
:tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
:
:
:yat satyabhūtaṁ nijarūpam ādyaṁ
:yat satyabhūtaṁ nijarūpam ādyaṁ
:cidadvayānandam arūpam akriyam
:cidadvayānandam arūpam akriyam
Zeile 1.209: Zeile 1.500:
:śailūśhavad veśham upāttam ātmanaḥ. 292
:śailūśhavad veśham upāttam ātmanaḥ. 292
:
:
:sarvātmanā driśyam idaṁ mriśhaiva
:sarvātmanā driśyam idaṁ mriśhaiva
:naivāham arthaḥ kśhaṇikatvadarśanāt
:naivāham arthaḥ kśhaṇikatvadarśanāt
Zeile 1.214: Zeile 1.506:
:kutoham ādeḥ kśhaṇikasya sidhyet. 293
:kutoham ādeḥ kśhaṇikasya sidhyet. 293
:
:
:ahaṁpadārthas tv ahamādisākśhī
:ahaṁpadārthas tv ahamādisākśhī
:nityaṁ suśhuptāv api bhāvadarśanāt
:nityaṁ suśhuptāv api bhāvadarśanāt
Zeile 1.219: Zeile 1.512:
:tat pratyagātmā sadasadvilakśhaṇaḥ. 294
:tat pratyagātmā sadasadvilakśhaṇaḥ. 294
:
:
:vikāriṇāṁ sarvavikāravettā
:vikāriṇāṁ sarvavikāravettā
:nityāvikāro bhavituṁ samarhati
:nityāvikāro bhavituṁ samarhati
Zeile 1.224: Zeile 1.518:
:punaḥ punar driśhṭam asattvam etayoḥ. 295
:punaḥ punar driśhṭam asattvam etayoḥ. 295
:
:
:atobhimānaṁ tyaja māṁsapiṇḍe
:atobhimānaṁ tyaja māṁsapiṇḍe
:piṇḍābhimāniny api buddhikalpite
:piṇḍābhimāniny api buddhikalpite
Zeile 1.229: Zeile 1.524:
:jñātvā svam ātmānam upaihi śāntim. 296
:jñātvā svam ātmānam upaihi śāntim. 296
:
:
:tyajābhimānaṁ kulagotranāma
:tyajābhimānaṁ kulagotranāma
:rūpāśrameśhv ārdraśav āśriteśhu
:rūpāśrameśhv ārdraśav āśriteśhu
Zeile 1.234: Zeile 1.530:
:tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
:tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
:
:
:santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
:santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
:teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
:teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
:
:
:yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
:yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
:tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
:tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
:
:
:ahaṁkāragrahān muktaḥ svarūpam upapadyate
:ahaṁkāragrahān muktaḥ svarūpam upapadyate
:candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
:candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
:
:
:yo vā pure soham iti pratīto
:yo vā pure soham iti pratīto
:buddhyā praklriptas tamasātimūḍhayā
:buddhyā praklriptas tamasātimūḍhayā
Zeile 1.248: Zeile 1.548:
:brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
:brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
:
:
:brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
:brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
:saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
:saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
Zeile 1.253: Zeile 1.554:
:nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
:nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
:
:
:yāvad vā yat ki�cid viśhadośhasphūrtir asti ced dehe
:yāvad vā yat ki�cid viśhadośhasphūrtir asti ced dehe
:katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
:katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
:
:
:ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
:ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
:pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
:pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
:
:
:ahaṁkāre kartary aham iti matiṁ mu�ca sahasā
:ahaṁkāre kartary aham iti matiṁ mu�ca sahasā
:vikārātmany ātmapratiphalajuśhi svasthitimuśhi
:vikārātmany ātmapratiphalajuśhi svasthitimuśhi
Zeile 1.264: Zeile 1.568:
:pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
:pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
:
:
:sadaikarūpasya cidātmano vibhor
:sadaikarūpasya cidātmano vibhor
:ānandamūrter anavadyakīrteḥ
:ānandamūrter anavadyakīrteḥ
Zeile 1.269: Zeile 1.574:
:vināham adhyāsam amuśhya saṁsritiḥ. 306
:vināham adhyāsam amuśhya saṁsritiḥ. 306
:
:
:tasmād ahaṁkāram imaṁ svaśatruṁ
:tasmād ahaṁkāram imaṁ svaśatruṁ
:bhoktur gale kaṇṭakavat pratītam
:bhoktur gale kaṇṭakavat pratītam
Zeile 1.274: Zeile 1.580:
:bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
:bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
:
:
:tatohamāder vinivartya vrittiṁ
:tatohamāder vinivartya vrittiṁ
:saṁtyaktarāgaḥ paramārthalābhāt
:saṁtyaktarāgaḥ paramārthalābhāt
Zeile 1.279: Zeile 1.586:
:pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
:pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
:
:
:samūlakrittopi mahānahaṁ punar
:samūlakrittopi mahānahaṁ punar
:vyullekhitaḥ syād yadi cetasā kśhaṇam
:vyullekhitaḥ syād yadi cetasā kśhaṇam
Zeile 1.284: Zeile 1.592:
:nabhas vatā prāvriśhi vārido yathā. 309
:nabhas vatā prāvriśhi vārido yathā. 309
:
:
:nigrihya śatror ahamovakāśaḥ
:nigrihya śatror ahamovakāśaḥ
:kvacin na deyo viśhayānucintayā
:kvacin na deyo viśhayānucintayā
Zeile 1.289: Zeile 1.598:
:prakśhīṇajambīrataror ivāmbu. 310
:prakśhīṇajambīrataror ivāmbu. 310
:
:
:dehātmanā saṁsthita eva kāmī
:dehātmanā saṁsthita eva kāmī
:vilakśhaṇaḥ kāmayitā kathaṁ syāt
:vilakśhaṇaḥ kāmayitā kathaṁ syāt
Zeile 1.294: Zeile 1.604:
:bhedaprasaktyā bhavabandhahetuḥ. 311
:bhedaprasaktyā bhavabandhahetuḥ. 311
:
:
:kāryapravardhanād bījapravriddhiḥ paridriśyate
:kāryapravardhanād bījapravriddhiḥ paridriśyate
:kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
:kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
:
:
:vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
:vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
:vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
:vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
:
:
:saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
:saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
:vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
:vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
:
:
:tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
:tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
:trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
:trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
:
:
:sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
:sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
:sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
:sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
:
:
:kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
:kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
:vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
:vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
:
:
:sadvāsanāsphūrtivijrimbhaṇe sati
:sadvāsanāsphūrtivijrimbhaṇe sati
:hy asau vilīnāpy ahamādivāsanā
:hy asau vilīnāpy ahamādivāsanā
Zeile 1.317: Zeile 1.634:
:vilīyate sādhu yathā tamisrā. 318
:vilīyate sādhu yathā tamisrā. 318
:
:
:tamas tamaḥkāryam anarthajālaṁ
:tamas tamaḥkāryam anarthajālaṁ
:na driśyate saty udite dineśe
:na driśyate saty udite dineśe
Zeile 1.322: Zeile 1.640:
:naivāsti bandho na ca duḥkhagandhaḥ. 319
:naivāsti bandho na ca duḥkhagandhaḥ. 319
:
:
:driśyaṁ pratītaṁ pravilāpayan san
:driśyaṁ pratītaṁ pravilāpayan san
:sanmātram ānandaghanaṁ vibhāvayan
:sanmātram ānandaghanaṁ vibhāvayan
Zeile 1.327: Zeile 1.646:
:kālaṁ nayethāḥ sati karmabandhe. 320
:kālaṁ nayethāḥ sati karmabandhe. 320
:
:
:pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
:pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
:pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
:pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
:
:
:na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
:na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
:tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
:tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
:
:
:viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
:viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
:vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
:vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
:
:
:yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
:yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
:āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
:āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
:
:
:lakśhyacyutaṁ ced yadi cittam īśhad
:lakśhyacyutaṁ ced yadi cittam īśhad
:bahirmukhaṁ san nipatet tatas tataḥ
:bahirmukhaṁ san nipatet tatas tataḥ
Zeile 1.344: Zeile 1.668:
:sopānapaṅktau patito yathā tathā. 325
:sopānapaṅktau patito yathā tathā. 325
:
:
:viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
:viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
:samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
:samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
:
:
:ataḥ pramādān na parosti mrityuḥ
:ataḥ pramādān na parosti mrityuḥ
:vivekino brahmavidaḥ samādhau
:vivekino brahmavidaḥ samādhau
Zeile 1.352: Zeile 1.678:
:samāhitātmā bhava sāvadhānaḥ. 327
:samāhitātmā bhava sāvadhānaḥ. 327
:
:
:tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
:tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
:patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
:patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
:
:
:saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
:saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
:jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
:jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
:yat ki�cit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
:yat ki�cit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
:
:
:yadā kadā vāpi vipaścid eśha
:yadā kadā vāpi vipaścid eśha
:brahmaṇy anantepy aṇumātrabhedam
:brahmaṇy anantepy aṇumātrabhedam
Zeile 1.364: Zeile 1.693:
:yad vīkśhitaṁ bhinnatayā pramādāt. 330
:yad vīkśhitaṁ bhinnatayā pramādāt. 330
:
:
:śrutismritinyāyaśatair niśhiddhe
:śrutismritinyāyaśatair niśhiddhe
:driśyetra yaḥ svātmamatiṁ karoti
:driśyetra yaḥ svātmamatiṁ karoti
Zeile 1.369: Zeile 1.699:
:niśhiddhakartā sa malimluco yathā. 331
:niśhiddhakartā sa malimluco yathā. 331
:
:
:satyābhisaṁdhānarato vimukto
:satyābhisaṁdhānarato vimukto
:mahattvam ātmīyam upaiti nityam
:mahattvam ātmīyam upaiti nityam
Zeile 1.374: Zeile 1.705:
:driśhṭaṁ tad etad yad acauracaurayoḥ. 332
:driśhṭaṁ tad etad yad acauracaurayoḥ. 332
:
:
:yatir asadanusandhiṁ bandhahetuṁ vihāya
:yatir asadanusandhiṁ bandhahetuṁ vihāya
:svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
:svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
Zeile 1.379: Zeile 1.711:
:harati param avidyākāryaduḥkhaṁ pratītam. 333
:harati param avidyākāryaduḥkhaṁ pratītam. 333
:
:
:bāhyānusandhiḥ parivardhayet phalaṁ
:bāhyānusandhiḥ parivardhayet phalaṁ
:durvāsanām eva tatas tatodhikām
:durvāsanām eva tatas tatodhikām
Zeile 1.384: Zeile 1.717:
:svātmānusandhiṁ vidadhīta nityam. 334
:svātmānusandhiṁ vidadhīta nityam. 334
:
:
:bāhye niruddhe manasaḥ prasannatā
:bāhye niruddhe manasaḥ prasannatā
:manaḥprasāde paramātmadarśanam
:manaḥprasāde paramātmadarśanam
Zeile 1.389: Zeile 1.723:
:bahirnirodhaḥ padavī vimukteḥ. 335
:bahirnirodhaḥ padavī vimukteḥ. 335
:
:
:kaḥ paṇḍitaḥ san sadasadvivekī
:kaḥ paṇḍitaḥ san sadasadvivekī
:śrutipramāṇaḥ paramārthadarśī
:śrutipramāṇaḥ paramārthadarśī
Zeile 1.394: Zeile 1.729:
:svapātahetoḥ śiśuvan mumukśhuḥ. 336
:svapātahetoḥ śiśuvan mumukśhuḥ. 336
:
:
:dehādisaṁsaktimato na muktiḥ
:dehādisaṁsaktimato na muktiḥ
:muktasya dehādyabhimaty abhāvaḥ
:muktasya dehādyabhimaty abhāvaḥ
Zeile 1.399: Zeile 1.735:
:svapnas tayor bhinnaguṇāśrayatvāt. 337
:svapnas tayor bhinnaguṇāśrayatvāt. 337
:
:
:antarbahiḥ svaṁ sthirajaṅgameśhu
:antarbahiḥ svaṁ sthirajaṅgameśhu
:jñātvātmanādhāratayā vilokya
:jñātvātmanādhāratayā vilokya
Zeile 1.404: Zeile 1.741:
:pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
:pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
:
:
:sarvātmanā bandhavimuktihetuḥ
:sarvātmanā bandhavimuktihetuḥ
:sarvātmabhāvān na parosti kaścit
:sarvātmabhāvān na parosti kaścit
Zeile 1.409: Zeile 1.747:
:sarvātmabhāvosya sadātmaniśhṭhayā. 339
:sarvātmabhāvosya sadātmaniśhṭhayā. 339
:
:
:driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
:driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
:bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
:bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
Zeile 1.414: Zeile 1.753:
:tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
:tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
:
:
:sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
:sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
:samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
:samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
:
:
:ārūḍhaśakter ahamovināśaḥ
:ārūḍhaśakter ahamovināśaḥ
:kartun na śakya sahasāpi paṇḍitaiḥ
:kartun na śakya sahasāpi paṇḍitaiḥ
Zeile 1.422: Zeile 1.763:
:tān antarānantabhavā hi vāsanāḥ. 342
:tān antarānantabhavā hi vāsanāḥ. 342
:
:
:ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
:ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
:vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
:vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
:
:
:vikśhepaśaktivijayo viśhamo vidhātuṁ
:vikśhepaśaktivijayo viśhamo vidhātuṁ
:niḥśeśham āvaraṇaśaktinivrittyabhāve
:niḥśeśham āvaraṇaśaktinivrittyabhāve
Zeile 1.432: Zeile 1.775:
:vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
:vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
:
:
:samyag vivekaḥ sphuṭabodhajanyo
:samyag vivekaḥ sphuṭabodhajanyo
:vibhajya drigdriśyapadārthatattvam
:vibhajya drigdriśyapadārthatattvam
Zeile 1.437: Zeile 1.781:
:yasmād vimuktas tu punar na saṁsritiḥ. 345
:yasmād vimuktas tu punar na saṁsritiḥ. 345
:
:
:parāvaraikatvavivekavahniḥ
:parāvaraikatvavivekavahniḥ
:dahaty avidyāgahanaṁ hy aśeśham
:dahaty avidyāgahanaṁ hy aśeśham
Zeile 1.442: Zeile 1.787:
:advaitabhāvaṁ samupeyuśhosya. 346
:advaitabhāvaṁ samupeyuśhosya. 346
:
:
:āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
:āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
:mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
:mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
:
:
:etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
:etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
:tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
:tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
:
:
:ayogniyogād iva satsamanvayān
:ayogniyogād iva satsamanvayān
:mātrādirūpeṇa vijrimbhate dhīḥ
:mātrādirūpeṇa vijrimbhate dhīḥ
Zeile 1.453: Zeile 1.801:
:driśhṭaṁ bhramasvapnamanoratheśhu. 349
:driśhṭaṁ bhramasvapnamanoratheśhu. 349
:
:
:tato vikārāḥ prakriter ahaṁmukhā
:tato vikārāḥ prakriter ahaṁmukhā
:dehāvasānā viśhayāś ca sarve
:dehāvasānā viśhayāś ca sarve
Zeile 1.458: Zeile 1.807:
:asattvam ātmā tu kadāpi nānyathā. 350
:asattvam ātmā tu kadāpi nānyathā. 350
:
:
:nityādvayākhaṇḍacidekarūpo
:nityādvayākhaṇḍacidekarūpo
:buddhyādisākśhī sadasadvilakśhaṇaḥ
:buddhyādisākśhī sadasadvilakśhaṇaḥ
Zeile 1.463: Zeile 1.813:
:pratyak sadānandaghanaḥ parātmā. 351
:pratyak sadānandaghanaḥ parātmā. 351
:
:
:itthaṁ vipaścit sadasadvibhajya
:itthaṁ vipaścit sadasadvibhajya
:niścitya tattvaṁ nijabodhadriśhṭyā
:niścitya tattvaṁ nijabodhadriśhṭyā
Zeile 1.468: Zeile 1.819:
:tebhyo vimuktaḥ svayam eva śāmyati. 352
:tebhyo vimuktaḥ svayam eva śāmyati. 352
:
:
:ajñānahridayagranther niḥśeśhavilayas tadā
:ajñānahridayagranther niḥśeśhavilayas tadā
:samādhināvikalpena yadādvaitātmadarśanam. 353
:samādhināvikalpena yadādvaitātmadarśanam. 353
:
:
:tvamahamidam itīyaṁ kalpanā buddhidośhāt
:tvamahamidam itīyaṁ kalpanā buddhidośhāt
:prabhavati paramātmany advaye nirviśeśhe
:prabhavati paramātmany advaye nirviśeśhe
Zeile 1.476: Zeile 1.829:
:vilayanam upagacched vastutattvāvadhrityā. 354
:vilayanam upagacched vastutattvāvadhrityā. 354
:
:
:śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
:śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
:kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
:kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
Zeile 1.481: Zeile 1.835:
:brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
:brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
:
:
:samāhitā ye pravilāpya bāhyaṁ
:samāhitā ye pravilāpya bāhyaṁ
:śrotrādi cetaḥ svam ahaṁ cidātmani
:śrotrādi cetaḥ svam ahaṁ cidātmani
Zeile 1.486: Zeile 1.841:
:nānye tu pārokśhyakathābhidhāyinaḥ. 356
:nānye tu pārokśhyakathābhidhāyinaḥ. 356
:
:
:upādhibhedāt svayam eva bhidyate
:upādhibhedāt svayam eva bhidyate
:copādhyapohe svayam eva kevalaḥ
:copādhyapohe svayam eva kevalaḥ
Zeile 1.491: Zeile 1.847:
:vaset sadākalpasamādhiniśhṭhayā. 357
:vaset sadākalpasamādhiniśhṭhayā. 357
:
:
:sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
:sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
:kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
:kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
:
:
:kriyāntarāsaktim apāsya kīṭako
:kriyāntarāsaktim apāsya kīṭako
:dhyāyann alitvaṁ hy alibhāvam ricchati
:dhyāyann alitvaṁ hy alibhāvam ricchati
Zeile 1.499: Zeile 1.857:
:dhyātvā samāyāti tadekaniśhṭhayā. 359
:dhyātvā samāyāti tadekaniśhṭhayā. 359
:
:
:atīva sūkśhmaṁ paramātmatattvaṁ
:atīva sūkśhmaṁ paramātmatattvaṁ
:na sthūladriśhṭyā pratipattum arhati
:na sthūladriśhṭyā pratipattum arhati
Zeile 1.504: Zeile 1.863:
:jñātavyam āryair atiśuddhabuddhibhiḥ. 360
:jñātavyam āryair atiśuddhabuddhibhiḥ. 360
:
:
:yathā suvarṇaṁ puṭapākaśodhitaṁ
:yathā suvarṇaṁ puṭapākaśodhitaṁ
:tyaktvā malaṁ svātmaguṇaṁ samricchati
:tyaktvā malaṁ svātmaguṇaṁ samricchati
Zeile 1.509: Zeile 1.869:
