Shiva Mahimna Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 214: Zeile 214:
: kaṇṭhasthitēna paṭhitēna samāhitēna
: kaṇṭhasthitēna paṭhitēna samāhitēna
: suprīṇitō bhavati bhūtapatirmahēśaḥ||43||
: suprīṇitō bhavati bhūtapatirmahēśaḥ||43||
||iti śrīpuṣpadantaviracitaṃ śivamahimnaḥ stōtraṃ sampūrṇam||


===Shiva Mahimna Stotram auf Devanagari===
===Shiva Mahimna Stotram auf Devanagari===

Version vom 18. Februar 2015, 10:48 Uhr

Shiva Mahimna Stotram (Sanskrit: शिव महिम्न: स्तोत्रम् Śiva Mahimnah Stōtram) ist eine Hymne (Stotra) zur Verehrung von Shiva. Der Legende nach wurde Shiva Mahimna Stotram komponiert von einem Gandharva namens Pushpadanta. Shiva Mahimna Stotra zählt zusammen mit Shiva Tandava Stotram und Ardhanishvara Ashtakam zu den wichtigsten Hymnen zur Verehrung von Shiva. Gerade an https://www.yoga-vidya.de/yoga-buch/sivananda/feste-und-fasten/25-shivaratri/ Shivaratri wird Shiva Mahimna Stotram gerne rezitiert.

Text Shiva Mahimna Stotram

Hier findest du den Text der Shiva Mahimna Stotram in verschiedenen Schriften:

Shiva Mahimna Stotram in römischer Schrift

Hier der Text der Shiva Mahimna Stotram in römischer Schrift, in der IAST Transkription, also wissenschaftliche Transkription mit diakritischen Zeichen:

