Mahaganapati Bija Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 8: Zeile 8:


:śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
:śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
:tārāgho manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
:tārādhyo manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
:oṃ hrīṃ gaṃ hrīṃ vaśamānaya svāhā  || 2 ||
:oṃ hrīṃ gaṃ hrīṃ vaśamānaya svāhā  || 2 ||


Zeile 21: Zeile 21:


:शक्तिरुध्दे निजं बीजं वशमानय ठद्व्यम् ।
:शक्तिरुध्दे निजं बीजं वशमानय ठद्व्यम् ।
:ताराघो मनुरख्‍यातो रुद्रसंख्‍याक्षरान्वित्: ।
:ताराध्यो मनुरख्‍यातो रुद्रसंख्‍याक्षरान्वित्: ।
:ॐ ह्रीं गं ह्रीं वशमानय स्वाहा  ॥ २ ॥
:ॐ ह्रीं गं ह्रीं वशमानय स्वाहा  ॥ २ ॥



Version vom 1. Dezember 2021, 16:17 Uhr

Mahaganapati Bija Mantra


śaktirudhdaṃ nijaṃ bījaṃ mahāgaṇatiṃ vadeta |
ṅehantamagrivadhū: protko mantrohaṃ dvādaśākṣara​: |
hrīṃ ge hrīṃ mahāgaṇapataye svāhā || 1 ||​
śaktirudhde nijaṃ bījaṃ vaśamānaya ṭhadvyam |
tārādhyo manurakh‍yāto rudrasaṃkh‍yākṣarānvit: |
oṃ hrīṃ gaṃ hrīṃ vaśamānaya svāhā || 2 ||



Sanskrit:

शक्तिरुध्दं निजं बीजं महागणतिं वदेत ।
ङेहन्तमग्रिवधू: प्रोत्को मन्त्रोहं द्वादशाक्षर​: ।
ह्रीं गे ह्रीं महागणपतये स्वाहा ॥ १ ॥​
शक्तिरुध्दे निजं बीजं वशमानय ठद्व्यम् ।
ताराध्यो मनुरख्‍यातो रुद्रसंख्‍याक्षरान्वित्: ।
ॐ ह्रीं गं ह्रीं वशमानय स्वाहा ॥ २ ॥


Quelle

Das Buch Mantrakosh auf Sanskrit von Dr Rajanatha Tripathi

Siehe auch