Shri Chakra Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Das Shri/Sri Yantra Stotram''' oder '''Shri/Sri Chakra Stotram''' ist bekannt als  '''Sridevi Khadgamala Stotram''' und wird zum Lob der Göttin in Form von [[Tripura Sundari]] rezitiert.  Das [[Stotram]] führt einen durch jeden Teil des [[Shri Yantra]], indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:
'''Das Shri/Sri Yantra Stotram''' oder '''Shri/Sri Chakra Stotram''' ist bekannt als  '''Sridevi Khadgamala Stotram''' und wird zum Lob der Göttin in Form von [[Tripura Sundari]] rezitiert.  Das [[Stotra]]m führt einen durch jeden Teil des [[Shri Yantra]], indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:


:'''Das Gebet:'''  
:'''Das Gebet:'''  
:[[prārthanā]]
:prārthanā
:hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
:hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
:sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
:sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
Zeile 44: Zeile 44:
:om namastripurasundari,
:om namastripurasundari,


:'''nyāsāṅgadevatāḥ -6'''
:'''nyāsāṅgadevatāḥ - 6'''
:hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
:hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
:astradevi,  
:astradevi,  


:'''tithinityādevatāḥ -16'''
:'''tithinityādevatāḥ - 16'''
:kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,  
:kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,  
:vahnivāsini,mahāvajreśvari, śivadūti, tvarite,  
:vahnivāsini,mahāvajreśvari, śivadūti, tvarite,  
Zeile 54: Zeile 54:
:sarvamaṅgale, jvālāmālini, citre, mahānitye,
:sarvamaṅgale, jvālāmālini, citre, mahānitye,


:'''divyaughaguravaḥ -7'''
:'''divyaughaguravaḥ - 7'''
:parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,  
:parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,  
:caryānāthamayi, lopāmudrāmayi, agastyamayi,
:caryānāthamayi, lopāmudrāmayi, agastyamayi,


:'''siddhaughaguravaḥ -4'''
:'''siddhaughaguravaḥ - 4'''
:kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
:kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,


:'''mānavaughaguravaḥ -8'''
:'''mānavaughaguravaḥ - 8'''
:viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
:viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
:kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,
:kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,


:'''śrīcakra prathamāvaraṇadevatāḥ -32'''
:'''śrīcakra prathamāvaraṇadevatāḥ - 32'''
:aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
:aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
:īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
:īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
Zeile 75: Zeile 75:
:sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,
:sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,


:'''śrīcakra dvitīyāvaraṇadevatāḥ -18'''
:'''śrīcakra dvitīyāvaraṇadevatāḥ - 18'''
:kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
:kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
:sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
:sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
Zeile 82: Zeile 82:
:sarvāśāparipūrakacakrasvāmini, guptayogini,
:sarvāśāparipūrakacakrasvāmini, guptayogini,


:'''śrīcakra tṛtīyāvaraṇadevatāḥ -10'''
:'''śrīcakra tṛtīyāvaraṇadevatāḥ - 10'''
:anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
:anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
:anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
:anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
:sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
:sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,


:'''śrīcakra caturthāvaraṇadevatāḥ -16'''
:'''śrīcakra caturthāvaraṇadevatāḥ - 16'''
:sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,  
:sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,  
:sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,  
:sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,  
Zeile 100: Zeile 100:
:sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
:sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,


:'''śrīcakra ṣaṣṭhāvaraṇadevatāḥ -12'''
:'''śrīcakra ṣaṣṭhāvaraṇadevatāḥ - 12'''
:sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
:sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
:sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
:sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
Zeile 106: Zeile 106:
:sarvarakṣākaracakrasvāmini, nigarbhayogini,
:sarvarakṣākaracakrasvāmini, nigarbhayogini,


:'''śrīcakra saptamāvaraṇadevatāḥ -10'''
:'''śrīcakra saptamāvaraṇadevatāḥ - 10'''
:vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
:vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
:sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,
:sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,


:'''śrīcakra aṣṭamāvaraṇadevatāḥ -9'''
:'''śrīcakra aṣṭamāvaraṇadevatāḥ - 9'''
:bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
:bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
:mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,
:mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,


'''śrīcakra navamāvaraṇadevatāḥ -3'''
'''śrīcakra navamāvaraṇadevatāḥ - 3'''
:śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini,parāparātirahasyayogini,
:śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini,parāparātirahasyayogini,