śivamahimnaḥ stōtram


mahimnaḥ pāraṃ tē paramaviduṣō yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
athā'vācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ||1||
atītaḥ panthānaṃ tava ca mahimā vāṅmanasayōḥ
atad-vyāvṛttyā yaṃ cakitamabhidhattē śrutirapi|
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ||2||
madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ
tava brahman kiṃ vāgapi suragurōrvismayapadam|
mama tvētāṃ vāṇīṃ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē'smin puramathana buddhirvyavasitā||3||
tavaiśvaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisruṣu guṇabhinnāsu tanuṣu|
abhavyānāmasmin varada ramaṇīyāmaramaṇīm
vihantuṃ vyākrōśīṃ vidadhata ihaikē jaḍadhiyaḥ||4||
kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanam
kimādhārō dhātā sṛjati kimupādāna iti ca|
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō'yaṃ kāṃścit mukharayati mōhāya jagataḥ||5||
ajanmānō lōkāḥ kimavayavavantō'pi jagatām
adhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati|
anīśō vā kuryādbhuvanajananē kaḥ parikarō
yatō mandāstvāṃ pratyamaravara saṃśērata imē||6||
trayī sāṅkhyaṃ yōgaḥ paśupatimataṃ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca|
rucīnāṃ vaicitryādṛjukuṭila nānāpathajuṣāṃ
nṛṇāmēkō gamyastvamasi payasāmarṇava iva||7||
mahōkṣaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasmaphaṇinaḥ
kapālaṃ cētīyattava varada tantrōpakaraṇam|
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati||8||
dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
parō dhrauvyā'dhrauvyē jagati gadati vyastaviṣayē|
samastē'pyētasmin puramathana tairvismita iva
stuvan jihrēmi tvāṃ na khalu nanu dhṛṣṭā mukharatā||9||
tavaiśvaryaṃ yatnād-yadupari viriñcirhariradhaḥ
paricchētuṃ yātāvanilamanalaskandhavapuṣaḥ|
tatō bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
svayaṃ tasthē tābhyāṃ tava kimanuvṛttirna phalati||10||
ayatnādāsādya tribhuvanamavairavyatikaraṃ
daśāsyō yadbāhūnabhṛta-raṇakaṇḍū-paravaśān|
śiraḥpadmaśrēṇī-racitacaraṇāmbhōruhabalēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam||11||
amuṣya tvatsēvā-samadhigatasāraṃ bhujavanam
balāt kailāsē'pi tvadadhivasatau vikramayataḥ|
alabhyāpātālē'pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd-dhruvamupacitō muhyati khalaḥ||12||
yadṛddhiṃ sutrāmṇō varada paramōccairapi satīṃ
adhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ|
na taccitraṃ tasmin varivasitari tvaccaraṇayōḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ||13||
akāṇḍa-brahmāṇḍa-kṣayacakita-dēvāsurakṛpā
vidhēyasyāsīd-yastrinayana viṣaṃ saṃhṛtavataḥ|
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō'pi ślāghyō bhuvana-bhayabhaṅga-vyasaninaḥ||14||
asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṃ jagati jayinō yasya viśikhāḥ|
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||
mahī pādāghātād-vrajati sahasā saṃśayapadam
padaṃ viṣṇōrbhrāmyadbhuja-parigha-rugṇa-grahagaṇam|
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā||16||
viyadvyāpī tārāgaṇa-guṇita-phēnōdgama-ruciḥ
pravāhō vārāṃ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi tē|
jagaddvīpākāraṃ jaladhivalayaṃ tēna kṛtamiti
anēnaivōnnēyaṃ dhṛtamahima divyaṃ tava vapuḥ||17||
rathaḥ kṣōṇī yantā śatadhṛtiragēndrō dhanurathō
rathāṅgē candrārkau ratha-caraṇa-pāṇiḥ śara iti|
didhakṣōstē kō'yaṃ tripuratṛṇamāḍambara-vidhiḥ
vidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ||18||
haristē sāhasraṃ kamala-balimādhāya padayōḥ
yadēkōnē tasmin nijamudaharannētrakamalam|
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām||19||
kratau suptē jāgrat tvamasi phalayōgē kratumatām
kva karma pradhvastaṃ phalati puruṣārādhanamṛtē|
atastvāṃ samprēkṣya kratuṣu phaladāna-pratibhuvam