:dhyānena santyajya sameti tattvam. 361
:dhyānena santyajya sameti tattvam. 361
:
:
:nirantarābhyāsavaśāt taditthaṁ
:nirantarābhyāsavaśāt taditthaṁ
:pakvaṁ mano brahmaṇi līyate yadā
:pakvaṁ mano brahmaṇi līyate yadā
Zeile 1.514: Zeile 1.875:
:svatodvayānandarasānubhāvakaḥ. 362
:svatodvayānandarasānubhāvakaḥ. 362
:
:
:samādhinānena samastavāsanā
:samādhinānena samastavāsanā
:granther vināśokhilakarmanāśaḥ
:granther vināśokhilakarmanāśaḥ
Zeile 1.519: Zeile 1.881:
:svarūpavisphūrtir ayatnataḥ syāt. 363
:svarūpavisphūrtir ayatnataḥ syāt. 363
:
:
:śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
:śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
:nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
:nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
:
:
:nirvikalpakasamādhinā sphuṭaṁ
:nirvikalpakasamādhinā sphuṭaṁ
:brahmatattvam avagamyate dhruvam
:brahmatattvam avagamyate dhruvam
Zeile 1.527: Zeile 1.891:
:pratyayāntaravimiśritaṁ bhavet. 365
:pratyayāntaravimiśritaṁ bhavet. 365
:
:
:ataḥ samādhatsva yatendriyaḥ san
:ataḥ samādhatsva yatendriyaḥ san
:nirantaraṁ śāntamanāḥ pratīci
:nirantaraṁ śāntamanāḥ pratīci
Zeile 1.532: Zeile 1.897:
:kritaṁ sadekatvavilokanena. 366
:kritaṁ sadekatvavilokanena. 366
:
:
:yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
:yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
:nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
:nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
:
:
:ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
:ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
:saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
:saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
Zeile 1.540: Zeile 1.907:
:tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
:tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
:
:
:vācaṁ niyacchātmani taṁ niyaccha
:vācaṁ niyacchātmani taṁ niyaccha
:buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
:buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
Zeile 1.545: Zeile 1.913:
:vilāpya śāntiṁ paramāṁ bhajasva. 369
:vilāpya śāntiṁ paramāṁ bhajasva. 369
:
:
:dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
:dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
:yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
:yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
:
:
:tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
:tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
:saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
:saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
:
:
:antastyāgo bahistyāgo viraktasyaiva yujyate
:antastyāgo bahistyāgo viraktasyaiva yujyate
:tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
:tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
:
:
:bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
:bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
:virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
:virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
:
:
:vairāgyabodhau puruśhasya pakśhivat
:vairāgyabodhau puruśhasya pakśhivat
:pakśhau vijānīhi vicakśhaṇa tvam
:pakśhau vijānīhi vicakśhaṇa tvam
Zeile 1.562: Zeile 1.935:
:tābhyāṁ vinā nānyatareṇa sidhyati. 374
:tābhyāṁ vinā nānyatareṇa sidhyati. 374
:
:
:atyantavairāgyavataḥ samādhiḥ
:atyantavairāgyavataḥ samādhiḥ
:samāhitasyaiva driḍhaprabodhaḥ
:samāhitasyaiva driḍhaprabodhaḥ
Zeile 1.567: Zeile 1.941:
:muktātmano nityasukhānubhūtiḥ. 375
:muktātmano nityasukhānubhūtiḥ. 375
:
:
:vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
:vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
:tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
:tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
Zeile 1.572: Zeile 1.947:
:sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
:sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
:
:
:āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
:āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
:tyaktvā jātikulāśrameśhv abhimatiṁ mu�cātidūrāt kriyāḥ
:tyaktvā jātikulāśrameśhv abhimatiṁ mu�cātidūrāt kriyāḥ
Zeile 1.577: Zeile 1.953:
:tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
:tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
:
:
:lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
:lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
:svasthāne viniveśya niścalatanuś copekśhya dehasthitim
:svasthāne viniveśya niścalatanuś copekśhya dehasthitim
Zeile 1.582: Zeile 1.959:
:brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
:brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
:
:
:anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
:anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
:cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
:cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
:
:
:eśha svayaṁjyotir aśeśhasākśhī
:eśha svayaṁjyotir aśeśhasākśhī
:vijñānakośo vilasaty ajasram
:vijñānakośo vilasaty ajasram
Zeile 1.590: Zeile 1.969:
:akhaṇḍavrittyātmatayānubhāvaya. 380
:akhaṇḍavrittyātmatayānubhāvaya. 380
:
:
:etam acchīnnayā vrittyā pratyayāntaraśūnyayā
:etam acchīnnayā vrittyā pratyayāntaraśūnyayā
:ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
:ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
:
:
:atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
:atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
:udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
:udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
:
:
:viśuddham antaḥkaraṇaṁ svarūpe
:viśuddham antaḥkaraṇaṁ svarūpe
:niveśya sākśhiṇ yavabodhamātre
:niveśya sākśhiṇ yavabodhamātre
Zeile 1.601: Zeile 1.983:
:pūrṇaṁ svam evānuvilokayet tataḥ. 383
:pūrṇaṁ svam evānuvilokayet tataḥ. 383
:
:
:dehendriyaprāṇamanohamādibhiḥ
:dehendriyaprāṇamanohamādibhiḥ
:svājñānaklriptair akhilair upādhibhiḥ
:svājñānaklriptair akhilair upādhibhiḥ
Zeile 1.606: Zeile 1.989:
:pūrṇaṁ mahākāśam ivāvalokayet. 384
:pūrṇaṁ mahākāśam ivāvalokayet. 384
:
:
:ghaṭakalaśakusūlasūcimukhyaiḥ
:ghaṭakalaśakusūlasūcimukhyaiḥ
:gaganamupādhiśatair vimuktam ekam
:gaganamupādhiśatair vimuktam ekam
Zeile 1.611: Zeile 1.995:
:param ahamādivimuktam ekam eva. 385
:param ahamādivimuktam ekam eva. 385
:
:
:brahmādistambaparyantā mriśhāmātrā upādhayaḥ
:brahmādistambaparyantā mriśhāmātrā upādhayaḥ
:tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
:tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
:
:
:yatra bhrāntyā kalpitaṁ tad viveke
:yatra bhrāntyā kalpitaṁ tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:tattanmātraṁ naiva tasmād vibhinnam
Zeile 1.619: Zeile 2.005:
:rajjus tadvad viśvam ātmasvarūpam. 387
:rajjus tadvad viśvam ātmasvarūpam. 387
:
:
:svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
:svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
:svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na ki�cana. 388
:svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na ki�cana. 388
:
:
:antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
:antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
:svayaṁ purastāt svayam eva paścāt
:svayaṁ purastāt svayam eva paścāt
Zeile 1.627: Zeile 2.015:
:tathopariśhṭāt svayam apy adhastāt. 389
:tathopariśhṭāt svayam apy adhastāt. 389
:
:
:taraṅgaphenabhramabudbudādi
:taraṅgaphenabhramabudbudādi
:sarvaṁ svarūpeṇa jalaṁ yathā tathā
:sarvaṁ svarūpeṇa jalaṁ yathā tathā
Zeile 1.632: Zeile 2.021:
:sarvaṁ cid evaikarasaṁ viśuddham. 390
:sarvaṁ cid evaikarasaṁ viśuddham. 390
:
:
:sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
:sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
:satonyan nāsty eva prakritiparasīmni sthitavataḥ
:satonyan nāsty eva prakritiparasīmni sthitavataḥ
Zeile 1.637: Zeile 2.027:
:vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
:vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
:
:
:kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
:kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
:bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
:bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
:
:
:ākāśavan nirmalanirvikalpaṁ
:ākāśavan nirmalanirvikalpaṁ
:niḥsīmaniḥspandananirvikāram
:niḥsīmaniḥspandananirvikāram
Zeile 1.645: Zeile 2.037:
:svayaṁ paraṁ brahma kim asti bodhyam. 393
:svayaṁ paraṁ brahma kim asti bodhyam. 393
:
:
:vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
:vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
:brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
:brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
Zeile 1.650: Zeile 2.043:
:brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
:brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
:
:
:jahi malamayakośehaṁdhiyotthāpitāśāṁ
:jahi malamayakośehaṁdhiyotthāpitāśāṁ
:prasabham anilakalpe liṅgadehepi paścāt
:prasabham anilakalpe liṅgadehepi paścāt
Zeile 1.655: Zeile 2.049:
:svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
:svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
:
:
:śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
:śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
:parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
:parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
Zeile 1.660: Zeile 2.055:
:tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
:tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
:
:
:svātmany āropitāśeśhābhāsavastu nirāsataḥ
:svātmany āropitāśeśhābhāsavastu nirāsataḥ
:svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
:svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
:
:
:samāhitāyāṁ sati cittavrittau
:samāhitāyāṁ sati cittavrittau
:parātmani brahmaṇi nirvikalpe
:parātmani brahmaṇi nirvikalpe
Zeile 1.668: Zeile 2.065:
:prajalpamātraḥ pariśiśhyate yataḥ. 398
:prajalpamātraḥ pariśiśhyate yataḥ. 398
:
:
:asatkalpo vikalpoyaṁ viśvam ity ekavastuni
:asatkalpo vikalpoyaṁ viśvam ity ekavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
:
:
:draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
:draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
:
:
:kalpārṇava ivātyantaparipūrṇaikavastuni
:kalpārṇava ivātyantaparipūrṇaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
:
:
:tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
:tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
:advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
:advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
:
:
:ekātmake pare tattve bhedavārtā kathaṁ vaset
:ekātmake pare tattve bhedavārtā kathaṁ vaset
:suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
:suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
:
:
:na hy asti viśvaṁ paratattvabodhāt
:na hy asti viśvaṁ paratattvabodhāt
:sadātmani brahmaṇi nirvikalpe
:sadātmani brahmaṇi nirvikalpe
Zeile 1.688: Zeile 2.091:
:na hy ambubindur mrigatriśhṇikāyām. 404
:na hy ambubindur mrigatriśhṇikāyām. 404
:
:
:māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
:māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
:iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
:iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
:
:
:ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
:ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
:paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
:paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
:
:
:cittamūlo vikalpoyaṁ cittābhāve na kaścana
:cittamūlo vikalpoyaṁ cittābhāve na kaścana
:ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
:ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
:
:
:kim api satatabodhaṁ kevalānandarūpaṁ
:kim api satatabodhaṁ kevalānandarūpaṁ
:nirupamam ativelaṁ nityamuktaṁ nirīham
:nirupamam ativelaṁ nityamuktaṁ nirīham
Zeile 1.702: Zeile 2.109:
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
:
:
:prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
:prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
:samarasam asamānaṁ mānasambandhadūram
:samarasam asamānaṁ mānasambandhadūram
Zeile 1.707: Zeile 2.115:
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
:
:
:ajaram amaram astābhāvavastusv arūpaṁ
:ajaram amaram astābhāvavastusv arūpaṁ
:stimitasalilarāśiprakhyamākhyāvihīnam
:stimitasalilarāśiprakhyamākhyāvihīnam
Zeile 1.712: Zeile 2.121:
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
:
:
:samāhitāntaḥkaraṇaḥ svarūpe
:samāhitāntaḥkaraṇaḥ svarūpe
:vilokayātmānam akhaṇḍavaibhavam
:vilokayātmānam akhaṇḍavaibhavam
Zeile 1.717: Zeile 2.127:
:yatnena puṁstvaṁ saphalī kuruśhva. 411
:yatnena puṁstvaṁ saphalī kuruśhva. 411
:
:
:sarvopādhivinirmuktaṁ saccidānandam advayam
:sarvopādhivinirmuktaṁ saccidānandam advayam
:bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
:bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
:
:
:chāyeva puṁsaḥ paridriśyamānam
:chāyeva puṁsaḥ paridriśyamānam
:ābhāsarūpeṇa phalānubhūtyā
:ābhāsarūpeṇa phalānubhūtyā
Zeile 1.725: Zeile 2.137:
:punar na saṁdhatta idaṁ mahātmā. 413
:punar na saṁdhatta idaṁ mahātmā. 413
:
:
:satatavimalabodhānandarūpaṁ sametya
:satatavimalabodhānandarūpaṁ sametya
:tyaja jaḍamalarūpopādhim etaṁ sudūre
:tyaja jaḍamalarūpopādhim etaṁ sudūre
Zeile 1.730: Zeile 2.143:
:smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
:smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
:
:
:samūlam etat paridāhya vahnau
:samūlam etat paridāhya vahnau
:sadātmani brahmaṇi nirvikalpe
:sadātmani brahmaṇi nirvikalpe
Zeile 1.735: Zeile 2.149:
:ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
:ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
:
:
:prārabdhasūtragrathitaṁ śarīraṁ
:prārabdhasūtragrathitaṁ śarīraṁ
:prayātu vā tiśhṭhatu gor iva srak
:prayātu vā tiśhṭhatu gor iva srak
Zeile 1.740: Zeile 2.155:
:ānandātmani brahmaṇi līnavrittiḥ. 416
:ānandātmani brahmaṇi līnavrittiḥ. 416
:
:
:akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
:akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
:kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
:kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
:
:
:saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
:saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
:bahirantaḥ sadānandarasāsvādanam ātmani. 418
:bahirantaḥ sadānandarasāsvādanam ātmani. 418
:
:
:vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
:vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
:svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
:svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
:
:
:yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
:yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
:nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
:nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
:
:
:driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
:driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
:yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
:yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
:paścān naro vivekena tat kathaṁ kartum arhati. 421
:paścān naro vivekena tat kathaṁ kartum arhati. 421
:
:
:vidyāphalaṁ syād asato nivrittiḥ
:vidyāphalaṁ syād asato nivrittiḥ
:pravrittir ajñānaphalaṁ tad īkśhitam
:pravrittir ajñānaphalaṁ tad īkśhitam
Zeile 1.761: Zeile 2.182:
:no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
:no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
:
:
:ajñānahridayagranther vināśo yady aśeśhataḥ
:ajñānahridayagranther vināśo yady aśeśhataḥ
:anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
:anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
:
:
:vāsanānudayo bhogye vairāgasya tadāvadhiḥ
:vāsanānudayo bhogye vairāgasya tadāvadhiḥ
:ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
:ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
:līnavrittair anutpattir maryādoparates tu sā. 424
:līnavrittair anutpattir maryādoparates tu sā. 424
:
:
:brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
:brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
:anyāveditabhogyabhogakalano nidrāluvad bālavat
:anyāveditabhogyabhogakalano nidrāluvad bālavat
Zeile 1.773: Zeile 2.197:
:rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
:rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
:
:
:sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
:sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
:brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
:brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
:
:
:brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
:brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
:nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
:nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
:susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
:susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
:
:
:yasya sthitā bhavet prajñā yasyānando nirantaraḥ
:yasya sthitā bhavet prajñā yasyānando nirantaraḥ
:prapa�co vismritaprāyaḥ sa jīvanmukta iśhyate. 428
:prapa�co vismritaprāyaḥ sa jīvanmukta iśhyate. 428
:
:
:līnadhīr api jāgarti jāgraddharmavivarjitaḥ
:līnadhīr api jāgarti jāgraddharmavivarjitaḥ
:bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
:bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
:
:
:śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
:śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
:yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
:yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
:
:
:vartamānepi dehesmi� chāyāvad anuvartini
:vartamānepi dehesmi� chāyāvad anuvartini
:ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
:ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
:
:
:atītānanusandhānaṁ bhaviśhyad avicāraṇam
:atītānanusandhānaṁ bhaviśhyad avicāraṇam
:audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
:audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
:
:
:guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
:guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
:sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
:sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
:
:
:iśhṭāniśhṭārthasamprāptau samadarśitayātmani
:iśhṭāniśhṭārthasamprāptau samadarśitayātmani
:ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
:ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
:
:
:brahmānandarasāsvādāsaktacittatayā yateḥ
:brahmānandarasāsvādāsaktacittatayā yateḥ
:antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
:antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
:
:
:dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
:dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
:audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
:audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
:
:
:vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
:vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
:bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
:bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
:
:
:dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
:dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
:yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
:yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
:
:
:na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
:na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
:prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
:prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
:
:
:sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
:sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
:samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
:samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
:
:
:yatra praviśhṭā viśhayāḥ pareritā
:yatra praviśhṭā viśhayāḥ pareritā
:nadīpravāhā iva vārir āśau
:nadīpravāhā iva vārir āśau
Zeile 1.824: Zeile 2.264:
:utpādayanty eśha yatir vimuktaḥ. 441
:utpādayanty eśha yatir vimuktaḥ. 441
:
:
:vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
:vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
:asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
:asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
:
:
:prācīnavāsanāvegād asau saṁsaratīti cet
:prācīnavāsanāvegād asau saṁsaratīti cet
:na sadekatvavijñānān mandī bhavati vāsanā. 443
:na sadekatvavijñānān mandī bhavati vāsanā. 443
:
:
:atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
:atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
:tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
:tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
:
:
:nididhyāsanaśīlasya bāhyapratyaya īkśhyate
:nididhyāsanaśīlasya bāhyapratyaya īkśhyate
:bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
:bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
:
:
:sukhādyanubhavo yāvat tāvat prārabdham iśhyate
:sukhādyanubhavo yāvat tāvat prārabdham iśhyate
:phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
:phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
:
:
:ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
:ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
:sa�citaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
:sa�citaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
:
:
:yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
:yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
:suptotthitasya kin tat syāt svargāya narakāya vā. 448
:suptotthitasya kin tat syāt svargāya narakāya vā. 448
:
:
:svam asaṅgam udāsīnaṁ parijñāya nabho yathā
:svam asaṅgam udāsīnaṁ parijñāya nabho yathā
:na śliśhyati ca yak ki�cit kadācid bhāvikarmabhiḥ. 449
:na śliśhyati ca yak ki�cit kadācid bhāvikarmabhiḥ. 449
:
:
:na nabho ghaṭayogena surāgandhena lipyate
:na nabho ghaṭayogena surāgandhena lipyate
:tathātmopādhiyogena taddharmair naiva lipyate. 450
:tathātmopādhiyogena taddharmair naiva lipyate. 450
:
:
:jñānodayāt purārabdhaṁ karma jñānān na naśyati
:jñānodayāt purārabdhaṁ karma jñānān na naśyati
:adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
:adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
:
:
:vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
:vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
:na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
:na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
:
:
:prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
:prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
:samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
:samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
Zeile 1.862: Zeile 2.314:
:teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
:teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
:
:
:upādhitād ātmyavihīnakevala
:upādhitād ātmyavihīnakevala
:brahmātmanaivātmani tiśhṭhato muneḥ
:brahmātmanaivātmani tiśhṭhato muneḥ
Zeile 1.867: Zeile 2.320:
:svapnārthasaṁbandhakatheva jāgrataḥ. 454
:svapnārthasaṁbandhakatheva jāgrataḥ. 454
:
:
:na hi prabuddhaḥ pratibhāsadehe
:na hi prabuddhaḥ pratibhāsadehe
:dehopayoginy api ca prapa�ce
:dehopayoginy api ca prapa�ce
Zeile 1.872: Zeile 2.326:
:kin tu svayaṁ tiśhṭhati jāgareṇa. 455
:kin tu svayaṁ tiśhṭhati jāgareṇa. 455
:
:
:na tasya mithyārthasamarthan ecchā
:na tasya mithyārthasamarthan ecchā
:na saṁgrahas tajjagatopi driśhṭaḥ
:na saṁgrahas tajjagatopi driśhṭaḥ
Zeile 1.877: Zeile 2.332:
:na nidrayā mukta itīśhyate dhruvam. 456
:na nidrayā mukta itīśhyate dhruvam. 456
:
:
:tadvat pare brahmaṇi vartamānaḥ
:tadvat pare brahmaṇi vartamānaḥ
:sadātmanā tiśhṭhati nānyad īkśhate
:sadātmanā tiśhṭhati nānyad īkśhate
Zeile 1.882: Zeile 2.338:
:tathā vidaḥ prāśanamocanādau. 457
:tathā vidaḥ prāśanamocanādau. 457
:
:
:karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
:karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
:nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
:nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
:
:
:ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
:ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
:tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
:tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
:
:
:prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
:prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
:dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
:dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
:
:
:śarīrasyāpi prārabdhakalpanā bhrāntireva hi
:śarīrasyāpi prārabdhakalpanā bhrāntireva hi
:adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
:adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
:ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
:ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
:
:
:jñānenājñānakāryasya samūlasya layo yadi
:jñānenājñānakāryasya samūlasya layo yadi
:tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
:tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
:
:
:samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
:samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
:na tu dehādisatyatvabodhanāya vipaścitām. 463
:na tu dehādisatyatvabodhanāya vipaścitām. 463
:
:
:paripūrṇam anādyantam aprameyam avikriyam
:paripūrṇam anādyantam aprameyam avikriyam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 464
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 464
:
:
:sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
:sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 465
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 465
:
:
:pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
:pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 466
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 466
:
:
:aheyam anupādeyam anādeyam anāśrayam
:aheyam anupādeyam anādeyam anāśrayam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 467
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 467
:
:
:nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nira�janam
:nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nira�janam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 468
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 468
:
:
:anirūpyasvarūpaṁ yan manovācām agocaram
:anirūpyasvarūpaṁ yan manovācām agocaram
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 469
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 469
:
:
:satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
:satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 470
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 470
:
:
:nirastarāgā vinirastabhogāḥ
:nirastarāgā vinirastabhogāḥ
:śāntāḥ sudāntā yatayo mahāntaḥ
:śāntāḥ sudāntā yatayo mahāntaḥ
Zeile 1.927: Zeile 2.397:
:prāptāḥ parāṁ nirvritim ātmayogāt. 471
:prāptāḥ parāṁ nirvritim ātmayogāt. 471
:
:
:bhavān apīdaṁ paratattvam ātmanaḥ
:bhavān apīdaṁ paratattvam ātmanaḥ
:svarūpam ānandaghanaṁ vicārya
:svarūpam ānandaghanaṁ vicārya
Zeile 1.932: Zeile 2.403:
:muktaḥ kritārtho bhavatu prabuddhaḥ. 472
:muktaḥ kritārtho bhavatu prabuddhaḥ. 472
:
:
:samādhinā sādhuviniścalātmanā
:samādhinā sādhuviniścalātmanā
:paśyātmatattvaṁ sphuṭabodhacakśhuśhā
:paśyātmatattvaṁ sphuṭabodhacakśhuśhā
Zeile 1.937: Zeile 2.409:
:chrutaḥ padārtho na punar vikalpyate. 473
:chrutaḥ padārtho na punar vikalpyate. 473
:
:
:svasyāvidyābandhasambandhamokśhāt
:svasyāvidyābandhasambandhamokśhāt
:satyajñānānandarūpātmalabdhau
:satyajñānānandarūpātmalabdhau
Zeile 1.942: Zeile 2.415:
:cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
:cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
:
:
:bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
:bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
:svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
:svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
:
:
:taṭasthitā bodhayanti guravaḥ śrutayo yathā
:taṭasthitā bodhayanti guravaḥ śrutayo yathā
:prajñayaiva tared vidvān īśvarānugrihītayā. 476
:prajñayaiva tared vidvān īśvarānugrihītayā. 476
:
:
:svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
:svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
:saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
:saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
:
:
:vedāntasiddhāntaniruktir eśhā
:vedāntasiddhāntaniruktir eśhā
:brahmaiva jīvaḥ sakalaṁ jagac ca
:brahmaiva jīvaḥ sakalaṁ jagac ca
Zeile 1.956: Zeile 2.433:
:brahmādvitīye śrutayaḥ pramāṇam. 478
:brahmādvitīye śrutayaḥ pramāṇam. 478
:
:
:iti guruvacanāc chrutipramāṇāt
:iti guruvacanāc chrutipramāṇāt
:param avagamya satattvam ātmayuktyā
:param avagamya satattvam ātmayuktyā
Zeile 1.961: Zeile 2.439:
:kvacid acalākritir ātmaniśhṭhatobhūt. 479
:kvacid acalākritir ātmaniśhṭhatobhūt. 479
:
:
:ki�cit kālaṁ samādhāya pare brahmaṇi mānasam
:ki�cit kālaṁ samādhāya pare brahmaṇi mānasam
:utthāya paramānandād idaṁ vacanam abravīt. 480
:utthāya paramānandād idaṁ vacanam abravīt. 480
:
:
:buddhir vinaśhṭā galitā pravrittiḥ
:buddhir vinaśhṭā galitā pravrittiḥ
:brahmātmanor ekatayādhigatyā
:brahmātmanor ekatayādhigatyā
Zeile 1.969: Zeile 2.449:
:kiṁ vā kiyad vā sukham asty apāram. 481
:kiṁ vā kiyad vā sukham asty apāram. 481
:
:
:vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
:vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
:svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
:svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
Zeile 1.974: Zeile 2.455:
:yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
:yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
:
:
:kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
:kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
:adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
:adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
:
:
:kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
:kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
:akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
:akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
:
:
:na ki�cid atra paśyāmi na śriṇomi na vedmy aham
:na ki�cid atra paśyāmi na śriṇomi na vedmy aham
:svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
:svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
:
:
:namo namas te gurave mahātmane
:namo namas te gurave mahātmane
:vimuktasaṅgāya saduttamāya
:vimuktasaṅgāya saduttamāya
Zeile 1.988: Zeile 2.473:
:bhūmne sadāpāradayāmbudhāmne. 486
:bhūmne sadāpāradayāmbudhāmne. 486
:
:
:yatkaṭākśhaśaśisāndracandrikā
:yatkaṭākśhaśaśisāndracandrikā
:pātadhūtabhavatāpajaśramaḥ
:pātadhūtabhavatāpajaśramaḥ
Zeile 1.993: Zeile 2.479:
:ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
:ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
:
:
:dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
:dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
:nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
:nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
:
:
:asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
:asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
:praśāntoham anantoham amalohaṁ cirantanaḥ. 489
:praśāntoham anantoham amalohaṁ cirantanaḥ. 489
:
:
:akartāham abhoktāham avikāroham akriyaḥ
:akartāham abhoktāham avikāroham akriyaḥ
:śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
:śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
:
:
:draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
:draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
:nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
:nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
:
:
:nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
:nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
:bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
:bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
:
:
:nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
:nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
:nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
:nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
:
:
:nārāyaṇohaṁ narakāntakohaṁ
:nārāyaṇohaṁ narakāntakohaṁ
:purāntakohaṁ puruśhoham īśaḥ
:purāntakohaṁ puruśhoham īśaḥ
Zeile 2.016: Zeile 2.509:
:nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
:nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
:
:
:sarveśhu bhūteśhv aham eva saṁsthito
:sarveśhu bhūteśhv aham eva saṁsthito
:jñānātmanāntarbahirāśrayaḥ san
:jñānātmanāntarbahirāśrayaḥ san
Zeile 2.021: Zeile 2.515:
:yadyat prithag driśhṭam idantayā purā. 495
:yadyat prithag driśhṭam idantayā purā. 495
:
:
:mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
:mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
:utpadyante vilīyante māyāmārutavibhramāt. 496
:utpadyante vilīyante māyāmārutavibhramāt. 496
:
:
:sthulādibhāvā mayi kalpitā bhramād
:sthulādibhāvā mayi kalpitā bhramād
:āropitānusphuraṇena lokaiḥ
:āropitānusphuraṇena lokaiḥ
Zeile 2.029: Zeile 2.525:
:rtvādayo niśhkalanirvikalpe. 497
:rtvādayo niśhkalanirvikalpe. 497
:
:
:āropitaṁ nāśrayadūśhakaṁ bhavet
:āropitaṁ nāśrayadūśhakaṁ bhavet
:kadāpi mūḍhair atidośhadūśhitaiḥ
:kadāpi mūḍhair atidośhadūśhitaiḥ
Zeile 2.034: Zeile 2.531:
:marīcikāvāri mahāpravāhaḥ. 498
:marīcikāvāri mahāpravāhaḥ. 498
:
:
:ākāśaval lepavidūragohaṁ
:ākāśaval lepavidūragohaṁ
:ādityavad bhāsyavilakśhaṇoham
:ādityavad bhāsyavilakśhaṇoham
:ahāryavan nityaviniścalohaṁ
:ahāryavan nityaviniścalohaṁ
:
:
:na me dehena sambandho megheneva vihāyasaḥ
:na me dehena sambandho megheneva vihāyasaḥ
:ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
:ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
:
:
:upādhir āyāti sa eva gacchati
:upādhir āyāti sa eva gacchati
:sa eva karmāṇi karoti bhuṅkte
:sa eva karmāṇi karoti bhuṅkte
Zeile 2.046: Zeile 2.546:
:kulādrivan niścala eva saṁsthitaḥ. 501
:kulādrivan niścala eva saṁsthitaḥ. 501
:
:
:na me pravrittir na ca me nivrittiḥ
:na me pravrittir na ca me nivrittiḥ
:sadaikarūpasya niraṁśakasya
:sadaikarūpasya niraṁśakasya
Zeile 2.051: Zeile 2.552:
:vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
:vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
:
:
:puṇyāni pāpāni nirindriyasya
:puṇyāni pāpāni nirindriyasya
:niścetaso nirvikriter nirākriteḥ
:niścetaso nirvikriter nirākriteḥ
Zeile 2.056: Zeile 2.558:
:brūte hy ananvāgatam ity api śrutiḥ. 503
:brūte hy ananvāgatam ity api śrutiḥ. 503
:
:
:chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
:chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
:na spriśaty eva yat ki�cit puruśhaṁ tadvilakśhaṇam. 504
:na spriśaty eva yat ki�cit puruśhaṁ tadvilakśhaṇam. 504
:
:
:na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
:na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
:avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
:avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
:
:
:raver yathā karmaṇi sākśhibhāvo
:raver yathā karmaṇi sākśhibhāvo
:vahner yathā dāhaniyām akatvam
:vahner yathā dāhaniyām akatvam
Zeile 2.067: Zeile 2.572:
:tathaiva kūṭasthacidātmano me. 506
:tathaiva kūṭasthacidātmano me. 506
:
:
:kartāpi vā kārayitāpi nāhaṁ
:kartāpi vā kārayitāpi nāhaṁ
:bhoktāpi vā bhojayitāpi nāham
:bhoktāpi vā bhojayitāpi nāham
