Dhanvantari Mantras: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 12: Zeile 12:




2) Dhanvantari [[Stotra]] (Absatz 2 ist betrachtet als Mantra)
2) Dhanvantari [[Stotra]]m (Absatz 2 ist betrachtet als Mantra)
:धन्वन्तरिस्तोत्रम्
:धन्वन्तरिस्तोत्रम्


Zeile 23: Zeile 23:
:amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
:amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
:trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa
:trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa
śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||
:śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||




3)
3)

Version vom 12. Dezember 2021, 14:27 Uhr

Dhanvantari gilt als Gott der ayurvedischen Medizin und als ein Avatar von Vishnu. Das regelmäßige Singen aller oder eines der Dhanvantari Mantras kann einem helfen, seine Beschwerden und Krankheiten aller Art loszuwerden. Einige Dhanvantari Mantras werden hier vorgestellt:

1) Dhanvantari Gayatri Mantra

oṃ vāsudevāya vidmahe
vaidhyarājāya dhīmahi
tanno dhanvantari pracodayāt
ॐ वासुदेवाय विद्महे
वैध्यराजाय धीमहि
तन्नो धन्वन्तरि प्रचोदयात्


2) Dhanvantari Stotram (Absatz 2 ist betrachtet als Mantra)

धन्वन्तरिस्तोत्रम्
oṃ śaṅkhaṃ cakraṃ jalaukāṃ dadhadamṛtaghaṭaṃ cārudorbhiścaturmiḥ
sūkṣmasvacchātihṛdyāṃśuka parivilasanmaulimambhojanetrama |
kālāmbhodojjvalāṅgaṃ kaṭitaṭavilasaccārūpītāmbarāḍhyama
vande dhanvantariṃ taṃ nikhilagadavanaprauḍhadāvāgnilīlama || 1||
oṃ namo bhagavate mahāsudarśanāya vāsudevāya dhanvantarāyeḥ
amṛtakalaśa hastāya sarva bhayavināśāya sarva roganivāraṇāy
trilokapathāya trilokanāthāya śrī mahāviṣṇusvarūpa
śrīdhanavantarī svarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya namaḥ || 2||


3)