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ||20||
kriyādakṣō dakṣaḥ kratupatiradhīśastanubhṛtām
ṛṣīṇāmārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ|
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṃ kartuṃ śraddhā vidhuramabhicārāya hi makhāḥ||21||
prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaram
gataṃ rōhidbhūtāṃ riramayiṣumṛṣyasya vapuṣā|
dhanuṣpāṇēryātaṃ divamapi sapatrākṛtamamum
trasantaṃ tē'dyāpi tyajati na mṛgavyādharabhasaḥ||22||
svalāvaṇyāśaṃsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi|
yadi straiṇaṃ dēvī yamanirata-dēhārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||
śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālēpaḥ sragapi nṛkarōṭī-parikaraḥ|
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathā'pi smartṝṇāṃ varada paramaṃ maṅgalamasi||24||
manaḥ pratyak cittē savidhamavidhāyātta-marutaḥ
prahṛṣyadrōmāṇaḥ pramada-salilōtsaṅgati-dṛśaḥ|
yadālōkyāhlādaṃ hrada iva nimajyāmṛtamayē
dadhatyantastattvaṃ kimapi yaminastat kila bhavān||25||
tvamarkastvaṃ sōmastvamasi pavanastvaṃ hutavahaḥ
tvamāpastvaṃ vyōma tvamu dharaṇirātmā tvamiti ca|
paricchinnāmēvaṃ tvayi pariṇatā bibhrati giram
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi||26||
trayīṃ tisrō vṛttistribhuvanamathō trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti|
turīyaṃ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samastavyastaṃ tvāṃ śaraṇada gṛṇātyōmiti padam||27||
bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahān
tathā bhīmēśānāviti yadabhidhānāṣṭakamidam|
amuṣmin pratyēkaṃ pravicarati dēva śrutirapi
priyāyāsmai dhāmnē praṇihita-namasyō'smi bhavatē||28||
namō nēdiṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai tē tadidamatisarvāya ca namaḥ||29||
bahularajasē viśvōtpattau bhavāya namō namaḥ
prabalatamasē tat saṃhārē harāya namō namaḥ|
janasukhakṛtē sattvōdriktau mṛḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ||30||
kṛśa-pariṇati-cētaḥ klēśavaśyaṃ kva cēdaṃ
kva ca tava guṇa-sīmōllaṅghinī śaśvadṛddhiḥ|
iti cakitamamandīkṛtya māṃ bhaktirādhād-
varada caraṇayōstē vākya-puṣpōpahāram||31||
asitagirisamaṃ syāt kajjalaṃ sindhupātrē
surataruvara-śākhā lēkhanī patramurvī|
likhati yadi gṛhītvā śāradā sarvakālaṃ
tadapi tava guṇānāmīśa pāraṃ na yāti||32||
asura-sura-munīndrairarcitasyēndumaulēḥ
grathita-guṇamahimnō nirguṇasyēśvarasya|
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvṛttaiḥ stōtramētaccakāra||33||
aharaharanavadyaṃ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
sa bhavati śivalōkē rudratulyastathā'tra
pracuratara-dhanāyuḥ putravān kīrtimāṃśca||34||
mahēśānnāparō dēvō mahimnō nāparā stutiḥ|
aghōrānnāparō mantrō nāsti tattvaṃ gurōḥ param||35||
dīkṣā dānaṃ tapastīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ|
mahimnastava pāṭhasya kalāṃ nārhanti ṣōḍaśīm||36||
kusumadaśana-nāmā sarvagandharvarājaḥ
śaśidharavara-maulērdēvadēvasya dāsaḥ|
sa khalu nijamahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīd-divya-divyaṃ mahimnaḥ||37||
suragurumabhipūjya svargamōkṣaikahētuṃ
paṭhati yadi manuṣyaḥ prāñjalirnānyacētāḥ|
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṃ puṣpadantapraṇītam||38||
āsamāptamidaṃ stōtraṃ puṇyaṃ gandharvabhāṣitam|
anaupamyaṃ manōhāri sarvamīśvaravarṇanam||39||
ityēṣā vāṅmayī pūjā śrīmacchaṅkarapādayōḥ|
arpitā tēna dēvēśaḥ prīyatāṃ mē sadāśivaḥ||40||
tava tattvaṃ na jānāmi kīdṛśō'si mahēśvara|
yādṛśō'si mahādēva tādṛśāya namō namaḥ||41||
ēkakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhēnnaraḥ|
sarvapāpavinirmuktaḥ śivalōkē mahīyatē||42||
śrī puṣpadanta-mukhapaṅkaja-nirgatēna
stōtrēṇa kilbiṣa-harēṇa harapriyēṇa|
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ||43||