Zeile 2.072: Zeile 2.578:
:sohaṁ svayaṁ jyotir anīdrigātmā. 507
:sohaṁ svayaṁ jyotir anīdrigātmā. 507
:
:
:calaty upādhau pratibimbalaulyam
:calaty upādhau pratibimbalaulyam
:aupādhikaṁ mūḍhadhiyo nayanti
:aupādhikaṁ mūḍhadhiyo nayanti
Zeile 2.077: Zeile 2.584:
:kartāsmi bhoktāsmi hatosmi heti. 508
:kartāsmi bhoktāsmi hatosmi heti. 508
:
:
:jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
:jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
:nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
:nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
:
:
:kartritvabhoktritvakhalatvamattatā
:kartritvabhoktritvakhalatvamattatā
:jaḍatvabaddhatvavimuktatādayaḥ
:jaḍatvabaddhatvavimuktatādayaḥ
Zeile 2.085: Zeile 2.594:
:svasmin pare brahmaṇi kevaledvaye. 510
:svasmin pare brahmaṇi kevaledvaye. 510
:
:
:santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
:santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
:kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
:kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
:
:
:avyaktādisthūlaparyantam etat
:avyaktādisthūlaparyantam etat
:viśvaṁ yatrābhāsamātraṁ pratītam
:viśvaṁ yatrābhāsamātraṁ pratītam
Zeile 2.093: Zeile 2.604:
:brahmādvaitaṁ yat tad evāham asmi. 512
:brahmādvaitaṁ yat tad evāham asmi. 512
:
:
:sarvādhāraṁ sarvavastuprakāśaṁ
:sarvādhāraṁ sarvavastuprakāśaṁ
:sarvākāraṁ sarvagaṁ sarvaśūnyam
:sarvākāraṁ sarvagaṁ sarvaśūnyam
Zeile 2.098: Zeile 2.610:
:brahmādvaitaṁ yat tad evāham asmi. 513
:brahmādvaitaṁ yat tad evāham asmi. 513
:
:
:yat pratyastāśeśhamāyāviśeśhaṁ
:yat pratyastāśeśhamāyāviśeśhaṁ
:pratyagrūpaṁ pratyayāgamyamānam
:pratyagrūpaṁ pratyayāgamyamānam
Zeile 2.103: Zeile 2.616:
:brahmādvaitaṁ yat tad evāham asmi. 514
:brahmādvaitaṁ yat tad evāham asmi. 514
:
:
:niśhkriyosmy avikārosmi
:niśhkriyosmy avikārosmi
:niśhkalosmi nirākritiḥ
:niśhkalosmi nirākritiḥ
Zeile 2.108: Zeile 2.622:
:nirālambosmi nirdvayaḥ. 515
:nirālambosmi nirdvayaḥ. 515
:
:
:sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
:sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
:kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
:kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
:
:
:svārājyasāmrājyavibhūtir eśhā
:svārājyasāmrājyavibhūtir eśhā
:bhavatkripā śrīmahimaprasādāt
:bhavatkripā śrīmahimaprasādāt
Zeile 2.116: Zeile 2.632:
:namo namas testu punar namostu. 517
:namo namas testu punar namostu. 517
:
:
:mahāsvapne māyākritajanijarāmrityugahane
:mahāsvapne māyākritajanijarāmrityugahane
:bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
:bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
Zeile 2.121: Zeile 2.638:
:prabodhya prasvāpāt paramavitavān mām asi guro. 518
:prabodhya prasvāpāt paramavitavān mām asi guro. 518
:
:
:namas tasmai sadaikasmai kasmaicin mahase namaḥ
:namas tasmai sadaikasmai kasmaicin mahase namaḥ
:yad etad viśvarūpeṇa rājate gururāja te. 519
:yad etad viśvarūpeṇa rājate gururāja te. 519
:
:
:iti natam avalokya śiśhyavaryaṁ
:iti natam avalokya śiśhyavaryaṁ
:samadhigatātmasukhaṁ prabuddhatattvam
:samadhigatātmasukhaṁ prabuddhatattvam
Zeile 2.129: Zeile 2.648:
:punar idam āha vacaḥ paraṁ mahātmā. 520
:punar idam āha vacaḥ paraṁ mahātmā. 520
:
:
:brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
:brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
:paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
:paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
Zeile 2.134: Zeile 2.654:
:tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
:tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
:
:
:kastāṁ parānandarasānubhūtim
:kastāṁ parānandarasānubhūtim
:ritsrijya śūnyeśhu rameta vidvān
:ritsrijya śūnyeśhu rameta vidvān
Zeile 2.139: Zeile 2.660:
:citrendum ālokayituṁ ka icchet. 522
:citrendum ālokayituṁ ka icchet. 522
:
:
:asatpadārthānubhavena ki�cin
:asatpadārthānubhavena ki�cin
:na hyasti triptir na ca duḥkhahāniḥ
:na hyasti triptir na ca duḥkhahāniḥ
Zeile 2.144: Zeile 2.666:
:triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
:triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
:
:
:svam eva sarvathā paśyan manyamānaḥ svam advayam
:svam eva sarvathā paśyan manyamānaḥ svam advayam
:svānandam anubhu�jānaḥ kālaṁ naya mahāmate. 524
:svānandam anubhu�jānaḥ kālaṁ naya mahāmate. 524
:
:
:akhaṇḍabodhātmani nirvikalpe
:akhaṇḍabodhātmani nirvikalpe
:vikalpanaṁ vyomni puraprakalpanam
:vikalpanaṁ vyomni puraprakalpanam
Zeile 2.152: Zeile 2.676:
:śāntiṁ parām etya bhajasva maunam. 525
:śāntiṁ parām etya bhajasva maunam. 525
:
:
:tūśhṇīm avasthā paramopaśāntiḥ
:tūśhṇīm avasthā paramopaśāntiḥ
:buddher asatkalpavikalpahetoḥ
:buddher asatkalpavikalpahetoḥ
Zeile 2.157: Zeile 2.682:
:yatrādvayānandasukhaṁ nirantaram. 526
:yatrādvayānandasukhaṁ nirantaram. 526
:
:
:nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
:nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
:vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
:vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
:
:
:gacchaṁs tiśhṭhann upaviśa� chayāno vānyathāpi vā
:gacchaṁs tiśhṭhann upaviśa� chayāno vānyathāpi vā
:yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
:yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
:
:
:na deśakālāsanadigyamādi
:na deśakālāsanadigyamādi
:lakśhyādyapekśhāpratibaddhavritteḥ
:lakśhyādyapekśhāpratibaddhavritteḥ
Zeile 2.168: Zeile 2.696:
:svavedane kā niyamādyavasthā. 529
:svavedane kā niyamādyavasthā. 529
:
:
:ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
:ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
:vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
:vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
:
:
:ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
:ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
:na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
:na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
:
:
:devadattohamo ty etad vijñānaṁ nirapekśhakam
:devadattohamo ty etad vijñānaṁ nirapekśhakam
:tadvad brahmavidopy asya brahmāham iti vedanam. 532
:tadvad brahmavidopy asya brahmāham iti vedanam. 532
:
:
:bhānuneva jagat sarvaṁ bhāsate yasya tejasā
:bhānuneva jagat sarvaṁ bhāsate yasya tejasā
:anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
:anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
:
:
:vedaśāstrapurāṇāni bhūtāni sakalāny api
:vedaśāstrapurāṇāni bhūtāni sakalāny api
:yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
:yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
:
:
:eśha svayaṁ jyotir anantaśaktiḥ
:eśha svayaṁ jyotir anantaśaktiḥ
:ātmāprameyaḥ sakalānubhūtiḥ
:ātmāprameyaḥ sakalānubhūtiḥ
Zeile 2.188: Zeile 2.722:
:jayaty ayaṁ brahmavid uttamottamaḥ. 535
:jayaty ayaṁ brahmavid uttamottamaḥ. 535
:
:
:na khidyate no viśhayaiḥ pramodate
:na khidyate no viśhayaiḥ pramodate
:na sajjate nāpi virajyate ca
:na sajjate nāpi virajyate ca
Zeile 2.193: Zeile 2.728:
:nirantarānandarasena triptaḥ. 536
:nirantarānandarasena triptaḥ. 536
:
:
:kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
:kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
:tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
:tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
:
:
:cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
:cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
:svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
:svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
Zeile 2.201: Zeile 2.738:
:saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
:saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
:
:
:vimānam ālambya śarīram etad
:vimānam ālambya śarīram etad
:bhunakty aśeśhān viśhayān upasthitān
:bhunakty aśeśhān viśhayān upasthitān
Zeile 2.206: Zeile 2.744:
:yovyaktaliṅgonanuśhaktabāhyaḥ. 539
:yovyaktaliṅgonanuśhaktabāhyaḥ. 539
:
:
:digambaro vāpi ca sāmbaro vā
:digambaro vāpi ca sāmbaro vā
:tvagambaro vāpi cidambarasthaḥ
:tvagambaro vāpi cidambarasthaḥ
Zeile 2.211: Zeile 2.750:
:piśācavad vāpi caraty avanyām. 540
:piśācavad vāpi caraty avanyām. 540
:
:
:kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
:kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
:svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
:svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
:
:
:kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
:kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
:kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
:kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
Zeile 2.219: Zeile 2.760:
:caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
:caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
:
:
:nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
:nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
:nityatriptopy abhu�jānopy asamaḥ samadarśanaḥ. 543
:nityatriptopy abhu�jānopy asamaḥ samadarśanaḥ. 543
:
:
:api kurvann akurvāṇaś cābhoktā phalabhogy api
:api kurvann akurvāṇaś cābhoktā phalabhogy api
:śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
:śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
:
:
:aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
:aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
:priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
:priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
:
:
:sthūlādisambandhavatobhimāninaḥ
:sthūlādisambandhavatobhimāninaḥ
:sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
:sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
Zeile 2.233: Zeile 2.778:
:kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
:kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
:
:
:tamasā grastavad bhānād agrastopi ravir janaiḥ
:tamasā grastavad bhānād agrastopi ravir janaiḥ
:grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
:grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
:
:
:tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
:tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
:paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
:paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
:
:
:ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
:ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
:itas tataś cālyamāno yat ki�cit prāṇavāyunā. 549
:itas tataś cālyamāno yat ki�cit prāṇavāyunā. 549
:
:
:strotasā nīyate dāru yathā nimnonnatasthalam
:strotasā nīyate dāru yathā nimnonnatasthalam
:daivena nīyate deho yathākālopabhuktiśhu. 550
:daivena nīyate deho yathākālopabhuktiśhu. 550
:
:
:prārabdhakarmaparikalpitavāsanābhiḥ
:prārabdhakarmaparikalpitavāsanābhiḥ
:saṁsārivac carati bhuktiśhu muktadehaḥ
:saṁsārivac carati bhuktiśhu muktadehaḥ
Zeile 2.250: Zeile 2.800:
:cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
:cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
:
:
:naivendriyāṇi viśhayeśhu niyuṁkta eśha
:naivendriyāṇi viśhayeśhu niyuṁkta eśha
:naivāpayuṁkta upadarśanalakśhaṇasthaḥ
:naivāpayuṁkta upadarśanalakśhaṇasthaḥ
Zeile 2.255: Zeile 2.806:
:svānandasāndrarasapānasumattacittaḥ. 552
:svānandasāndrarasapānasumattacittaḥ. 552
:
:
:lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
:lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
:śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
:śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
:
:
:jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
:jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
:upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
:upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
:
:
:śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
:śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
:tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
:tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
:
:
:yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
:yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
:brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
:brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
:
:
:sadātmani brahmaṇi tiśhṭhato muneḥ
:sadātmani brahmaṇi tiśhṭhato muneḥ
:pūrṇādvayānandamayātmanā sadā
:pūrṇādvayānandamayātmanā sadā
Zeile 2.272: Zeile 2.828:
:tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
:tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
:
:
:dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
:dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
:avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
:avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
:
:
:kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
:kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
:parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
:parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
:
:
:patrasya puśhpasya phalasya nāśavad
:patrasya puśhpasya phalasya nāśavad
:dehendriyaprāṇadhiyāṁ vināśaḥ
:dehendriyaprāṇadhiyāṁ vināśaḥ
Zeile 2.283: Zeile 2.842:
:ānandākriter vrikśhavad asti caiśhaḥ. 560
:ānandākriter vrikśhavad asti caiśhaḥ. 560
:
:
:prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
:prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
:anūdyaupādhikasyaiva kathayanti vināśanam. 561
:anūdyaupādhikasyaiva kathayanti vināśanam. 561
:
:
:avināśī vā areyam ātmeti śrutir ātmanaḥ
:avināśī vā areyam ātmeti śrutir ātmanaḥ
:prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
:prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
:
:
:pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
:pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
:dagdhā bhavanti hi mrid eva yathā tathaiva
:dagdhā bhavanti hi mrid eva yathā tathaiva
Zeile 2.294: Zeile 2.856:
:jñānāgnidagdham upayāti parātmabhāvam. 563
:jñānāgnidagdham upayāti parātmabhāvam. 563
:
:
:vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
:vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
:tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
:tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
:
:
:ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
:ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
:tathaivopādhivilaye brahmaiva brahmavit svayam. 565
:tathaivopādhivilaye brahmaiva brahmavit svayam. 565
:
:
:kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
:kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
:saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
:saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
:
:
:evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
:evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
:brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
:brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
:
:
:sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
:sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
:amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
:amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
:
:
:māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
:māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
:yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
:yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
:
:
:āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
:āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
:nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
:nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
:yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
:yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
:
:
:bandha� ca mokśha� ca mriśhaiva mūḍhā
:bandha� ca mokśha� ca mriśhaiva mūḍhā
:buddher guṇaṁ vastuni kalpayanti
:buddher guṇaṁ vastuni kalpayanti
Zeile 2.321: Zeile 2.891:
:yatodvayāsaṅgacid etad akśharam. 571
:yatodvayāsaṅgacid etad akśharam. 571
:
:
:astīti pratyayo yaś ca yaś ca nāstīti vastuni
:astīti pratyayo yaś ca yaś ca nāstīti vastuni
:buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
:buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
:
:
:atas tau māyayā klriptau bandhamokśhau na cātmani
:atas tau māyayā klriptau bandhamokśhau na cātmani
:niśhkale niśhkriye śānte niravadye nira�jane
:niśhkale niśhkriye śānte niravadye nira�jane
:advitīye pare tattve vyomavat kalpanā kutaḥ. 573
:advitīye pare tattve vyomavat kalpanā kutaḥ. 573
:
:
:na nirodho na cotpattir na baddho na ca sādhakaḥ
:na nirodho na cotpattir na baddho na ca sādhakaḥ
:na mumukśhur na vai mukta ity eśhā paramārthatā. 574
:na mumukśhur na vai mukta ity eśhā paramārthatā. 574
:
:
:sakalanigamacūḍāsvāntasiddhāntarūpaṁ
:sakalanigamacūḍāsvāntasiddhāntarūpaṁ
:param idam atiguhyaṁ darśitaṁ te mayādya
:param idam atiguhyaṁ darśitaṁ te mayādya
Zeile 2.336: Zeile 2.910:
:svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
:svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
:
:
:iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
:iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
:sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
:sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
:
:
:gurur eva sadānandasindhau nirmagnamānasaḥ
:gurur eva sadānandasindhau nirmagnamānasaḥ
:pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
:pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
:
:
:ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
:ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
:nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
:nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
:
:
:hitam idam upadeśam ādriyantāṁ
:hitam idam upadeśam ādriyantāṁ
:vihitanirastasamastacittadośhāḥ
:vihitanirastasamastacittadośhāḥ
Zeile 2.350: Zeile 2.928:
:śrutirasikā yatayo mumukśhavo ye. 579
:śrutirasikā yatayo mumukśhavo ye. 579
:
:
:saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
:saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
:khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
:khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
Zeile 2.355: Zeile 2.934:
:eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
:eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
:
:
:
:
:iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
:iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
:
:
:oṁ tatsat
:oṁ tatsat
:
:





Version vom 7. September 2014, 10:04 Uhr

Vivekachudamani (Sanskrit: विवेकचूडामणि vivekacūḍāmaṇi) das "Kleinod der Unterscheidungskraft": Hauptwerk von Shankaracharya

Text Viveka Chudamani Roman Script Römische Schrit IAST Transkription

Hier der vollständige Text des Viveka Chudamani von Shankaracharya in römischer Schrift (Roman Script) in der wissenschaftlichen Transkription mit diakritischen Zeichen, der IAST Transkription:

sarvavedāntasiddhāntagocaraṁ tam agocaram

govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ
muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
durlabhaṁ trayam evaitad devānugrahahetukam
manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
labdhvā kathaṁcin narajanma durlabhaṁ
tatrāpi puṁstvaṁ śrutipāradarśanam
yas tvātmamuktau na yateta mūḍhadhīḥ
sa hyātmahā svaṁ vinihanty asadgrahāt. 4
itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
vadantu śāstrāṇi yajantu devān
kurvantu karmāṇi bhajantu devatāḥ
ātmaikyabodhena vināpi muktiḥ
na sidhyati brahmaśatāntarepi. 6
amritatvasya nāśāsti vittenety eva hi śrutiḥ
bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
ato vimuktyai prayatet vidvān
saṁnyastabāhyārthasukhasprihaḥ san
santaṁ mahāntaṁ samupetya deśikaṁ
tenopadiśhṭārthasamāhitātmā. 8
uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
cittasya śuddhaye karma na tu vastūpalabdhaye
vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
na snānena na dānena prāṇāyamaśatena vā. 13
adhikāriṇam āśāste phalasiddhir viśeśhataḥ
upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
vivekino viraktasya śamādiguṇaśālinaḥ
mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
sādhanāny atra catvāri kathitāni manīśhibhiḥ
yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
ādau nityānityavastuvivekaḥ parigaṇyate
ihāmutraphalabhogavirāgas tad anantaram
śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
dehādibrahmaparyante hyanitye bhogavastuni. 21
virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
cintāvilāparahitaṁ sā titikśhā nigadyate. 24
śāstrasya guruvākyasya satyabuddhyavadhāraṇam
sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
ahaṁkārādidehāntān bandhān ajñānakalpitān
svasvarūpāvabodhena moktum icchā mumukśhutā. 27
mandamadhyamarūpāpi vairāgyeṇa śamādinā
prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
etayor mandatā yatra viraktatvamumukśhayoḥ
marau salīlavat tatra śamāder bhānamātratā. 30
mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
śrotriyovrijinokāmahato yo brahmavittamaḥ
brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
ahetukadayāsindhur bandhur ānamatāṁ satām. 33
tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
svāmin namaste natalokabandho
kāruṇyasindho patitaṁ bhavābdhau
mām uddharātmīyakaṭākśhadriśhṭyā
rijvyātikāruṇyasudhābhivriśhṭyā. 35
durvārasaṁsāradavāgnitaptaṁ
dodhūyamānaṁ duradriśhṭavātaiḥ
bhītaṁ prapannaṁ paripāhi mrityoḥ
śaraṇyam anyad yad ahaṁ na jāne. 36
śāntā mahānto nivasanti santo
vasantaval lokahitaṁ carantaḥ
tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janān
ahetunānyān api tārayantaḥ. 37
ayaṁ svabhāvaḥ svata eva yatpara
śramāpanodapravaṇaṁ mahātmanām
sudhāṁ śureśha svayam arkakarkaśa
prabhābhitaptām avati kśhitiṁ kila. 38
brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
saṁtaptaṁ bhavatāpadāvadahanajvālābhir enaṁ prabho
dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
kathaṁ tareyaṁ bhavasindhum etaṁ
kā vā gatir me katamosty upāyaḥ
jāne na ki�cit kripayāva māṁ prabho
saṁsāraduḥkhakśhatim ātanuśhva. 40
tathā vadantaṁ śaraṇāgataṁ svaṁ
saṁsāradāvānalatāpataptam
nirīkśhya kāruṇyarasārdradriśhṭyā
dadyādabhītiṁ sahasā mahātmā. 41
vidvān sa tasmā upasattim īyuśhe
mumukśhave sādhu yathoktakāriṇe
praśāntacittāya śamānvitāya
tattvopadeśaṁ kripayaiva kuryāt. 42
śrīgurur uvāca
mā bhaiśhṭa vidvaṁ stava nāsty apāyaḥ
saṁsārasindhos taraṇestyupāyaḥ
yenaiva yātā yatayosya pāraṁ
tam eva mārgaṁ tava nirdiśāmi. 43
asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
vedāntārthavicāreṇa jāyate jñānam uttamam
tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
śraddhābhaktidhyānayogān mumukśhoḥ
mukter hetūn vakti sākśhāc chruter gīḥ
yo vā eteśhv eva tiśhṭhaty amuśhya
mokśhovidyākalpitād dehabandhāt. 46
ajñānayogāt paramātmanas tava
hy anātmabandhas tata eva saṁsritiḥ
tayor vivekoditabodhavahniḥ
ajñānakāryaṁ pradahet samūlam. 47
śiśhya uvāca
kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
ko nāma bandhaḥ katham eśha āgataḥ
kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
kosāvanātmā paramaḥ ka ātmā
tayor vivekaḥ katham etad ucyatām. 49
śrīgurur uvāca
dhanyosi kritakrityosi pāvita te kulaṁ tvayā
yad avidyābandhamuktyā brahmībhavitum icchasi. 50
riṇamocanakartāraḥ pituḥ santi sutādayaḥ
bandhamocanakartā tu svasmād anyo na kaścana. 51
mastakanyastabhārāder duḥkham anyair nivāryate
kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
pathyamauśhadhasevā ca kriyate yena rogiṇā
ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
vastusvarūpaṁ sphuṭabodhacakśhuśhā
svenaiva vedyaṁ na tu paṇḍitena
candrasvarūpaṁ nijacakśhuśhaiva
jñātavyam anyair avagamyate kim. 54
avidyākāmakarmādipāśabandhaṁ vimocitum
kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
na yogena na sāṁkhyena karmaṇā no na vidyayā
brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
prajāra�janamātraṁ tan na sāmrājyāya kalpate. 57
vāgvaikharī śabdajharī śāstravyākhyān akauśalam
vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
avijñāte pare tattve śāstrādhītis tu niśhphalā
vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
akritvā śatrusaṁhāram agatvākhilabhūśriyam
rājāham iti śabdān no rājā bhavitum arhati. 64
āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
tadvad brahmavid opadeśamananadhyānādibhir labhyate
māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
tasmāt sarvaprayatnena bhavabandhavimuktaye
svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
yas tvayādya kritaḥ praśno varīyā� chāstravin mataḥ
sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
śriṇuśhvāvahito vidvan yan mayā samudīryate
tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
mokśhasya hetuḥ prathamo nigadyate
vairāgyam atyantam anityavastuśhu
tataḥ śamaś cāpi damas titikśhā
nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
tataḥ śritis tanmananaṁ satattva
dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
tatovikalpaṁ parametya vidvān
ihaiva nirvāṇasukhaṁ samricchati. 70
yad boddhavyaṁ tavedānīmātmānātmavivecanam
tad ucyate mayā samyak śrutvātmany avadhāraya. 71
majjāsthimedaḥpalaraktacarma
tvagāhvayair dhātubhir ebhir anvitam
pādoruvakśhobhujapriśhṭham astakaiḥ
aṅgair upāṅgair upayuktam etat. 72
ahaṁ mameti prathitaṁ śarīraṁ
mohāspadaṁ sthūlam itīryate budhaiḥ
nabhonabhasvaddahanāmbubhūmayaḥ
sūkśhmāṇi bhūtāni bhavanti tāni. 73
parasparāṁśair militāni bhūtvā
sthūlāni ca sthūlaśarīrahetavaḥ
mātrāstadīyā viśhayā bhavanti
śabdādayaḥ pa�ca sukhāya bhoktuḥ. 74
paraspar'āṁśair militāni bhūtvā
sthūlāni ca sthūlaśarīrahetavaḥ
mātrāstadīyā viśhayā bhavanti
śabd'ādayaḥ pa�ca sukhāya bhoktuḥ .. 74
ya eśhu mūḍhā viśhayeśhu baddhā
rāgor upāśena sudurdamena
āyānti niryānty adha ūrdhvam uccaiḥ
śabdādibhiḥ pa�cabhir eva pa�ca
pa�catvam āpuḥ svaguṇena baddhāḥ
kuraṅgamātaṅgapataṅgamīna
bhriṅgā naraḥ pa�cabhir a�citaḥ kim. 76
dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
āpātavairāgyavato mumukśhūn
bhavābdhi pāraṁ pratiyātum udyatān
āśāgraho majjayatentarāle
nigrihya kaṇṭhe vinivartya vegāt. 79
viśhayākhyagraho yena suvirakty asinā hataḥ
sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
viśhamaviśhayamārgair gacchatonacchabuddheḥ
pratipadam abhiyāto mrityur apy eśha viddhi
hitasujanagurūktyā gacchataḥ svasya yuktyā
prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
mokśhasya kāṁkśhā yadi vai tavāsti
tyajātidūrād viśhayān viśhaṁ yathā
pīyūśhavat tośhadayākśhamārjava
praśāntidāntīr bhaja nityam ādarāt. 82
anukśhaṇaṁ yatparihritya krityaṁ
anādyavidyākritabandhamokśhaṇam
dehaḥ parārthoyam amuśhya pośhaṇe
yaḥ sajjate sa svam anena hanti. 83
śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
moha eva mahāmrityur mumukśhor vapurādiśhu
moho vinirjito yena sa muktipadam arhati. 85
mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
pa�cīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
bāhyendriyaiḥ sthūlapadārthasevāṁ
srakcandanastryādivicitrarūpām
karoti jīvaḥ svayam etad ātmanā
tasmāt praśastir vapuśhosya jāgare. 89
sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
sthūlasya sambhavajarāmaraṇāni dharmāḥ
sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
varṇāśramādiniyamā bahudhāmayāḥ syuḥ
pūjāvamānabahumānamukhā viśeśhāḥ. 91
buddhīndriyāṇi śravaṇaṁ tvagakśhi
ghrāṇaṁ ca jihvā viśhayāvabodhanāt
vākpāṇipādā gudam apy upasthaḥ
karmendriyāṇi pravaṇena karmasu. 92
nigadyatentaḥkaraṇaṁ manodhīḥ
ahaṁkritiś cittam iti svavrittibhiḥ
manas tu saṁkalpavikalpanādibhiḥ
buddhiḥ padārthādhyavasāyadharmataḥ. 93
atrābhimānād aham ity ahaṁkritiḥ
svārthānusandhānaguṇena cittam. 94
prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
vāgādi pa�ca śravaṇādi pa�ca
prāṇādi pa�cābhramukhāni pa�ca
buddhyādy avidyāpi ca kāmakarmaṇī
puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
liṅgaṁ tv apa�cīkritasambhavam
savāsanaṁ karmaphalānubhāvakaṁ
svājñānatonādir upādhir ātmanaḥ. 97
svapno bhavaty asya vibhaktyavasthā
svamātraśeśheṇa vibhāti yatra
svapne tu buddhiḥ svayam eva jāgrat
kālīnanānāvidhavāsanābhiḥ. 98
kartrādibhāvaṁ pratipadya rājate
yatra svayaṁ bhāti hy ayaṁ parātmā
dhīmātrakopādhir aśeśhasākśhī
na lipyate tat kritakarmaleśaiḥ
yasmād asaṅgas tata eva karmabhiḥ
na lipyate ki�cid upādhinā kritaiḥ. 99
sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
andhatvamandatvapaṭutvadharmāḥ
sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
bādhiryamūkatvamukhās tathaiva
śrotrādidharmā na tu vettur ātmanaḥ. 101
ucchvāsaniḥśvāsavijrimbhaṇakśhut
prasyandanādyutkramaṇādikāḥ kriyāḥ
prāṇādikarmāṇi vadanti tajjñāḥ
prāṇasya dharmāvaśanāpipāse. 102
antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
sattvādiguṇayogena cāvasthātrayam aśnute. 104
viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
svata eva hi sarveśhām ātmā priyatamo yataḥ
tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
yat suśhuptau nirviśhaya ātmānandonubhūyate
śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
avyaktanāmnī parameśaśaktiḥ
anādyavidyā triguṇātmikā parā
kāry numeyā sudhiyaiva māyā
yayā jagat sarvam idaṁ prasūyate. 108
san nāpy asan nāpy ubhayātmikā no
bhinnāpy abhinnāpy ubhayātmikā no
sāṅgāpy anaṅgā hy ubhayātmikā no
mahādbhutānirvacanīyarūpā. 109
śuddhādvayabrahmavibhodhanāśyā
sarpabhramo rajjuvivekato yathā
rajastamaḥsattvam iti prasiddhā
guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
vikśhepaśaktī rajasaḥ kriyātmikā
yataḥ pravrittiḥ prasritā purāṇī
rāgādayosyāḥ prabhavanti nityaṁ
duḥkhādayo ye manaso vikārāḥ. 111
kāmaḥ krodho lobhadambhādy asūyā
ahaṁkārerśhyāmatsarādyās tu ghorāḥ
dharmā ete rājasāḥ pumpravrittiḥ
yasmād eśhā tadrajo bandhahetuḥ. 112
eśhāvritir nāma tamoguṇasya
śaktir mayā vastvavabhāsatenyathā
saiśhā nidānaṁ puruśhasya saṁsriteḥ
vikśhepaśakteḥ pravaṇasya hetuḥ. 113
prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
bhrāntyāropitam eva sādhu kalayaty ālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
abhāvanā vā viparītabhāvanā
asaṁbhāvanā vipratipattir asyāḥ
saṁsargayuktaṁ na vimu�cati dhruvaṁ
vikśhepaśaktiḥ kśhapayaty ajasram. 115
ajñānamālasya jaḍatvanidrā
pramādam ūḍhatvamukhās tamoguṇāḥ
etaiḥ prayukto na hi vetti kiṁcit
nidrāluvat stambhavad eva tiśhṭhati. 116
sattvaṁ viśuddhaṁ jalavat tathāpi
tābhyāṁ militvā saraṇāya kalpate
yatrātmabimbaḥ pratibimbitaḥ san
prakāśayaty arka ivākhilaṁ jaḍam. 117
miśrasya sattvasya bhavanti dharmāḥ
tvam ānitādyā niyamā yamādyāḥ
śraddhā ca bhaktiś ca mumukśhatā ca
daivī ca sampattir asannivrittiḥ. 118
viśuddhasattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ
triptiḥ praharśhaḥ paramātmaniśhṭhā
yayā sadānandarasaṁ samricchati. 119
avyaktam etat triguṇair niruktaṁ
tatkāraṇaṁ nāma śarīram ātmanaḥ
suśhuptir etasya vibhaktyavasthā
pralīnasarvendriyabuddhivrittiḥ. 120
sarvaprakārapramitipraśāntiḥ
bījātmanāvasthitir eva buddheḥ
suśhuptir etasya kila pratītiḥ
kiṁcin na vedmī ti jagatprasiddheḥ. 121
dehendriyaprāṇamanohamādayaḥ
sarve vikārā viśhayāḥ sukhādayaḥ
vyomādibhūtāny akhilaṁ na viśvaṁ
avyaktaparyantam idaṁ hy anātmā. 122
māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
avasthātrayasākśhī sanpa�cakośavilakśhaṇaḥ. 125
yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti ki�cana
abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
yasya sannidhimātreṇa dehendriyamanodhiyaḥ
viśhayeśhu svakīyeśhu vartante preritā iva. 129
ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
eśhontarātmā puruśhaḥ purāṇo
nirantarākhaṇḍasukhānubhūtiḥ
sadaikarūpaḥ pratibodhamātro
yeneśhitā vāgasavaś caranti. 131
atraiva sattvātmani dhīguhāyāṁ
avyākritākāśa uśatprakāśaḥ
ākāśa uccai ravivat prakāśate
svatejasā viśvam idaṁ prakāśayan. 132
jñātā manohaṁkritivikriyāṇāṁ
dehendriyaprāṇakritakriyāṇām
ayognivat tān anuvartamāno
na ceśhṭate no vikaroti ki�cana. 133
na jāyate no mriyate na vardhate
na kśhīyate no vikaroti nityaḥ
vilīyamānepi vapuśhy amuśhmin
na līyate kumbha ivāmbaraṁ svayam. 134
prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
vilasati paramātmā jāgradādiśhvavasthā
svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
ayam aham iti sākśhād viddhi buddhiprasādāt
janimaraṇataraṁgāpārasaṁsārasindhuṁ
pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
atrānātmany aham iti matir bandha eśhosya puṁsaḥ
prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
yenaivāyaṁ vapur idam asatsatyam ity ātmabuddhyā
puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
tatonarthavrāto nipatati samādātur adhikaḥ
tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
akhaṇḍanityādvayabodhaśaktyā
sphurantam ātmānam anantavaibhavam
samāvriṇoty āvritiśaktir eśhā
tamomayī rāhur ivārkabimbam. 139
tirobhūte svātmany amalataratejovati pumān
anātmānaṁ mohād aham iti śarīraṁ kalayati
tataḥ kāmakrodhaprabhritibhir amuṁ bandhanaguṇaiḥ
paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
mahāmohagrāhagrasanagalitātmāvagamano
dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
apāre saṁsare viśhayaviśhapūre jalanidhau
nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
bhānuprabhāsaṁ janitābhrapaṅktiḥ
bhānuṁ tirodhāya vijrimbhate yathā
ātmoditāhaṁkritir ātmatattvaṁ
tathā tirodhāya vijrimbhate svayam. 142
kavalitadinanārthe durdine sāndrameghaiḥ
vyathayati himajhaṁjhāvāyur ugro yathaitān
aviratatamasātmany āvrite mūḍhabuddhiṁ
kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
agrāṇīndriyasaṁhatiś ca viśhayāḥ puśhpāṇi duḥkhaṁ phalaṁ
nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
ajñānamūloyam anātmabandho
naisargikonādir ananta īritaḥ
janmāpyayavyādhijarādiduḥkha
pravāhapātaṁ janayaty amuśhya. 146
nāstrair na śastrair anilena vahninā
chettuṁ na śakyo na ca karmakoṭibhiḥ
vivekavijñānamahāsinā vinā
dhātuḥ prasādena śitena ma�junā. 147
śrutipramāṇaikamateḥ svadharma
niśhṭhā tayaivātmaviśuddhir asya
viśuddhabuddheḥ paramātmavedanaṁ
tenaiva saṁsārasamūlanāśaḥ. 148
kośair annamayād yaiḥ pa�cabhir ātmā na saṁvrito bhāti
nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
pa�cānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
mu�jādiśhīkām iva driśyavargāt
pratya�cam ātmānam asaṅgam akriyam
vivicya tatra pravilāpya sarvaṁ
tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
dehoyam annabhavanonnamayas tu kośaḥ
cānnena jīvati vinaśyati tadvihīnaḥ
tvakcarmamāṁsarudhirāsthipurīśharāśiḥ
nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
pūrvaṁ janer adhimriter api nāyam asti
jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
naiko jaḍaś ca ghaṭavat paridriśyamānaḥ
svātmā kathaṁ bhavati bhāvavikāravettā. 155
pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
dehataddharmatatkarmatadavasthādisākśhiṇaḥ
sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
tvaṅmāṁsamedosthipurīśharāśāv
ahaṁ matiṁ mūḍhajanaḥ karoti
vilakśhaṇaṁ vetti vicāraśīlo
nijasvarūpaṁ paramārthabhūtam. 159
dehoham ity eva jaḍasya buddhiḥ
dehe ca jīve viduśhas tv ahaṁdhīḥ
vivekavijñānavato mahātmano
brahmāham ity eva matiḥ sadātmani. 160
atrātmabuddhiṁ tyaja mūḍhabuddhe
tvaṅmāṁsamedosthipurīśharāśau
sarvātmani brahmaṇi nirvikalpe
kuruśhva śāntiṁ paramāṁ bhajasva. 161
dehendriyādāv asati bhramoditāṁ
vidvān ahaṁ tāṁ na jahāti yāvat
tāvan na tasyāsti vimuktivārtāpy
astv eśha vedāntanayāntadarśī. 162
chāyāśarīre pratibimbagātre
yat svapnadehe hridi kalpitāṅge
yathātmabuddhis tava nāsti kācij
jīvaccharīre ca tathaiva māstu. 163
dehātmadhīr eva nriṇām asaddhiyāṁ
janmādiduḥkhaprabhavasya bījam
yatas tatas tvaṁ jahi tāṁ prayatnāt
tyakte tu citte na punar bhavāśā. 164
karmendriyaiḥ pa�cabhir a�citoyaṁ
prāṇo bhavet prāṇamayas tu kośaḥ.
