Kaupina Panchakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Kaupina Panchakam:''' [[Kaupina]] Panchakam ist eine Hymne, die aus fünf Strophen besteht und [[Adi]] zugeschrieben wird. [[Shankaracharya]] zugeschrieben. Panchakam oder Panchaka (IAST: pañcaka; Devanagari: पञ्चक) bedeutet bestehend aus fünf. [[Kaupina]] ([[IAST]]: Kaupīna; [[Devanagari]]: कौपीन) bedeutet Lendenschurz.  In diesem Panchakam wird das Leben eines Asketen verherrlicht.  Ein Asket in Indien hat normalerweise keine weltlichen Besitztümer und das einzige, was er trägt, ist das [[Kaupina]].  Viele spirituelle Meister haben nur einen Lendenschurz getragen.  Ein solcher Meister war [[Ramana Maharshi]].  Im Folgenden ist das Kaupina Panchakam mit Übersetzung wiedergegeben.
'''Kaupina Panchakam:''' [[Kaupina]] Panchakam ist eine Hymne, die aus fünf Strophen besteht und [[Adi]] zugeschrieben wird. [[Shankaracharya]] zugeschrieben. Panchakam oder Panchaka (IAST: pañcaka; Devanagari: पञ्चक) bedeutet bestehend aus fünf. [[Kaupina]] ([[IAST]]: Kaupīna; [[Devanagari]]: कौपीन) bedeutet Lendenschurz.  In diesem Panchakam wird das Leben eines Asketen verherrlicht.  Ein Asket in Indien hat normalerweise keine weltlichen Besitztümer und das einzige, was er trägt, ist das [[Kaupina]].  Viele spirituelle Meister haben nur einen Lendenschurz getragen.  Ein solcher Meister war [[Ramana Maharshi]].  Im Folgenden ist das Kaupina Panchakam mit Übersetzung wiedergegeben.


 
==Kaupina Panchakam in [[IAST]] mit der Übersetzung:==
kaupīna paṃcakam
:kaupīna paṃcakam
            
            
:vedāntavākyeṣu sadā ramanto
:vedāntavākyeṣu sadā ramanto
Zeile 8: Zeile 8:
:viśokamantaḥkaraṇe carantaḥ
:viśokamantaḥkaraṇe carantaḥ
:kaupīnavantaḥ khalu bhāgyavantaḥ || 1||
:kaupīnavantaḥ khalu bhāgyavantaḥ || 1||
'''Übersetzung:'''


:mūlaṃ taroḥ kevalamāśrayantaḥ
:mūlaṃ taroḥ kevalamāśrayantaḥ
Zeile 13: Zeile 15:
:kanthāmiva śrīmapi kutsayantaḥ
:kanthāmiva śrīmapi kutsayantaḥ
:kaupīnavantaḥ khalu bhāgyavantaḥ || 2||
:kaupīnavantaḥ khalu bhāgyavantaḥ || 2||
'''Übersetzung:'''


:svānandabhāve parituṣṭimantaḥ
:svānandabhāve parituṣṭimantaḥ
Zeile 18: Zeile 22:
:aharniśaṃ brahmasukhe ramantaḥ
:aharniśaṃ brahmasukhe ramantaḥ
:kaupīnavantaḥ khalu bhāgyavantaḥ || 3||
:kaupīnavantaḥ khalu bhāgyavantaḥ || 3||
'''Übersetzung:'''


:dehādibhāvaṃ parivartayantaḥ
:dehādibhāvaṃ parivartayantaḥ
Zeile 23: Zeile 29:
:nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
:nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
:kaupīnavantaḥ khalu bhāgyavantaḥ || 4||
:kaupīnavantaḥ khalu bhāgyavantaḥ || 4||
'''Übersetzung:'''


:brahmākṣaraṃ pāvanamuccaranto
:brahmākṣaraṃ pāvanamuccaranto
Zeile 28: Zeile 36:
:bhikṣāśino dikṣu paribhramantaḥ
:bhikṣāśino dikṣu paribhramantaḥ
:kaupīnavantaḥ khalu bhāgyavantaḥ || 5||
:kaupīnavantaḥ khalu bhāgyavantaḥ || 5||
'''Übersetzung:'''




|| iti śrīmad śaṅkarācāryakṛta kaupīna  pañcakaṃ sampūrṇam ||
|| iti śrīmad śaṅkarācāryakṛta kaupīna  pañcakaṃ sampūrṇam ||


 
==Kaupina Panchakam in [[Devanagari]]-Schrift:==
          कौपीन पंचकम्
:कौपीन पंचकम्
            
            
:वेदान्तवाक्येषु सदा रमन्तो
:वेदान्तवाक्येषु सदा रमन्तो
:भिक्षान्नमात्रेण च तुष्टिमन्तः ।
:भिक्षान्नमात्रेण च तुष्टिमन्तः ।

Version vom 1. August 2023, 16:38 Uhr

Kaupina Panchakam: Kaupina Panchakam ist eine Hymne, die aus fünf Strophen besteht und Adi zugeschrieben wird. Shankaracharya zugeschrieben. Panchakam oder Panchaka (IAST: pañcaka; Devanagari: पञ्चक) bedeutet bestehend aus fünf. Kaupina (IAST: Kaupīna; Devanagari: कौपीन) bedeutet Lendenschurz. In diesem Panchakam wird das Leben eines Asketen verherrlicht. Ein Asket in Indien hat normalerweise keine weltlichen Besitztümer und das einzige, was er trägt, ist das Kaupina. Viele spirituelle Meister haben nur einen Lendenschurz getragen. Ein solcher Meister war Ramana Maharshi. Im Folgenden ist das Kaupina Panchakam mit Übersetzung wiedergegeben.

Kaupina Panchakam in IAST mit der Übersetzung:

kaupīna paṃcakam
vedāntavākyeṣu sadā ramanto
bhikṣānnamātreṇa ca tuṣṭimantaḥ |
viśokamantaḥkaraṇe carantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 1||

Übersetzung:

mūlaṃ taroḥ kevalamāśrayantaḥ
pāṇidvayaṃ bhoktumamantrayantaḥ |
kanthāmiva śrīmapi kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 2||

Übersetzung:

svānandabhāve parituṣṭimantaḥ
suśāntasarvendriyavṛttimantaḥ |
aharniśaṃ brahmasukhe ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 3||

Übersetzung:

dehādibhāvaṃ parivartayantaḥ
svātmānamātmanyavalokayantaḥ |
nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 4||

Übersetzung:

brahmākṣaraṃ pāvanamuccaranto
brahmāhamasmīti vibhāvayantaḥ |
bhikṣāśino dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 5||

Übersetzung:


|| iti śrīmad śaṅkarācāryakṛta kaupīna pañcakaṃ sampūrṇam ||

Kaupina Panchakam in Devanagari-Schrift:

:कौपीन पंचकम्
         
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २॥
स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः ।
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥
देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥
ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः ।
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५॥


॥ इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं सम्पूर्णम् ॥