||iti śrīpuṣpadantaviracitaṃ śivamahimnaḥ stōtraṃ sampūrṇam||

Shiva Mahimna Stotram auf Devanagari

Hier findest du Shiva Mahimna Stotram in der Devanagari Schrift:

शिवमहिम्नः स्तोत्रम्

महिम्नह्̣ पारम्̣ त्ē परमविदुस्̣ō यद्यसद्र्̣शी

स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरह्̣।
अथाऽवाच्यह्̣ सर्वह्̣ स्वमतिपरिन्̣आमावधि ग्र्̣न्̣अन्
ममाप्य्ēस्̣अ स्त्ōत्र्ē हर निरपवादह्̣ परिकरह्̣॥१॥
अतीतह्̣ पन्थानम्̣ तव च महिमा वान्̇मनसय्ōह्̣
अतद्व्याव्र्̣त्त्या यम्̣ चकितमभिधत्त्ē श्रुतिरपि।
स कस्य स्त्ōतव्यह्̣ कतिविधगुन्̣अह्̣ कस्य विस्̣अयह्̣
पद्ē त्वर्वाचीन्ē पतति न मनह्̣ कस्य न वचह्̣॥२॥
मधुस्फीता वाचह्̣ परममम्र्̣तम्̣ निर्मितवतह्̣
तव ब्रह्मन् किम्̣ वागपि सुरगुर्ōर्विस्मयपदम्।
मम त्व्ēताम्̣ वान्̣ईम्̣ गुन्̣अकथनपुन्̣य्ēन भवतह्̣
पुनामीत्यर्थ्ēऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥३॥
तवैश्वर्यम्̣ यत्तज्जगदुदयरक्स्̣आप्रलयक्र्̣त्
त्रयीवस्तु व्यस्तम्̣ तिस्रुस्̣उ गुन्̣अभिन्नासु तनुस्̣उ।
अभव्यानामस्मिन् वरद रमन्̣ईयामरमन्̣ईम्
विहन्तुम्̣ व्याक्र्ōशीम्̣ विदधत इहैक्ē जद्̣अधियह्̣॥४॥
किमीहह्̣ किन्̇कायह्̣ स खलु किमुपायस्त्रिभुवनम्
किमाधार्ō धाता स्र्̣जति किमुपादान इति च।
अतर्क्यैश्वर्य्ē त्वय्यनवसर दुह्̣स्थ्ō हतधियह्̣
कुतर्क्ōऽयम्̣ काम्̣श्चित् मुखरयति म्ōहाय जगतह्̣॥५॥
अजन्मान्ō ल्ōकाह्̣ किमवयववन्त्ōऽपि जगताम्
अधिस्̣त्̣हातारम्̣ किम्̣ भवविधिरनाद्र्̣त्य भवति।
अनीश्ō वा कुर्याद्भुवनजनन्ē कह्̣ परिकर्ō
यत्ō मन्दास्त्वाम्̣ प्रत्यमरवर सम्̣श्ēरत इम्ē॥६॥
त्रयी सान्̇ख्यम्̣ य्ōगह्̣ पशुपतिमतम्̣ वैस्̣न्̣अवमिति
प्रभिन्न्ē प्रस्थान्ē परमिदमदह्̣ पथ्यमिति च।
रुचीनाम्̣ वैचित्र्याद्र्̣जुकुत्̣इल नानापथजुस्̣आम्̣
न्र्̣न्̣आम्ēक्ō गम्यस्त्वमसि पयसामर्न्̣अव इव॥७॥
मह्ōक्स्̣अह्̣ खत्̣वान्̇गम्̣ परशुरजिनम्̣ भस्मफन्̣इनह्̣
कपालम्̣ च्ēतीयत्तव वरद तन्त्र्ōपकरन्̣अम्।
सुरास्ताम्̣ ताम्र्̣द्धिम्̣ दधति तु भवद्भूप्रन्̣इहिताम्̣
न हि स्वात्मारामम्̣ विस्̣अयम्र्̣गत्र्̣स्̣न्̣आ भ्रमयति॥८॥
ध्रुवम्̣ कश्चित् सर्वम्̣ सकलमपरस्त्वध्रुवमिदम्̣
पर्ō ध्रौव्याऽध्रौव्य्ē जगति गदति व्यस्तविस्̣अय्ē।
समस्त्ēऽप्य्ēतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्र्ēमि त्वाम्̣ न खलु ननु ध्र्̣स्̣त्̣आ मुखरता॥९॥
तवैश्वर्यम्̣ यत्नाद्यदुपरि विरिञ्चिर्हरिरधह्̣