yenātmavān annamayonupūrṇaḥ
pravartatesau sakalakriyāsu. 165
naivātmāpi prāṇamayo vāyuvikāro
gantāgantā vāyuvad antarbahireśhaḥ
yasmāt ki�cit kvāpi na vettīśhṭam aniśhṭaṁ
svaṁ vānyaṁ vā ki�cana nityaṁ paratantraḥ. 166
jñānendriyāṇi ca manaś ca manomayaḥ syāt
kośo mamāham iti vastuvikalpahetuḥ
saṁjñādibhedakalanākalito balīyāṁs
tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
pa�cendriyaiḥ pa�cabhir eva hotribhiḥ
pracīyamāno viśhayājyadhārayā
jājvalyamāno bahuvāsanendhanaiḥ
manomayāgnir dahati prapa�cam. 168
na hy asty avidyā manasotiriktā
mano hy avidyā bhavabandhahetuḥ
tasmin vinaśhṭe sakalaṁ vinaśhṭaṁ
vijrimbhitesmin sakalaṁ vijrimbhate. 169
svapnerthaśūnye srijati svaśaktyā
bhoktrādiviśvaṁ mana eva sarvam
tathaiva jāgraty api no viśeśhaḥ
tat sarvam etan manaso vijrimbhaṇam. 170
suśhuptikāle manasi pralīne
naivāsti ki�cit sakalaprasiddheḥ
ato manaḥkalpit eva puṁsaḥ
saṁsāra etasya na vastutosti. 171
vāyunānīyate medhaḥ punas tenaiva nīyate
manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
dehādisarvaviśhaye parikalpya rāgaṁ
badhnāti tena puruśhaṁ paśuvad guṇena
vairasya matra viśhavat suvidhāya paścād
tasmān manaḥ kāraṇam asya jantoḥ
bandhasya mokśhasya ca vā vidhāne
bandhasya hetur malinaṁ rajoguṇaiḥ
mokśhasya śuddhaṁ virajastamaskam. 174
vivekavairāgyaguṇātirekāc
chuddhatvam āsādya mano vimuktyai
bhavatyato buddhimato mumukśhoḥ
tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
manaḥ prasūte viśhayān aśeśhān
sthūlātmanā sūkśhmatayā ca bhoktuḥ
śarīravarṇāśramajātibhedān
guṇakriyāhetuphalāni nityam. 177
asaṁgacidrūpam amuṁ vimohya
dehendriyaprāṇaguṇair nibaddhya
ahaṁmameti bhramayaty ajasraṁ
manaḥ svakrityeśhu phalopabhuktiśhu. 178
adhyāsadośhāt puruśhasya saṁsritiḥ
adhyāsabandhas tv amunaiva kalpitaḥ
rajastamodośhavatovivekino
janmādiduḥkhasya nidānam etat. 179
ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
mokśhaikasaktyā viśhayeśhu rāgaṁ
nirmūlya saṁnyasya ca sarvakarma
sacchaddhayā yaḥ śravaṇādiniśhṭho
rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
manomayo nāpi bhavet parātmā
hy ādyantavattvāt pariṇāmibhāvāt
duḥkhātmakatvād viśhayatvahetoḥ
draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
anuvrajac citpratibimbaśaktiḥ
vijñānasaṁjñaḥ prakriter vikāraḥ
jñānakriyāvān aham ity ajasraṁ
dehendriyādiśhv abhimanyate bhriśam. 185
anādikāloyam ahaṁsvabhāvo
jīvaḥ samastavyavahāravoḍhā
karoti karmāṇy api pūrvavāsanaḥ
puṇyāny apuṇyāni ca tatphalāni. 186
bhuṅkte vicitrāsv api yoniśhu vrajan
nāyāti niryāty adha ūrdhvam eśhaḥ
asyaiva vijñānamayasya jāgrat
svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
dehādiniśhṭhāśramadharmakarma
guṇābhimānaḥ satataṁ mameti
vijñānakośoyam atiprakāśaḥ
prakriśhṭasānnidhyavaśāt parātmanaḥ
ato bhavaty eśha upādhir asya
yad ātmadhīḥ saṁsarati bhrameṇa. 188
yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
svayaṁ paricchedam upetya buddheḥ
tādātmyadośheṇa paraṁ mriśhātmanaḥ
sarvātmakaḥ sann api vīkśhate svayaṁ
svataḥ prithaktvena mrido ghaṭān iva. 190
upādhisambandhavaśāt parātmā
hy upādhidharmānanubhāti tadguṇaḥ
ayovikārānavikārivahnivat
sadaikarūpopi paraḥ svabhāvāt. 191
śiśhya uvāca
bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
tadupādher anāditvān nānāder nāśa iśhyate. 192
atosya jīvabhāvopi nityā bhavati saṁsritiḥ
na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
śrīgurur uvāca
samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
svasya draśhṭur nirguṇasyākriyasya
pratyagbodhānandarūpasya buddheḥ
bhrāntyā prāpto jīvabhāvo na satyo
mohāpāye nāsty avastusvabhāvāt. 196
yāvad bhrāntis tāvad evāsya sattā
mithyājñānoj jrimbhitasya pramādāt
rajjvāṁ sarpo bhrāntikālīna eva
anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
vinivrittir bhavet tasya samyag jñānena nānyathā
brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
tadātmānātmanoḥ samyag vivekenaiva sidhyati
tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
asannivrittau tu sadātmanā sphuṭaṁ
pratītir etasya bhavet pratīcaḥ
tato nirāsaḥ karaṇīya eva
sadātmanaḥ sādhvahamādivastunaḥ. 205
ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
ānandapratibimbacumbitatanur vrittis tamojrimbhitā
syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
puṇyasyānubhave vibhāti kritināmānandarūpaḥ svayaṁ
sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
ānandamayakośasya suśhuptau sphūrtir utkaṭā
svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
naivāyam ānandamayaḥ parātmā
sopādhikatvāt prakriter vikārāt
kāryatvahetoḥ sukritakriyāyā
vikārasaṁghātasamāhitatvāt. 209
pa�cānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
yoyam ātmā svayaṁjyotiḥ pa�cakośavilakśhaṇaḥ
avasthātrayasākśhī sannirvikāro nira�janaḥ
sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
śiśhya uvāca
mithyātvena niśhiddheśhu kośeśhv eteśhu pa�casu
sarvābhāvaṁ vinā ki�cin na paśyāmy atra he guro
vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
śrīgurur uvāca
satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
ahamādivikārās te tadabhāvoyam apy anu. 213
sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
asau svasākśhiko bhāvo yataḥ svenānubhūyate
ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
nānākāravikārabhāgina imān paśyann ahaṁdhīmukhān
nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
ghaṭodake bimbitamarkabimbam
ālokya mūḍho ravim eva manyate
tathā cidābhāsam upādhisaṁsthaṁ
bhrāntyāham ity eva jaḍobhimanyate. 218
ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
vihāya sarvaṁ vinirīkśhyaterkaḥ
taṭastha etat tritayāvabhāsakaḥ
svayaṁprakāśo viduśhā yathā tathā. 219
dehaṁ dhiyaṁ citpratibimbam evaṁ
visrijya buddhau nihitaṁ guhāyām
draśhṭāram ātmānam akhaṇḍabodhaṁ
sarvaprakāśaṁ sadasadvilakśhaṇam. 220
nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
antarbahiḥśūnyam ananyam ātmanaḥ
vijñāya samyaṅ nijarūpam etat
pumān vipāpmā virajo vimrityuḥ. 221
viśoka ānandaghano vipaścit
svayaṁ kutaścin na bibheti kaścit
nānyosti panthā bhavabandhamukteḥ
vinā svatattvāvagamaṁ mumukśhoḥ. 222
brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
na hy anyad asti ki�cit samyak paramārthatattvabodhadaśāyām. 226
yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
mritkāryabhūtopi mrido na bhinnaḥ
kumbhosti sarvatra tu mritsvarūpāt
na kumbharūpaṁ prithag asti kumbhaḥ
kuto mriśhā kalpitanāmamātraḥ. 228
kenāpi mridbhinnatayā svarūpaṁ
ghaṭasya saṁdarśayituṁ na śakyate
ato ghaṭaḥ kalpita eva mohāt
mrideva satyaṁ paramārthabhūtam. 229
sadbrahmakāryaṁ sakalaṁ sad evaṁ
tanmātram etan na tatonyad asti
astīti yo vakti na tasya moho
vinirgato nidritavat prajalpaḥ. 230
brahmaivedaṁ viśvam ity eva vāṇī
śrautī brūtetharvaniśhṭhā variśhṭhā
tasmād etad brahmamātraṁ hi viśvaṁ
nādhiśhṭhānād bhinnatāropitasya. 231
satyaṁ yadi syāj jagad etad ātmano
na tattvahānir nigamāpramāṇatā
asaty avāditvam apīśituḥ syād
naitat trayaṁ sādhu hitaṁ mahātmanām. 232
īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
yan nopalabhyate ki�cid atosatsvapnavan mriśhā. 234
ataḥ prithaṅ nāsti jagat parātmanaḥ
prithak pratītis tu mriśhā guṇādivat
āropitasyāsti kim arthavattā
dhiśhṭhānam ābhāti tathā bhrameṇa. 235
bhrāntasya yadyad bhramataḥ pratītaṁ
brāhmaiva tattad rajataṁ hi śuktiḥ
idaṁ tayā brahma sadaiva rūpyate
tv āropitaṁ brahmaṇi nāmamātram. 236
ataḥ paraṁ brahma sadadvitīyaṁ
viśuddhavijñānaghanaṁ nira�janam
prāśāntam ādyantavihīnam akriyaṁ
nirantarānandarasasvarūpam. 237
nirastamāyākritasarvabhedaṁ
nityaṁ sukhaṁ niśhkalam aprameyam
arūpam avyaktam anākhyam avyayaṁ
jyotiḥ svayaṁ ki�cid idaṁ cakāsti. 238
jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
aheyam anupādeyaṁ manovācām agocaram
aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
tattvaṁ padābhyām abhidhīyamānayoḥ
brahmātmanoḥ śodhitayor yadīttham
śrutyā tayos tattvam asīti samyag
ekatvam eva pratipādyate muhuḥ. 241
ekyaṁ tayor lakśhitayor na vācyayoḥ
nigadyatenyonyaviruddhadharmiṇoḥ
khadyotabhānvor iva rājabhrityayoḥ
kūpāmburāśyoḥ paramāṇumervoḥ. 242
tayor virodhoyam upādhikalpito
na vāstavaḥ kaścid upādhir eśhaḥ
īśasya māyā mahadādikāraṇaṁ
jīvasya kāryaṁ śriṇu pa�cakośam. 243
etāv upādhī parajīvayos tayoḥ
samyaṅnirāse na paro na jīvaḥ
rājyaṁ narendrasya bhaṭasya kheṭakḥ
tayor apohe na bhaṭo na rājā. 244
athāta ādeśa iti śrutiḥ svayaṁ
niśhedhati brahmaṇi kalpitaṁ dvayam
śrutipramāṇānugrihītabodhāt
tayor nirāsaḥ karaṇīya eva. 245
nedaṁ nedaṁ kalpitatvān na satyaṁ
rajjudriśhṭavyālavat svapnavac ca
itthaṁ driśyaṁ sādhuyuktyā vyapohya
jñeyaḥ paścād ekabhāvastayor yaḥ. 246
tatas tu tau lakśhaṇayā sulakśhyau
tayor akhaṇḍaikarasatvasiddhaye
nālaṁ jahatyā na tathājahatyā
kin tūbhayārthātmikayaiva bhāvyam. 247
sa devadattoyam itīha caikatā
viruddhadharmāṁśam apāsya kathyate
yathā tathā tattvam asītivākye
viruddhadharmān ubhayatra hitvā. 248
saṁlakśhya cinmātratayā sadātmanoḥ
akhaṇḍabhāvaḥ paricīyate budhaiḥ
evaṁ mahāvākyaśatena kathyate
brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
asthūlam ity etad asannirasya
siddhaṁ svato vyomavad apratarkyam
ato mriśhāmātram idaṁ pratītaṁ
jahīhi yat svātmatayā grihītam
brahmāham ity eva viśuddhabuddhyā
viddhi svam ātmānam akhaṇḍabodham. 250
mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
yasmān nāsti sataḥ paraṁ kim api tatsatyaṁ sa ātmā svayaṁ
tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
yasmād evam idaṁ śarīrakaraṇaprāṇāhamādy apy asat
tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
yatra bhrāntyā kalpita tad viveke
tattanmātraṁ naiva tasmād vibhinnam
svapne naśhṭaṁ svapnaviśvaṁ vicitraṁ
svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
jātinītikulagotradūragaṁ
nāmarūpaguṇadośhavarjitam
deśakālaviśhayātivarti yad
brahma tat tvam asi bhāvayātmani. 254
yatparaṁ sakalavāgagocaraṁ
gocaraṁ vimalabodhacakśhuśhaḥ
śuddhacidghanam anādi vastu yad
brahma tat tvam asi bhāvayātmani. 255
śhaḍbhir ūrmibhir ayogi yogihrid
bhāvitaṁ na karaṇair vibhāvitam
buddhyavedyamanavad yam asti yad
bhrāntikalpitajagat kalāśrayaṁ
svāśrayaṁ ca sadasadvilakśhaṇam
niśhkalaṁ nirupamānavaddhi yad
brahma tat tvam asi bhāvayātmani. 257
janmavriddhipariṇatyapakśhaya
vyādhināśanavihīnam avyayam
viśvasriśhṭyav avighātakāraṇaṁ
brahma tat tvam asi bhāvayātmani. 258
astabhedam anapāstalakśhaṇaṁ
nistaraṅgajalarāśiniścalam
nityam uktam avibhaktamūrti yad
brahma tat tvam asi bhāvayātmani. 259
ekam eva sad anekakāraṇaṁ
kāraṇāntaranirāsyakāraṇam
kāryakāraṇavilakśhaṇaṁ svayaṁ
brahma tat tvam asi bhāvayātmani. 260
nirvikalpakam analpam akśharaṁ
yat kśharākśharavilakśhaṇaṁ param
nityam avyayasukhaṁ nira�janaṁ
brahma tat tvam asi bhāvayātmani. 261
yad vibhāti sad anekadhā bhramāt
nāmarūpaguṇavikriyātmanā
hemavat svayam avikriyaṁ sadā
brahma tat tvam asi bhāvayātmani. 262
yac cakāsty anaparaṁ parātparaṁ
pratyagekarasam ātmalakśhaṇam
satyacitsukham anantam avyayaṁ
brahma tat tvam asi bhāvayātmani. 263
uktam artham imam ātmani svayaṁ
bhāvayet prathitayuktibhir dhiyā
saṁśayādirahitaṁ karāmbuvat
tena tattvanigamo bhaviśhyati. 264
sambodhamātraṁ pariśuddhatattvaṁ
vijñāya saṁghe nripavac ca sainye
tadāśrayaḥ svātmani sarvadā sthito
vilāpaya brahmaṇi viśvajātam. 265
buddhau guhāyāṁ sadasadvilakśhaṇaṁ
brahmāsti satyaṁ param advitīyam
tadātmanā yotra vased guhāyāṁ
punar na tasyāṅgaguhāpraveśaḥ. 266
jñāte vastuny api balavatī vāsanānādir eśhā
kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
pratyagdriśhṭyātmani nivasatā sāpaneyā prayatnāt
muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
ahaṁ mameti yo bhāvo dehākśhādāv anātmani
adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
lokavāsanayā jantoḥ śāstravāsanayāpi ca
dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
saṁsārakārāgrihamokśham icchoḥ
ayomayaṁ pādanibandhaśriṁkhalam
vadanti tajjñāḥ paṭu vāsanātrayaṁ
yosmād vimuktaḥ samupaiti muktim. 272
jalādisaṁsargavaśāt prabhūta
durgandhadhūtāgarudivyavāsanā
saṁgharśhaṇenaiva vibhāti samyag
vidhūyamāne sati bāhyagandhe. 273
antaḥśritānantadūrantavāsanā
dhūlīviliptā paramātmavāsanā
prajñātisaṁgharśhaṇato viśuddhā
pratīyate candanagandhavat sphuṭam. 274
anātmavāsanājālais tirobhūtātmavāsanā
nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
yathā yathā pratyag avasthitaṁ manaḥ
tathā tathā mu�cati bāhyavāsanām
niḥśeśhamokśhe sati vāsanānāṁ
ātmānubhūtiḥ pratibandhaśūnyā. 276
svātmany eva sadā sthitvā mano naśyati yoginaḥ
vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
anādānavisargābhyāmīśhan nāsti kriyā muneḥ
tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
pratītir jīvajagatoḥ svapnavad bhāti yāvatā
tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
cidātmani sadānande dehārūḍhām ahaṁdhiyam
niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
yat satyabhūtaṁ nijarūpam ādyaṁ
cidadvayānandam arūpam akriyam
tad etya mithyāvapur utsrijeta
śailūśhavad veśham upāttam ātmanaḥ. 292
sarvātmanā driśyam idaṁ mriśhaiva
naivāham arthaḥ kśhaṇikatvadarśanāt
jānāmy ahaṁ sarvam iti pratītiḥ
kutoham ādeḥ kśhaṇikasya sidhyet. 293
ahaṁpadārthas tv ahamādisākśhī
nityaṁ suśhuptāv api bhāvadarśanāt
brūte hy ajo nitya iti śrutiḥ svayaṁ
tat pratyagātmā sadasadvilakśhaṇaḥ. 294
vikāriṇāṁ sarvavikāravettā
nityāvikāro bhavituṁ samarhati
manorathasvapnasuśhuptiśhu sphuṭaṁ
punaḥ punar driśhṭam asattvam etayoḥ. 295
atobhimānaṁ tyaja māṁsapiṇḍe
piṇḍābhimāniny api buddhikalpite
kālatrayābādhyam akhaṇḍabodhaṁ
jñātvā svam ātmānam upaihi śāntim. 296
tyajābhimānaṁ kulagotranāma
rūpāśrameśhv ārdraśav āśriteśhu
liṅgasya dharmān api kartritādiṁs
tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
ahaṁkāragrahān muktaḥ svarūpam upapadyate
candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
yo vā pure soham iti pratīto
buddhyā praklriptas tamasātimūḍhayā
tasyaiva niḥśeśhatayā vināśe
brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
vijñānākhyamahāsinā śrutimatā vicchidya śīrśhatrayaṁ
nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
yāvad vā yat ki�cid viśhadośhasphūrtir asti ced dehe
katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
ahaṁkāre kartary aham iti matiṁ mu�ca sahasā
vikārātmany ātmapratiphalajuśhi svasthitimuśhi
yad adhyāsāt prāptā janimritijarāduḥkhabahulā
pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
sadaikarūpasya cidātmano vibhor
ānandamūrter anavadyakīrteḥ
naivānyathā kv āpy avikāriṇas te
vināham adhyāsam amuśhya saṁsritiḥ. 306
tasmād ahaṁkāram imaṁ svaśatruṁ
bhoktur gale kaṇṭakavat pratītam
vicchidya vijñānamahāsinā sphuṭaṁ
bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
tatohamāder vinivartya vrittiṁ
saṁtyaktarāgaḥ paramārthalābhāt
tūśhṇīṁ samāssvātmasukhānubhūtyā
pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
samūlakrittopi mahānahaṁ punar
vyullekhitaḥ syād yadi cetasā kśhaṇam
saṁjīvya vikśhepaśataṁ karoti
nabhas vatā prāvriśhi vārido yathā. 309
nigrihya śatror ahamovakāśaḥ
kvacin na deyo viśhayānucintayā
sa eva saṁjīvanahetur asya
prakśhīṇajambīrataror ivāmbu. 310
dehātmanā saṁsthita eva kāmī
vilakśhaṇaḥ kāmayitā kathaṁ syāt
atorthasandhānaparatvam eva
bhedaprasaktyā bhavabandhahetuḥ. 311
kāryapravardhanād bījapravriddhiḥ paridriśyate
kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
sadvāsanāsphūrtivijrimbhaṇe sati
hy asau vilīnāpy ahamādivāsanā
atiprakriśhṭāpy aruṇaprabhāyāṁ
vilīyate sādhu yathā tamisrā. 318
tamas tamaḥkāryam anarthajālaṁ
na driśyate saty udite dineśe
tathādvayānandarasānubhūtau
naivāsti bandho na ca duḥkhagandhaḥ. 319
driśyaṁ pratītaṁ pravilāpayan san
sanmātram ānandaghanaṁ vibhāvayan
samāhitaḥ san bahirantaraṁ vā
kālaṁ nayethāḥ sati karmabandhe. 320
pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
lakśhyacyutaṁ ced yadi cittam īśhad
bahirmukhaṁ san nipatet tatas tataḥ
pramādataḥ pracyutakelikandukaḥ
sopānapaṅktau patito yathā tathā. 325
viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
ataḥ pramādān na parosti mrityuḥ
vivekino brahmavidaḥ samādhau
samāhitaḥ siddhim upaiti samyak
samāhitātmā bhava sāvadhānaḥ. 327
tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
yat ki�cit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
yadā kadā vāpi vipaścid eśha
brahmaṇy anantepy aṇumātrabhedam
paśyaty athāmuśhya bhayaṁ tadaiva
yad vīkśhitaṁ bhinnatayā pramādāt. 330
śrutismritinyāyaśatair niśhiddhe
driśyetra yaḥ svātmamatiṁ karoti
upaiti duḥkhopari duḥkhajātaṁ
niśhiddhakartā sa malimluco yathā. 331
satyābhisaṁdhānarato vimukto
mahattvam ātmīyam upaiti nityam
mithyābhisandhānaratas tu naśyed
driśhṭaṁ tad etad yad acauracaurayoḥ. 332
yatir asadanusandhiṁ bandhahetuṁ vihāya
svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
sukhayati nanu niśhṭhā brahmaṇi svānubhūtyā
harati param avidyākāryaduḥkhaṁ pratītam. 333
bāhyānusandhiḥ parivardhayet phalaṁ
durvāsanām eva tatas tatodhikām
jñātvā vivekaiḥ parihritya bāhyaṁ
svātmānusandhiṁ vidadhīta nityam. 334
bāhye niruddhe manasaḥ prasannatā
manaḥprasāde paramātmadarśanam
tasmin sudriśhṭe bhavabandhanāśo
bahirnirodhaḥ padavī vimukteḥ. 335
kaḥ paṇḍitaḥ san sadasadvivekī
śrutipramāṇaḥ paramārthadarśī
jānan hi kuryād asatovalambaṁ
svapātahetoḥ śiśuvan mumukśhuḥ. 336
dehādisaṁsaktimato na muktiḥ
muktasya dehādyabhimaty abhāvaḥ
suptasya no jāgaraṇaṁ na jāgrataḥ
svapnas tayor bhinnaguṇāśrayatvāt. 337
antarbahiḥ svaṁ sthirajaṅgameśhu
jñātvātmanādhāratayā vilokya
tyaktākhilopādhir akhaṇḍarūpaḥ
pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
sarvātmanā bandhavimuktihetuḥ
sarvātmabhāvān na parosti kaścit
driśyāgrahe saty upapadyatesau
sarvātmabhāvosya sadātmaniśhṭhayā. 339
driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
saṁnyastākhiladharmakarmaviśhayair nityātmaniśhṭhāparaiḥ
tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
ārūḍhaśakter ahamovināśaḥ
kartun na śakya sahasāpi paṇḍitaiḥ
ye nirvikalpākhyasamādhiniścalāḥ
tān antarānantabhavā hi vāsanāḥ. 342
ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
vikśhepaśaktivijayo viśhamo vidhātuṁ
niḥśeśham āvaraṇaśaktinivrittyabhāve
drigdriśyayoḥ sphuṭapayojalavad vibhāge
naśyet tad āvaraṇam ātmani ca svabhāvāt
niḥsaṁśayena bhavati pratibandhaśūnyo
vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
samyag vivekaḥ sphuṭabodhajanyo
vibhajya drigdriśyapadārthatattvam
chinatti māyākritamohabandhaṁ
yasmād vimuktas tu punar na saṁsritiḥ. 345
parāvaraikatvavivekavahniḥ
dahaty avidyāgahanaṁ hy aśeśham
kiṁ syāt punaḥ saṁsaraṇasya bījaṁ
advaitabhāvaṁ samupeyuśhosya. 346
āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
ayogniyogād iva satsamanvayān
mātrādirūpeṇa vijrimbhate dhīḥ
tatkāryam etad dvitayaṁ yato mriśhā
driśhṭaṁ bhramasvapnamanoratheśhu. 349
tato vikārāḥ prakriter ahaṁmukhā
dehāvasānā viśhayāś ca sarve
kśhaṇenyathābhāvitayā hyamīśhām
asattvam ātmā tu kadāpi nānyathā. 350
nityādvayākhaṇḍacidekarūpo
buddhyādisākśhī sadasadvilakśhaṇaḥ
ahaṁpadapratyayalakśhitārthaḥ
pratyak sadānandaghanaḥ parātmā. 351
itthaṁ vipaścit sadasadvibhajya
niścitya tattvaṁ nijabodhadriśhṭyā
jñātvā svam ātmānam akhaṇḍabodhaṁ
tebhyo vimuktaḥ svayam eva śāmyati. 352
ajñānahridayagranther niḥśeśhavilayas tadā
samādhināvikalpena yadādvaitātmadarśanam. 353
tvamahamidam itīyaṁ kalpanā buddhidośhāt
prabhavati paramātmany advaye nirviśeśhe
pravilasati samādhāv asya sarvo vikalpo
vilayanam upagacched vastutattvāvadhrityā. 354
śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
tenāvidyātimirajanitān sādhu dagdhvā vikalpān
brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
samāhitā ye pravilāpya bāhyaṁ
śrotrādi cetaḥ svam ahaṁ cidātmani
ta eva muktā bhavapāśabandhaiḥ
nānye tu pārokśhyakathābhidhāyinaḥ. 356
upādhibhedāt svayam eva bhidyate
copādhyapohe svayam eva kevalaḥ
tasmād upādher vilayāya vidvān
vaset sadākalpasamādhiniśhṭhayā. 357
sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
kriyāntarāsaktim apāsya kīṭako
dhyāyann alitvaṁ hy alibhāvam ricchati
tathaiva yogī paramātmatattvaṁ
dhyātvā samāyāti tadekaniśhṭhayā. 359
atīva sūkśhmaṁ paramātmatattvaṁ
na sthūladriśhṭyā pratipattum arhati
samādhinātyantasusūkśhmavrityā
jñātavyam āryair atiśuddhabuddhibhiḥ. 360
yathā suvarṇaṁ puṭapākaśodhitaṁ
tyaktvā malaṁ svātmaguṇaṁ samricchati
tathā manaḥ sattvarajastamomalaṁ
dhyānena santyajya sameti tattvam. 361
nirantarābhyāsavaśāt taditthaṁ
pakvaṁ mano brahmaṇi līyate yadā
tadā samādhiḥ savikalpavarjitaḥ
svatodvayānandarasānubhāvakaḥ. 362
samādhinānena samastavāsanā
granther vināśokhilakarmanāśaḥ
antarbahiḥ sarvata eva sarvadā
svarūpavisphūrtir ayatnataḥ syāt. 363
śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
nirvikalpakasamādhinā sphuṭaṁ
brahmatattvam avagamyate dhruvam
nānyathā calatayā manogateḥ
pratyayāntaravimiśritaṁ bhavet. 365
ataḥ samādhatsva yatendriyaḥ san
nirantaraṁ śāntamanāḥ pratīci
vidhvaṁsaya dhvāntam anādyavidyayā
kritaṁ sadekatvavilokanena. 366
yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
tenānandarasānubhūtir acalā brāhmī sadā yoginaḥ
tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
vācaṁ niyacchātmani taṁ niyaccha
buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
taṁ cāpi pūrṇātmani nirvikalpe
vilāpya śāntiṁ paramāṁ bhajasva. 369
dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
antastyāgo bahistyāgo viraktasyaiva yujyate
tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
vairāgyabodhau puruśhasya pakśhivat
pakśhau vijānīhi vicakśhaṇa tvam
vimuktisaudhāgralatādhirohaṇaṁ
tābhyāṁ vinā nānyatareṇa sidhyati. 374
atyantavairāgyavataḥ samādhiḥ
samāhitasyaiva driḍhaprabodhaḥ
prabuddhatattvasya hi bandhamuktiḥ
muktātmano nityasukhānubhūtiḥ. 375
vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
etad dvāram ajasramuktiyuvater yasmāt tvam asmāt paraṁ
sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
tyaktvā jātikulāśrameśhv abhimatiṁ mu�cātidūrāt kriyāḥ
dehādāv asati tyajātmadhiśhaṇāṁ prajñāṁ kuruśhvātmani
tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
svasthāne viniveśya niścalatanuś copekśhya dehasthitim
brahmātmaikyam upetya tanmayatayā cākhaṇḍavrittyāniśaṁ
brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
eśha svayaṁjyotir aśeśhasākśhī
vijñānakośo vilasaty ajasram
lakśhyaṁ vidhāyainam asadvilakśhaṇam
akhaṇḍavrittyātmatayānubhāvaya. 380
etam acchīnnayā vrittyā pratyayāntaraśūnyayā
ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
viśuddham antaḥkaraṇaṁ svarūpe
niveśya sākśhiṇ yavabodhamātre
śanaiḥ śanair niścalatām upānayan
pūrṇaṁ svam evānuvilokayet tataḥ. 383
dehendriyaprāṇamanohamādibhiḥ
svājñānaklriptair akhilair upādhibhiḥ
vimuktam ātmānam akhaṇḍarūpaṁ
pūrṇaṁ mahākāśam ivāvalokayet. 384
ghaṭakalaśakusūlasūcimukhyaiḥ
gaganamupādhiśatair vimuktam ekam
bhavati na vividhaṁ tathaiva śuddhaṁ
param ahamādivimuktam ekam eva. 385
brahmādistambaparyantā mriśhāmātrā upādhayaḥ
tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
yatra bhrāntyā kalpitaṁ tad viveke
tattanmātraṁ naiva tasmād vibhinnam
bhrānter nāśe bhāti driśhṭāhi tattvaṁ
rajjus tadvad viśvam ātmasvarūpam. 387
svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na ki�cana. 388
antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
svayaṁ purastāt svayam eva paścāt
svayaṁ hy āvācyāṁ svayam apy udīcyāṁ
tathopariśhṭāt svayam apy adhastāt. 389
taraṅgaphenabhramabudbudādi
sarvaṁ svarūpeṇa jalaṁ yathā tathā
cid eva dehādyahamantam etat
sarvaṁ cid evaikarasaṁ viśuddham. 390
sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
satonyan nāsty eva prakritiparasīmni sthitavataḥ
prithak kiṁ mritsnāyāḥ kalaśaghaṭakumbhādyavagataṁ
vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
ākāśavan nirmalanirvikalpaṁ
niḥsīmaniḥspandananirvikāram
antarbahiḥśūnyam ananyam advayaṁ
svayaṁ paraṁ brahma kim asti bodhyam. 393
vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
brahmaivāham iti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ
brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
jahi malamayakośehaṁdhiyotthāpitāśāṁ
prasabham anilakalpe liṅgadehepi paścāt
nigamagaditakīrtiṁ nityam ānandamūrtiṁ
svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
yad ātmānaṁ śuddhaṁ kalayati śivākāram acalam
tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
svātmany āropitāśeśhābhāsavastu nirāsataḥ
svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
samāhitāyāṁ sati cittavrittau
parātmani brahmaṇi nirvikalpe
na driśyate kaścid ayaṁ vikalpaḥ
prajalpamātraḥ pariśiśhyate yataḥ. 398
asatkalpo vikalpoyaṁ viśvam ity ekavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
kalpārṇava ivātyantaparipūrṇaikavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
ekātmake pare tattve bhedavārtā kathaṁ vaset
suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
na hy asti viśvaṁ paratattvabodhāt
sadātmani brahmaṇi nirvikalpe
kālatraye nāpy ahir īkśhito guṇe
na hy ambubindur mrigatriśhṇikāyām. 404
māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
cittamūlo vikalpoyaṁ cittābhāve na kaścana
ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
kim api satatabodhaṁ kevalānandarūpaṁ
nirupamam ativelaṁ nityamuktaṁ nirīham
niravadhigaganābhaṁ niśhkalaṁ nirvikalpaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
samarasam asamānaṁ mānasambandhadūram
nigamavacanasiddhaṁ nityam asmatprasiddhaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
ajaram amaram astābhāvavastusv arūpaṁ
stimitasalilarāśiprakhyamākhyāvihīnam
śamitaguṇavikāraṁ śāśvataṁ śāntam ekaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
samāhitāntaḥkaraṇaḥ svarūpe
vilokayātmānam akhaṇḍavaibhavam
vicchinddhi bandhaṁ bhavagandhagandhitaṁ
yatnena puṁstvaṁ saphalī kuruśhva. 411
sarvopādhivinirmuktaṁ saccidānandam advayam
bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
chāyeva puṁsaḥ paridriśyamānam
ābhāsarūpeṇa phalānubhūtyā
śarīram ārāc chavavan nirastaṁ
punar na saṁdhatta idaṁ mahātmā. 413
satatavimalabodhānandarūpaṁ sametya
tyaja jaḍamalarūpopādhim etaṁ sudūre
atha punar api naiśha smaryatāṁ vāntavastu
smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
samūlam etat paridāhya vahnau
sadātmani brahmaṇi nirvikalpe
tataḥ svayaṁ nityaviśuddhabodh
ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
prārabdhasūtragrathitaṁ śarīraṁ
prayātu vā tiśhṭhatu gor iva srak
na tatpunaḥ paśyati tattvavett
ānandātmani brahmaṇi līnavrittiḥ. 416
akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
bahirantaḥ sadānandarasāsvādanam ātmani. 418
vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
paścān naro vivekena tat kathaṁ kartum arhati. 421
vidyāphalaṁ syād asato nivrittiḥ
pravrittir ajñānaphalaṁ tad īkśhitam
taj jñājñayor yan mrigatriśhṇikādau
no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
ajñānahridayagranther vināśo yady aśeśhataḥ
anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
vāsanānudayo bhogye vairāgasya tadāvadhiḥ
ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
līnavrittair anutpattir maryādoparates tu sā. 424
brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
anyāveditabhogyabhogakalano nidrāluvad bālavat
svapnālokitalokavaj jagad idaṁ paśyan kvacil labdhadhī
rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