:'''navacakreśvarī nāmāni -9'''
:'''navacakreśvarī nāmāni - 9'''
:tripure, tripureśi, tripurasundari, tripuravāsini,
:tripure, tripureśi, tripurasundari, tripuravāsini,
:tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba,mahātripurasundari,
:tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba,mahātripurasundari,


:'''śrīdevī viśeṣaṇāni - namaskāranavākṣarīca -9'''
:'''śrīdevī viśeṣaṇāni - namaskāranavākṣarīca - 9'''
mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte,
mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte,
mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye,
mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye,
Zeile 161: Zeile 161:
:iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |
:iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |


: Sanskrit:


:प्रार्थना
:ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
:सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
:वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
:त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥


:अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
:वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
:ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
:ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
:खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
:षडङ्गन्यासं कुर्यात् ॥


:ऽऽऽDह्यनम्:ऽऽऽ
:ध्यानम्
:तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
:अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति


:आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
:हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
:आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
:ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥


  प्रार्थना
:लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत्
ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
    सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम्
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
    त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥


अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
:लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
:गन्धं परिकल्पयामि - नमः
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
:हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
:परिकल्पयामि - नमः
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
:यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
षडङ्गन्यासं कुर्यात् ॥
:परिकल्पयामि - नमः
:रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
:परिकल्पयामि - नमः
:वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:अमृतनैवेद्यं परिकल्पयामि - नमः
:सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः


            ध्यानम्
:ऽऽऽश्रीदेवी सम्बोधनं - १ऽऽऽ
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
:ओम् ऐं ह्रीं श्रीं ऐं क्लीं सौः
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति
:ओम् नमस्त्रिपुरसुन्दरि,


आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
:ऽऽऽन्यासाङ्गदेवताः - ६ऽऽऽ
    हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
:हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
:अस्त्रदेवि,
    ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥


लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।
:ऽऽऽतिथिनित्यादेवताः - १६ऽऽऽ
:कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,
:वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,
:कुलसुन्दरि, नित्ये,नीलपताके, विजये,
:सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,


लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:ऽऽऽदिव्यौघगुरवः - ७ऽऽऽ
          गन्धं परिकल्पयामि - नमः
:परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
:चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
          परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
          परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
          परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
          अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
          ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः


श्रीदेवी सम्बोधनं -
:ऽऽऽसिद्धौघगुरवः - ४ऽऽऽ
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि,
:कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,


न्यासाङ्गदेवताः -
:ऽऽऽमानवौघगुरवः - ८ऽऽऽ
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
:विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
अस्त्रदेवि,  
:कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,


तिथिनित्यादेवताः -१६
:ऽऽऽश्रीचक्र प्रथमावरणदेवताः - ३२ऽऽऽ
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनि,
:अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये,
:ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनि, चित्रे,
:इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
महानित्ये,
:माहेश्वरि, कौमारि, वैष्णवि, वाराहि,  
:माहेन्द्रि, चामुण्डे,महालक्ष्मि, सर्वसङ्क्षोभिणि,  
:सर्वविद्राविणि, सर्वाकर्षिणि,सर्ववशङ्करि, सर्वोन्मादिनि,  
:सर्वमहाङ्कुशे, सर्वखेचरि,सर्वबीजे, सर्वयोने,  
:सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,


दिव्यौघगुरवः -
:ऽऽऽश्रीचक्र द्वितीयावरणदेवताः - १८ऽऽऽ
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,  
:कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
:स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
:चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
:बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
:सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,


सिद्धौघगुरवः -
:ऽऽऽश्रीचक्र तृतीयावरणदेवताः - १०ऽऽऽ
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
:अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,


मानवौघगुरवः -
:ऽऽऽश्रीचक्र चतुर्थावरणदेवताः - १६ऽऽऽ
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
:सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,सर्वह्लादिनि,  
कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
:सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,सर्ववशङ्करि,
:सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,सर्वसम्पत्तिपूरिणि,
:सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
:सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,


श्रीचक्र प्रथमावरणदेवताः -३२
:ऽऽऽश्रीचक्र पञ्चमावरणदेवताः -१२ऽऽऽ
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
:सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
:सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
:सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे,
:सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि,
सर्ववशङ्करि, सर्वोन्मादिनि, सर्वमहाङ्कुशे, सर्वखेचरि,
सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन
चक्रस्वामिनि, प्रकटयोगिनि,