परिच्छ्ēतुम्̣ यातावनिलमनलस्कन्धवपुस्̣अह्̣।
तत्ō भक्तिश्रद्धाभरगुरुग्र्̣न्̣अद्भ्याम्̣ गिरिश यत्
स्वयम्̣ तस्थ्ē ताभ्याम्̣ तव किमनुव्र्̣त्तिर्न फलति॥१०॥
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरम्̣
दशास्य्ō यद्बाहूनभ्र्̣तरन्̣अकन्̣द्̣ऊपरवशान्।
शिरह्̣पद्मश्र्ēन्̣ईरचितचरन्̣आम्भ्ōरुहबल्ēह्̣
स्थिरायास्त्वद्भक्त्ēस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥
अमुस्̣य त्वत्स्ēवासमधिगतसारम्̣ भुजवनम्
बलात् कैलास्ēऽपि त्वदधिवसतौ विक्रमयतह्̣।
अलभ्यापाताल्ēऽप्यलसचलितान्̇गुस्̣त्̣हशिरसि
प्रतिस्̣त्̣हा त्वय्यासीद्ध्रुवमुपचित्ō मुह्यति खलह्̣॥१२॥
यद्र्̣द्धिम्̣ सुत्राम्न्̣ō वरद परम्ōच्चैरपि सतीम्̣
अधश्चक्र्ē बान्̣अह्̣ परिजनविध्ēयत्रिभुवनह्̣।
न तच्चित्रम्̣ तस्मिन् वरिवसितरि त्वच्चरन्̣अय्ōह्̣
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिह्̣॥१३॥
अकान्̣द्̣अब्रह्मान्̣द्̣अक्स्̣अयचकितद्ēवासुरक्र्̣पा
विध्ēयस्याऽऽसीद्यस्त्रिनयन विस्̣अम्̣ सम्̣ह्र्̣तवतह्̣।
स कल्मास्̣अह्̣ कन्̣त्̣ह्ē तव न कुरुत्ē न श्रियमह्ō
विकार्ōऽपि श्लाघ्य्ō भुवनभयभन्̇गव्यसनिनह्̣॥१४॥
असिद्धार्था नैव क्वचिदपि सद्ēवासुरनर्ē
निवर्तन्त्ē नित्यम्̣ जगति जयिन्ō यस्य विशिखाह्̣।
स पश्यन्नीश त्वामितरसुरसाधारन्̣अमभूत्
स्मरह्̣ स्मर्तव्यात्मा न हि वशिस्̣उ पथ्यह्̣ परिभवह्̣॥१५॥
मही पादाघाताद्व्रजति सहसा सम्̣शयपदम्
पदम्̣ विस्̣न्̣ōर्भ्राम्यद्भुजपरिघरुग्न्̣अग्रहगन्̣अम्।
मुहुर्द्यौर्दौस्थ्यम्̣ यात्यनिभ्र्̣तजत्̣आताद्̣इततत्̣आ
जगद्रक्स्̣आयै त्वम्̣ नत्̣असि ननु वामैव विभुता॥१६॥
वियद्व्यापी तारागन्̣अगुन्̣इतफ्ēन्ōद्गमरुचिह्̣
प्रवाह्ō वाराम्̣ यह्̣ प्र्̣स्̣अतलघुद्र्̣स्̣त्̣अह्̣ शिरसि त्ē।
जगद्द्वीपाकारम्̣ जलधिवलयम्̣ त्ēन क्र्̣तमिति
अन्ēनैव्ōन्न्ēयम्̣ ध्र्̣तमहिम दिव्यम्̣ तव वपुह्̣॥१७॥
रथह्̣ क्स्̣ōन्̣ई यन्ता शतध्र्̣तिरग्ēन्द्र्ō धनुरथ्ō
रथान्̇ग्ē चन्द्रार्कौ रथचरन्̣अपान्̣इह्̣ शर इति।
दिधक्स्̣ōस्त्ē क्ōऽयम्̣ त्रिपुरत्र्̣न्̣अमाद्̣अम्बरविधिह्̣
विध्ēयैह्̣ क्रीद्̣अन्त्य्ō न खलु परतन्त्राह्̣ प्रभुधियह्̣॥१८॥
हरिस्त्ē साहस्रम्̣ कमलबलिमाधाय पदय्ōह्̣
यद्ēक्ōन्ē तस्मिन् निजमुदहरन्न्ēत्रकमलम्।
गत्ō भक्त्युद्र्ēकह्̣ परिन्̣अतिमसौ चक्रवपुस्̣अह्̣
त्रयान्̣आम्̣ रक्स्̣आयै त्रिपुरहर जागर्ति जगताम्॥१९॥
क्रतौ सुप्त्ē जाग्रत् त्वमसि फलय्ōग्ē क्रतुमताम्