yasya sthitā bhavet prajñā yasyānando nirantaraḥ
prapa�co vismritaprāyaḥ sa jīvanmukta iśhyate. 428
līnadhīr api jāgarti jāgraddharmavivarjitaḥ
bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
vartamānepi dehesmi� chāyāvad anuvartini
ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
atītānanusandhānaṁ bhaviśhyad avicāraṇam
audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
iśhṭāniśhṭārthasamprāptau samadarśitayātmani
ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
brahmānandarasāsvādāsaktacittatayā yateḥ
antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
yatra praviśhṭā viśhayāḥ pareritā
nadīpravāhā iva vārir āśau
linanti sanmātratayā na vikriyāṁ
utpādayanty eśha yatir vimuktaḥ. 441
vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
prācīnavāsanāvegād asau saṁsaratīti cet
na sadekatvavijñānān mandī bhavati vāsanā. 443
atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
nididhyāsanaśīlasya bāhyapratyaya īkśhyate
bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
sukhādyanubhavo yāvat tāvat prārabdham iśhyate
phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
sa�citaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
suptotthitasya kin tat syāt svargāya narakāya vā. 448
svam asaṅgam udāsīnaṁ parijñāya nabho yathā
na śliśhyati ca yak ki�cit kadācid bhāvikarmabhiḥ. 449
na nabho ghaṭayogena surāgandhena lipyate
tathātmopādhiyogena taddharmair naiva lipyate. 450
jñānodayāt purārabdhaṁ karma jñānān na naśyati
adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
brahmātmaikyam avekśhya tanmayatayā ye sarvadā saṁsthitāḥ
teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
upādhitād ātmyavihīnakevala
brahmātmanaivātmani tiśhṭhato muneḥ
prārabdhasadbhāvakathā na yuktā
svapnārthasaṁbandhakatheva jāgrataḥ. 454
na hi prabuddhaḥ pratibhāsadehe
dehopayoginy api ca prapa�ce
karoty ahan tāṁ mama tān idan tāṁ
kin tu svayaṁ tiśhṭhati jāgareṇa. 455
na tasya mithyārthasamarthan ecchā
na saṁgrahas tajjagatopi driśhṭaḥ
tatrānuvrittir yadi cen mriśhārthe
na nidrayā mukta itīśhyate dhruvam. 456
tadvat pare brahmaṇi vartamānaḥ
sadātmanā tiśhṭhati nānyad īkśhate
smritir yathā svapnavilokitārthe
tathā vidaḥ prāśanamocanādau. 457
karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
śarīrasyāpi prārabdhakalpanā bhrāntireva hi
adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
jñānenājñānakāryasya samūlasya layo yadi
tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
na tu dehādisatyatvabodhanāya vipaścitām. 463
paripūrṇam anādyantam aprameyam avikriyam
ekam evādvayaṁ brahma neha nānāsti ki�cana. 464
sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
ekam evādvayaṁ brahma neha nānāsti ki�cana. 465
pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
ekam evādvayaṁ brahma neha nānāsti ki�cana. 466
aheyam anupādeyam anādeyam anāśrayam
ekam evādvayaṁ brahma neha nānāsti ki�cana. 467
nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nira�janam
ekam evādvayaṁ brahma neha nānāsti ki�cana. 468
anirūpyasvarūpaṁ yan manovācām agocaram
ekam evādvayaṁ brahma neha nānāsti ki�cana. 469
satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
ekam evādvayaṁ brahma neha nānāsti ki�cana. 470
nirastarāgā vinirastabhogāḥ
śāntāḥ sudāntā yatayo mahāntaḥ
vijñāya tattvaṁ param etad ante
prāptāḥ parāṁ nirvritim ātmayogāt. 471
bhavān apīdaṁ paratattvam ātmanaḥ
svarūpam ānandaghanaṁ vicārya
vidhūya mohaṁ svamanaḥprakalpitaṁ
muktaḥ kritārtho bhavatu prabuddhaḥ. 472
samādhinā sādhuviniścalātmanā
paśyātmatattvaṁ sphuṭabodhacakśhuśhā
niḥsaṁśayaṁ samyag avekśhitaś cec
chrutaḥ padārtho na punar vikalpyate. 473
svasyāvidyābandhasambandhamokśhāt
satyajñānānandarūpātmalabdhau
śāstraṁ yuktir deśikoktiḥ pramāṇaṁ
cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
taṭasthitā bodhayanti guravaḥ śrutayo yathā
prajñayaiva tared vidvān īśvarānugrihītayā. 476
svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
vedāntasiddhāntaniruktir eśhā
brahmaiva jīvaḥ sakalaṁ jagac ca
akhaṇḍarūpasthitir eva mokśho
brahmādvitīye śrutayaḥ pramāṇam. 478
iti guruvacanāc chrutipramāṇāt
param avagamya satattvam ātmayuktyā
praśamitakaraṇaḥ samāhitātmā
kvacid acalākritir ātmaniśhṭhatobhūt. 479
ki�cit kālaṁ samādhāya pare brahmaṇi mānasam
utthāya paramānandād idaṁ vacanam abravīt. 480
buddhir vinaśhṭā galitā pravrittiḥ
brahmātmanor ekatayādhigatyā
idaṁ na jānepy anidaṁ na jāne
kiṁ vā kiyad vā sukham asty apāram. 481
vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
ambhorāśiviśīrṇavārśhikaśilābhāvaṁ bhajan me mano
yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
na ki�cid atra paśyāmi na śriṇomi na vedmy aham
svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
namo namas te gurave mahātmane
vimuktasaṅgāya saduttamāya
nityādvayānandarasasvarūpiṇe
bhūmne sadāpāradayāmbudhāmne. 486
yatkaṭākśhaśaśisāndracandrikā
pātadhūtabhavatāpajaśramaḥ
prāptavān aham akhaṇḍavaibhav
ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
praśāntoham anantoham amalohaṁ cirantanaḥ. 489
akartāham abhoktāham avikāroham akriyaḥ
śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
nārāyaṇohaṁ narakāntakohaṁ
purāntakohaṁ puruśhoham īśaḥ
akhaṇḍabodhoham aśeśhasākśhī
nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
sarveśhu bhūteśhv aham eva saṁsthito
jñānātmanāntarbahirāśrayaḥ san
bhoktā ca bhogyaṁ svayam eva sarvaṁ
yadyat prithag driśhṭam idantayā purā. 495
mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
utpadyante vilīyante māyāmārutavibhramāt. 496
sthulādibhāvā mayi kalpitā bhramād
āropitānusphuraṇena lokaiḥ
kāle yathā kalpakavatsarāyaṇa
rtvādayo niśhkalanirvikalpe. 497
āropitaṁ nāśrayadūśhakaṁ bhavet
kadāpi mūḍhair atidośhadūśhitaiḥ
nārdrī karoty ūśharabhūmibhāgaṁ
marīcikāvāri mahāpravāhaḥ. 498
ākāśaval lepavidūragohaṁ
ādityavad bhāsyavilakśhaṇoham
ahāryavan nityaviniścalohaṁ
na me dehena sambandho megheneva vihāyasaḥ
ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
upādhir āyāti sa eva gacchati
sa eva karmāṇi karoti bhuṅkte
sa eva jīryan mriyate sadāhaṁ
kulādrivan niścala eva saṁsthitaḥ. 501
na me pravrittir na ca me nivrittiḥ
sadaikarūpasya niraṁśakasya
ekātmako yo niviḍo nirantaro
vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
puṇyāni pāpāni nirindriyasya
niścetaso nirvikriter nirākriteḥ
kuto mamākhaṇḍasukhānubhūteḥ
brūte hy ananvāgatam ity api śrutiḥ. 503
chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
na spriśaty eva yat ki�cit puruśhaṁ tadvilakśhaṇam. 504
na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
raver yathā karmaṇi sākśhibhāvo
vahner yathā dāhaniyām akatvam
rajjor yathāropitavastusaṅgaḥ
tathaiva kūṭasthacidātmano me. 506
kartāpi vā kārayitāpi nāhaṁ
bhoktāpi vā bhojayitāpi nāham
draśhṭāpi vā darśayitāpi nāhaṁ
sohaṁ svayaṁ jyotir anīdrigātmā. 507
calaty upādhau pratibimbalaulyam
aupādhikaṁ mūḍhadhiyo nayanti
svabimbabhūtaṁ ravivad viniśhkriyaṁ
kartāsmi bhoktāsmi hatosmi heti. 508
jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
kartritvabhoktritvakhalatvamattatā
jaḍatvabaddhatvavimuktatādayaḥ
buddher vikalpā na tu santi vastutaḥ
svasmin pare brahmaṇi kevaledvaye. 510
santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
avyaktādisthūlaparyantam etat
viśvaṁ yatrābhāsamātraṁ pratītam
vyomaprakhyaṁ sūkśhmam ādyantahīnaṁ
brahmādvaitaṁ yat tad evāham asmi. 512
sarvādhāraṁ sarvavastuprakāśaṁ
sarvākāraṁ sarvagaṁ sarvaśūnyam
nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ
brahmādvaitaṁ yat tad evāham asmi. 513
yat pratyastāśeśhamāyāviśeśhaṁ
pratyagrūpaṁ pratyayāgamyamānam
satyajñānānantam ānandarūpaṁ
brahmādvaitaṁ yat tad evāham asmi. 514
niśhkriyosmy avikārosmi
niśhkalosmi nirākritiḥ
nirvikalposmi nityosmi
nirālambosmi nirdvayaḥ. 515
sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
svārājyasāmrājyavibhūtir eśhā
bhavatkripā śrīmahimaprasādāt
prāptā mayā śrīgurave mahātmane
namo namas testu punar namostu. 517
mahāsvapne māyākritajanijarāmrityugahane
bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
ahaṁkāravyāghravyathitam imam atyantakripayā
prabodhya prasvāpāt paramavitavān mām asi guro. 518
namas tasmai sadaikasmai kasmaicin mahase namaḥ
yad etad viśvarūpeṇa rājate gururāja te. 519
iti natam avalokya śiśhyavaryaṁ
samadhigatātmasukhaṁ prabuddhatattvam
pramuditahridayaṁ sa deśikendraḥ
punar idam āha vacaḥ paraṁ mahātmā. 520
brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
rūpād anyad avekśhitaṁ kim abhitaś cakśhuśhmatāṁ driśyate
tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
kastāṁ parānandarasānubhūtim
ritsrijya śūnyeśhu rameta vidvān
candre mahāhlādini dīpyamāne
citrendum ālokayituṁ ka icchet. 522
asatpadārthānubhavena ki�cin
na hyasti triptir na ca duḥkhahāniḥ
tadadvayānandarasānubhūtyā
triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
svam eva sarvathā paśyan manyamānaḥ svam advayam
svānandam anubhu�jānaḥ kālaṁ naya mahāmate. 524
akhaṇḍabodhātmani nirvikalpe
vikalpanaṁ vyomni puraprakalpanam
tadadvayānandamayātmanā sadā
śāntiṁ parām etya bhajasva maunam. 525
tūśhṇīm avasthā paramopaśāntiḥ
buddher asatkalpavikalpahetoḥ
brahmātmano brahmavido mahātmano
yatrādvayānandasukhaṁ nirantaram. 526
nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
gacchaṁs tiśhṭhann upaviśa� chayāno vānyathāpi vā
yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
na deśakālāsanadigyamādi
lakśhyādyapekśhāpratibaddhavritteḥ
saṁsiddhatattvasya mahātmanosti
svavedane kā niyamādyavasthā. 529
ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
devadattohamo ty etad vijñānaṁ nirapekśhakam
tadvad brahmavidopy asya brahmāham iti vedanam. 532
bhānuneva jagat sarvaṁ bhāsate yasya tejasā
anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
vedaśāstrapurāṇāni bhūtāni sakalāny api
yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
eśha svayaṁ jyotir anantaśaktiḥ
ātmāprameyaḥ sakalānubhūtiḥ
yam eva vijñāya vimuktabandho
jayaty ayaṁ brahmavid uttamottamaḥ. 535
na khidyate no viśhayaiḥ pramodate
na sajjate nāpi virajyate ca
svasmin sadā krīḍati nandati svayaṁ
nirantarānandarasena triptaḥ. 536
kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
vastraṁ kśhālanaśośhaṇādir ahitaṁ digvāstu śayyā mahī
saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
vimānam ālambya śarīram etad
bhunakty aśeśhān viśhayān upasthitān
parecchayā bālavad ātmavettā
yovyaktaliṅgonanuśhaktabāhyaḥ. 539
digambaro vāpi ca sāmbaro vā
tvagambaro vāpi cidambarasthaḥ
unmattavad vāpi ca bālavad vā
piśācavad vāpi caraty avanyām. 540
kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
kvacit pātrībhūtaḥ kvacid avamataḥ kvāpy aviditaḥ
caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
nityatriptopy abhu�jānopy asamaḥ samadarśanaḥ. 543
api kurvann akurvāṇaś cābhoktā phalabhogy api
śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
sthūlādisambandhavatobhimāninaḥ
sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
vidhvastabandhasya sadātmano muneḥ
kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
tamasā grastavad bhānād agrastopi ravir janaiḥ
grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
itas tataś cālyamāno yat ki�cit prāṇavāyunā. 549
strotasā nīyate dāru yathā nimnonnatasthalam
daivena nīyate deho yathākālopabhuktiśhu. 550
prārabdhakarmaparikalpitavāsanābhiḥ
saṁsārivac carati bhuktiśhu muktadehaḥ
siddhaḥ svayaṁ vasati sākśhivad atra tūśhṇīṁ
cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
naivendriyāṇi viśhayeśhu niyuṁkta eśha
naivāpayuṁkta upadarśanalakśhaṇasthaḥ
naiva kriyāphalam apīśhad avekśhate sa
svānandasāndrarasapānasumattacittaḥ. 552
lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
sadātmani brahmaṇi tiśhṭhato muneḥ
pūrṇādvayānandamayātmanā sadā
na deśakālādyucitapratīkśhā
tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
patrasya puśhpasya phalasya nāśavad
dehendriyaprāṇadhiyāṁ vināśaḥ
naivātmanaḥ svasya sadātmakasy
ānandākriter vrikśhavad asti caiśhaḥ. 560
prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
anūdyaupādhikasyaiva kathayanti vināśanam. 561
avināśī vā areyam ātmeti śrutir ātmanaḥ
prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
dagdhā bhavanti hi mrid eva yathā tathaiva
dehendriyāsumana ādi samastadriśyaṁ
jñānāgnidagdham upayāti parātmabhāvam. 563
vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
tathaivopādhivilaye brahmaiva brahmavit svayam. 565
kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
bandha� ca mokśha� ca mriśhaiva mūḍhā
buddher guṇaṁ vastuni kalpayanti
drigāvritiṁ meghakritāṁ yathā ravau
yatodvayāsaṅgacid etad akśharam. 571
astīti pratyayo yaś ca yaś ca nāstīti vastuni
buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
atas tau māyayā klriptau bandhamokśhau na cātmani
niśhkale niśhkriye śānte niravadye nira�jane
advitīye pare tattve vyomavat kalpanā kutaḥ. 573
na nirodho na cotpattir na baddho na ca sādhakaḥ
na mumukśhur na vai mukta ity eśhā paramārthatā. 574
sakalanigamacūḍāsvāntasiddhāntarūpaṁ
param idam atiguhyaṁ darśitaṁ te mayādya
apagatakalidośhaṁ kāmanirmuktabuddhiṁ
svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
gurur eva sadānandasindhau nirmagnamānasaḥ
pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
hitam idam upadeśam ādriyantāṁ
vihitanirastasamastacittadośhāḥ
bhavasukhaviratāḥ praśāntacittāḥ
śrutirasikā yatayo mumukśhavo ye. 579
saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
atyāsannasudhām budhiṁ sukhakaraṁ brahmādvayaṁ darśayaty
eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
oṁ tatsat