श्रीचक्र द्वितीयावरणदेवताः -१८
:ऽऽऽश्रीचक्र षष्ठावरणदेवताः - १२ऽऽऽ
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
:सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
:सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
:सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
:सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,


श्रीचक्र तृतीयावरणदेवताः -१०
:ऽऽऽश्रीचक्र सप्तमावरणदेवताः - १०ऽऽऽ
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,रहस्ययोगिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,


श्रीचक्र चतुर्थावरणदेवताः -१६
:ऽऽऽश्रीचक्र अष्टमावरणदेवताः - ९ऽऽऽ
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,
:बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,
:महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,
सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,


श्रीचक्र पञ्चमावरणदेवताः -१२
ऽऽऽश्रीचक्र नवमावरणदेवताः - ३ऽऽऽ
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
:श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,परापरातिरहस्ययोगिनि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि,
कुलोत्तीर्णयोगिनि,


श्रीचक्र षष्ठावरणदेवताः -१२
:ऽऽऽनवचक्रेश्वरी नामानि - ९ऽऽऽ
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
:त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
:त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,महात्रिपुरसुन्दरि,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,


श्रीचक्र सप्तमावरणदेवताः -१०
:ऽऽऽश्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९ऽऽऽ
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,
रहस्ययोगिनि,
 
श्रीचक्र अष्टमावरणदेवताः -९
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि,
अतिरहस्ययोगिनि,
 
श्रीचक्र नवमावरणदेवताः -३
श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,
परापरातिरहस्ययोगिनि,
 
नवचक्रेश्वरी नामानि -९
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,
महात्रिपुरसुन्दरि,
 
श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच -
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।


फलश्रुतिः
:ऽऽऽफलश्रुतिःऽऽऽ
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
:एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
:अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥


लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
:लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
:समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥


अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
:अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
:शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥


मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
:मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
:अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥


सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
:सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥
:आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥


एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
:एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
नवावर्णदेवीनां ललिताया महौजसः ॥
:नवावर्णदेवीनां ललिताया महौजसः ॥


एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
:एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥
:सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥


ललिताया महेशान्या माला विद्या महीयसि ।
:ललिताया महेशान्या माला विद्या महीयसि ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥
:नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥


अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
:अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥
:तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥


मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
:मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥
:शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥


तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
:तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥


इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे
:इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।
देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।

Version vom 25. Mai 2022, 10:25 Uhr

Das Shri/Sri Yantra Stotram oder Shri/Sri Chakra Stotram ist bekannt als Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von Tripura Sundari rezitiert. Das Stotram führt einen durch jeden Teil des Shri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:

Das Gebet:
prārthanā
hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
ṣaḍaṅganyāsaṃ kuryāt ||
Dhyanam:
dhyānam
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati
āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||
lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ
parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ
parikalpayāmi - namaḥ
raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ
parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
amṛtanaivedyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
tāmbūlādisarvopacārān parikalpayāmi - namaḥ
śrīdevī sambodhanaṃ - 1
om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ
om namastripurasundari,
nyāsāṅgadevatāḥ - 6
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
astradevi,
tithinityādevatāḥ - 16
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,
vahnivāsini,mahāvajreśvari, śivadūti, tvarite,
kulasundari, nitye,nīlapatāke, vijaye,
sarvamaṅgale, jvālāmālini, citre, mahānitye,
divyaughaguravaḥ - 7
parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
caryānāthamayi, lopāmudrāmayi, agastyamayi,
siddhaughaguravaḥ - 4
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
mānavaughaguravaḥ - 8
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,
śrīcakra prathamāvaraṇadevatāḥ - 32
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi,
māhendri, cāmuṇḍe,mahālakṣmi, sarvasaṅkṣobhiṇi,
sarvavidrāviṇi, sarvākarṣiṇi,sarvavaśaṅkari, sarvonmādini,
sarvamahāṅkuśe, sarvakhecari,sarvabīje, sarvayone,
sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,
śrīcakra dvitīyāvaraṇadevatāḥ - 18
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayogini,
śrīcakra tṛtīyāvaraṇadevatāḥ - 10
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
śrīcakra caturthāvaraṇadevatāḥ - 16
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,
sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,
sarvarañjani, sarvonmādini, sarvārthasādhike,sarvasampattipūriṇi,
sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,
śrīcakra pañcamāvaraṇadevatāḥ -12
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
śrīcakra ṣaṣṭhāvaraṇadevatāḥ - 12
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
śrīcakra saptamāvaraṇadevatāḥ - 10
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,
śrīcakra aṣṭamāvaraṇadevatāḥ - 9
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,