क्व कर्म प्रध्वस्तम्̣ फलति पुरुस्̣आराधनम्र्̣त्ē।
अतस्त्वाम्̣ सम्प्र्ēक्स्̣य क्रतुस्̣उ फलदानप्रतिभुवम्
श्रुतौ श्रद्धाम्̣ बध्वा द्र्̣द्̣हपरिकरह्̣ कर्मसु जनह्̣॥२०॥
क्रियादक्स्̣ō दक्स्̣अह्̣ क्रतुपतिरधीशस्तनुभ्र्̣ताम्
र्̣स्̣ईन्̣आमार्त्विज्यम्̣ शरन्̣अद सदस्याह्̣ सुरगन्̣आह्̣।
क्रतुभ्रम्̣शस्त्वत्तह्̣ क्रतुफलविधानव्यसनिनह्̣
ध्रुवम्̣ कर्तुम्̣ श्रद्धा विधुरमभिचाराय हि मखाह्̣॥२१॥
प्रजानाथम्̣ नाथ प्रसभमभिकम्̣ स्वाम्̣ दुहितरम्
गतम्̣ र्ōहिद्भूताम्̣ रिरमयिस्̣उम्र्̣स्̣यस्य वपुस्̣आ।
धनुस्̣पान्̣ēर्यातम्̣ दिवमपि सपत्राक्र्̣तममुम्
त्रसन्तम्̣ त्ēऽद्यापि त्यजति न म्र्̣गव्याधरभसह्̣॥२२॥
स्वलावन्̣याशम्̣सा ध्र्̣तधनुस्̣अमह्नाय त्र्̣न्̣अवत्
पुरह्̣ प्लुस्̣त्̣अम्̣ द्र्̣स्̣त्̣वा पुरमथन पुस्̣पायुधमपि।
यदि स्त्रैन्̣अम्̣ द्ēवी यमनिरतद्ēहार्धघत्̣अनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयह्̣॥२३॥
श्मशान्ēस्̣वाक्रीद्̣आ स्मरहर पिशाचाह्̣ सहचराह्̣
चिताभस्माल्ēपह्̣ स्रगपि न्र्̣कर्ōत्̣ईपरिकरह्̣।
अमन्̇गल्यम्̣ शीलम्̣ तव भवतु नामैवमखिलम्̣
तथाऽपि स्मर्त्र्̣̄न्̣आम्̣ वरद परमम्̣ मन्̇गलमसि॥२४॥
मनह्̣ प्रत्यक् चित्त्ē सविधमविधायात्तमरुतह्̣
प्रह्र्̣स्̣यद्र्ōमान्̣अह्̣ प्रमदसलिल्ōत्सन्̇गतिद्र्̣शह्̣।
यदाल्ōक्याह्लादम्̣ ह्रद इव निमज्याम्र्̣तमय्ē
दधत्यन्तस्तत्त्वम्̣ किमपि यमिनस्तत् किल भवान्॥२५॥
त्वमर्कस्त्वम्̣ स्ōमस्त्वमसि पवनस्त्वम्̣ हुतवहह्̣
त्वमापस्त्वम्̣ व्य्ōम त्वमु धरन्̣इरात्मा त्वमिति च।
परिच्छिन्नाम्ēवम्̣ त्वयि परिन्̣अता बिभ्रति गिरम्
न विद्मस्तत्तत्त्वम्̣ वयमिह तु यत् त्वम्̣ न भवसि॥२६॥
त्रयीम्̣ तिस्र्ō व्र्̣त्तिस्त्रिभुवनमथ्ō त्रीनपि सुरान्
अकाराद्यैर्वर्न्̣ऐस्त्रिभिरभिदधत् तीर्न्̣अविक्र्̣ति।
तुरीयम्̣ त्ē धाम ध्वनिभिरवरुन्धानमन्̣उभिह्̣
समस्तव्यस्तम्̣ त्वाम्̣ शरन्̣अद ग्र्̣न्̣आत्य्ōमिति पदम्॥२७॥
भवह्̣ शर्व्ō रुद्रह्̣ पशुपतिरथ्ōग्रह्̣ सहमहान्
तथा भीम्ēशानाविति यदभिधानास्̣त्̣अकमिदम्।
अमुस्̣मिन् प्रत्य्ēकम्̣ प्रविचरति द्ēव श्रुतिरपि
प्रियायास्मै धाम्न्ē प्रन्̣इहितनमस्य्ōऽस्मि भवत्ē॥२८॥
नम्ō न्ēदिस्̣त्̣हाय प्रियदव दविस्̣त्̣हाय च नमह्̣
नमह्̣ क्स्̣ōदिस्̣त्̣हाय स्मरहर महिस्̣त्̣हाय च नमह्̣।
नम्ō वर्स्̣इस्̣त्̣हाय त्रिनयन यविस्̣त्̣हाय च नमह्̣
नमह्̣ सर्वस्मै त्ē तदिदमतिसर्वाय च नमह्̣॥२९॥
बहुलरजस्ē विश्व्ōत्पत्तौ भवाय नम्ō नमह्̣