śrīcakra navamāvaraṇadevatāḥ - 3

śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini,parāparātirahasyayogini,
navacakreśvarī nāmāni - 9
tripure, tripureśi, tripurasundari, tripuravāsini,
tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba,mahātripurasundari,
śrīdevī viśeṣaṇāni - namaskāranavākṣarīca - 9

mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte, mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrājñi, namaste namaste namaste namaḥ |

phalaśrutiḥ
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākṣobhe rājārāṣṭrasya viplave ||
luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikṣobhe bhūtapretādike bhaye ||
apasmārajvaravyādhimṛtyukṣāmādije bhaye |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||
mitrabhede grahabhaye vyasaneṣvābhicārike |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||
sarvopadravanirmuktassākṣācchivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||
ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet |
navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||
ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||
lalitāyā maheśānyā mālā vidyā mahīyasi |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||
aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatāvṛndamantrakam ||
mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādṛśī ||
tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||
iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |
Sanskrit:
प्रार्थना
ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥
अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
षडङ्गन्यासं कुर्यात् ॥
ऽऽऽDह्यनम्:ऽऽऽ
ध्यानम्
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति
आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥
लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।
लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
गन्धं परिकल्पयामि - नमः
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः
ऽऽऽश्रीदेवी सम्बोधनं - १ऽऽऽ
ओम् ऐं ह्रीं श्रीं ऐं क्लीं सौः
ओम् नमस्त्रिपुरसुन्दरि,
ऽऽऽन्यासाङ्गदेवताः - ६ऽऽऽ
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
अस्त्रदेवि,
ऽऽऽतिथिनित्यादेवताः - १६ऽऽऽ
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,
वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,
कुलसुन्दरि, नित्ये,नीलपताके, विजये,
सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,
ऽऽऽदिव्यौघगुरवः - ७ऽऽऽ
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
ऽऽऽसिद्धौघगुरवः - ४ऽऽऽ
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
ऽऽऽमानवौघगुरवः - ८ऽऽऽ
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
ऽऽऽश्रीचक्र प्रथमावरणदेवताः - ३२ऽऽऽ
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
माहेश्वरि, कौमारि, वैष्णवि, वाराहि,
माहेन्द्रि, चामुण्डे,महालक्ष्मि, सर्वसङ्क्षोभिणि,
सर्वविद्राविणि, सर्वाकर्षिणि,सर्ववशङ्करि, सर्वोन्मादिनि,
सर्वमहाङ्कुशे, सर्वखेचरि,सर्वबीजे, सर्वयोने,
सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,
ऽऽऽश्रीचक्र द्वितीयावरणदेवताः - १८ऽऽऽ
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,
ऽऽऽश्रीचक्र तृतीयावरणदेवताः - १०ऽऽऽ
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,
ऽऽऽश्रीचक्र चतुर्थावरणदेवताः - १६ऽऽऽ
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,सर्वह्लादिनि,
सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,सर्ववशङ्करि,
सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,सर्वसम्पत्तिपूरिणि,
सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,
ऽऽऽश्रीचक्र पञ्चमावरणदेवताः -१२ऽऽऽ
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
ऽऽऽश्रीचक्र षष्ठावरणदेवताः - १२ऽऽऽ
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
ऽऽऽश्रीचक्र सप्तमावरणदेवताः - १०ऽऽऽ
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,रहस्ययोगिनि,
ऽऽऽश्रीचक्र अष्टमावरणदेवताः - ९ऽऽऽ
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,

ऽऽऽश्रीचक्र नवमावरणदेवताः - ३ऽऽऽ

श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,परापरातिरहस्ययोगिनि,
ऽऽऽनवचक्रेश्वरी नामानि - ९ऽऽऽ
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,महात्रिपुरसुन्दरि,
ऽऽऽश्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९ऽऽऽ

महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।

ऽऽऽफलश्रुतिःऽऽऽ
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥
एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
नवावर्णदेवीनां ललिताया महौजसः ॥
एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥
ललिताया महेशान्या माला विद्या महीयसि ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥
अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥
मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥
तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।