प्रबलतमस्ē तत् सम्̣हार्ē हराय नम्ō नमह्̣।
जनसुखक्र्̣त्ē सत्त्व्ōद्रिक्तौ म्र्̣द्̣आय नम्ō नमह्̣
प्रमहसि पद्ē निस्त्रैगुन्̣य्ē शिवाय नम्ō नमह्̣॥३०॥
क्र्̣शपरिन्̣अतिच्ēतह्̣ क्ल्ēशवश्यम्̣ क्व च्ēदम्̣
क्व च तव गुन्̣असीम्ōल्लन्̇घिनी शश्वद्र्̣द्धिह्̣।
इति चकितममन्दीक्र्̣त्य माम्̣ भक्तिराधाद्
वरद चरन्̣अय्ōस्त्ē वाक्यपुस्̣प्ōपहारम्॥३१॥
असितगिरिसमम्̣ स्यात् कज्जलम्̣ सिन्धुपात्र्ē
सुरतरुवरशाखा ल्ēखनी पत्रमुर्वी।
लिखति यदि ग्र्̣हीत्वा शारदा सर्वकालम्̣
तदपि तव गुन्̣आनामीश पारम्̣ न याति॥३२॥
असुरसुरमुनीन्द्रैरर्चितस्य्ēन्दुमौल्ēह्̣
ग्रथितगुन्̣अमहिम्न्ō निर्गुन्̣अस्य्ēश्वरस्य।
सकलगन्̣अवरिस्̣त्̣हह्̣ पुस्̣पदन्ताभिधानह्̣
रुचिरमलघुव्र्̣त्तैह्̣ स्त्ōत्रम्ēतच्चकार॥३३॥
अहरहरनवद्यम्̣ धूर्जत्̣ēह्̣ स्त्ōत्रम्ēतत्
पत्̣हति परमभक्त्या शुद्धचित्तह्̣ पुमान् यह्̣।
स भवति शिवल्ōक्ē रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुह्̣ पुत्रवान् कीर्तिमाम्̣श्च॥३४॥
मह्ēशान्नापर्ō द्ēव्ō महिम्न्ō नापरा स्तुतिह्̣।
अघ्ōरान्नापर्ō मन्त्र्ō नास्ति तत्त्वम्̣ गुर्ōह्̣ परम्॥३५॥
दीक्स्̣आ दानम्̣ तपस्तीर्थम्̣ ज्ञानम्̣ यागादिकाह्̣ क्रियाह्̣।
महिम्नस्तव पात्̣हस्य कलाम्̣ नार्हन्ति स्̣ōद्̣अशीम्॥३६॥
कुसुमदशननामा सर्वगन्धर्वराजह्̣
शशिधरवरमौल्ēर्द्ēवद्ēवस्य दासह्̣।
स खलु निजमहिम्न्ō भ्रस्̣त्̣अ ēवास्य र्ōस्̣आत्
स्तवनमिदमकार्स्̣ईद्दिव्यदिव्यम्̣ महिम्नह्̣॥३७॥
सुरगुरुमभिपूज्य स्वर्गम्ōक्स्̣ऐकह्ēतुम्̣
पत्̣हति यदि मनुस्̣यह्̣ प्राञ्जलिर्नान्यच्ēताह्̣।
व्रजति शिवसमीपम्̣ किन्नरैह्̣ स्तूयमानह्̣
स्तवनमिदमम्ōघम्̣ पुस्̣पदन्तप्रन्̣ईतम्॥३८॥
आसमाप्तमिदम्̣ स्त्ōत्रम्̣ पुन्̣यम्̣ गन्धर्वभास्̣इतम्।
अनौपम्यम्̣ मन्ōहारि सर्वमीश्वरवर्न्̣अनम्॥३९॥
इत्य्ēस्̣आ वान्̇मयी पूजा श्रीमच्छन्̇करपादय्ōह्̣।
अर्पिता त्ēन द्ēव्ēशह्̣ प्रीयताम्̣ म्ē सदाशिवह्̣॥४०॥
तव तत्त्वम्̣ न जानामि कीद्र्̣श्ōऽसि मह्ēश्वर।
याद्र्̣श्ōऽसि महाद्ēव ताद्र्̣शाय नम्ō नमह्̣॥४१॥
ēककालम्̣ द्विकालम्̣ वा त्रिकालम्̣ यह्̣ पत्̣ह्ēन्नरह्̣।
सर्वपापविनिर्मुक्तह्̣ शिवल्ōक्ē महीयत्ē॥४२॥
श्री पुस्̣पदन्तमुखपन्̇कजनिर्गत्ēन
स्त्ōत्र्ēन्̣अ किल्बिस्̣अहर्ēन्̣अ हरप्रिय्ēन्̣अ।
कन्̣त्̣हस्थित्ēन पत्̣हित्ēन समाहित्ēन
सुप्रीन्̣इत्ō भवति भूतपतिर्मह्ēशह्̣॥४३॥


॥इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्॥

Siehe auch