Sri Ganesha Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 18: Zeile 18:
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 2||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 2||


'''Übersetzung:'''  
'''Übersetzung:''' Das gesamte Universum ist aus Lord Ganesha hervorgegangen, [[Indra]] und andere [[Deva]]s sind aus ihm hervorgegangen - wir singen sein Lob und grüßen diesen Ganesha.


:yato vahnibhānū bhavo bhūrjalaṃ ca
:yato vahnibhānū bhavo bhūrjalaṃ ca
Zeile 24: Zeile 24:
:yataḥ sthāvarā jaṅgamā vṛkṣasaṅghā-
:yataḥ sthāvarā jaṅgamā vṛkṣasaṅghā-
:ssadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 3||
:ssadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 3||
'''Übersetzung:'''


:yato dānavā kinnarā yakṣasaṅghā
:yato dānavā kinnarā yakṣasaṅghā
Zeile 29: Zeile 31:
:yataḥ pakṣikīṭā yato vīrudhaśca
:yataḥ pakṣikīṭā yato vīrudhaśca
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 4||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 4||
'''Übersetzung:'''


:yato buddhirajñānanāśo mumukṣoḥ
:yato buddhirajñānanāśo mumukṣoḥ
Zeile 34: Zeile 39:
:yato vighnanāśo yataḥ kāryasiddhiḥ
:yato vighnanāśo yataḥ kāryasiddhiḥ
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||
'''Übersetzung:'''




Zeile 45: Zeile 53:
:yato'nekadhā svargalokā hi nānā
:yato'nekadhā svargalokā hi nānā
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 7||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 7||
'''Übersetzung:'''


:yato vedavāco vikuṇṭhā manobhiḥ
:yato vedavāco vikuṇṭhā manobhiḥ
Zeile 50: Zeile 60:
:parabrahmarūpaṃ cidānandabhūtaṃ
:parabrahmarūpaṃ cidānandabhūtaṃ
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 8||
:sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 8||
'''Übersetzung:'''


:phalaśrutiḥ |
:phalaśrutiḥ |
:punarūce gaṇādhīśaḥ stotrametatpaṭhennaraḥ |
:punarūce gaṇādhīśaḥ stotrametatpaṭhennaraḥ |
:trisandhyaṃ tridinaṃ tasya sarvakāryaṃ bhaviṣyati || 9||
:trisandhyaṃ tridinaṃ tasya sarvakāryaṃ bhaviṣyati || 9||
'''Übersetzung:'''


:yo japedaṣṭadivasaṃ ślokāṣṭakamidaṃ śubham |
:yo japedaṣṭadivasaṃ ślokāṣṭakamidaṃ śubham |
:aṣṭavāraṃ caturthyāṃ tu so'ṣṭasiddhīravāpnuyāt || 10||
:aṣṭavāraṃ caturthyāṃ tu so'ṣṭasiddhīravāpnuyāt || 10||
'''Übersetzung:'''


:yaḥ paṭhenmāsamātraṃ tu daśavāraṃ dine dine |
:yaḥ paṭhenmāsamātraṃ tu daśavāraṃ dine dine |
:sa mocayedbandhagataṃ rājavadhyaṃ na saṃśayaḥ  || 11||
:sa mocayedbandhagataṃ rājavadhyaṃ na saṃśayaḥ  || 11||
'''Übersetzung:'''


:vidyākāmo labhedvidyāṃ putrārthī putramāpnuyāt |
:vidyākāmo labhedvidyāṃ putrārthī putramāpnuyāt |
:vāñchitān labhate sarvānekaviṃśativārataḥ || 12||
:vāñchitān labhate sarvānekaviṃśativārataḥ || 12||
'''Übersetzung:'''


:yo japetparayā bhaktyā gajānanapado naraḥ |
:yo japetparayā bhaktyā gajānanapado naraḥ |
:evamuktvā tato devaścāntardhānaṃ gataḥ prabhuḥ || 13||
:evamuktvā tato devaścāntardhānaṃ gataḥ prabhuḥ || 13||
'''Übersetzung:'''


:iti śrīgaṇeśapurāṇe gaṇeśāṣṭakaṃ sampūrṇam |
:iti śrīgaṇeśapurāṇe gaṇeśāṣṭakaṃ sampūrṇam |

Version vom 15. April 2023, 10:38 Uhr

Sri Ganesha Ashtakam: Eine der vielen Hymnen, die zu Ehren von Lord Ganesha gesungen werden, ist das folgende Ganesha Ashtakam aus dem Ganesha Purana. Nachstehend der Text des Ganesha Ashtakam in IAST, gefolgt von der Übersetzung und dem Text in Devanagari-Schrift.

Hinweis: Die Übersetzung wird in Kürze folgen.

Ganesha Ashtakam im IAST:

yato'nantaśakteranantāśca jīvā
yato nirguṇādaprameyā guṇāste |
yato bhāti sarvaṃ tridhā bhedabhinnaṃ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 1||

Übersetzung: Aus dessen grenzenloser Kraft zahllose Wesen hervorgingen, aus dessen Nirguna-Zustand große Gunas hervorgingen, aus dessen Kraft das Universum in drei geteilt ist - diesem Ganesha bringen wir unseren Gruß dar.

Anmerkung: In der hinduistischen Kosmologie ist die üblichste Einteilung des Universums die der drei Welten (Lokas): die Erde (Bhuloka), der Himmel (Svarga) und die Hölle (Naraka).

yataścāvirāsījjagatsarvameta-
ttathābjāsano viśvago viśvagoptā |
tathendrādayo devasaṅghā manuṣyāḥ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 2||

Übersetzung: Das gesamte Universum ist aus Lord Ganesha hervorgegangen, Indra und andere Devas sind aus ihm hervorgegangen - wir singen sein Lob und grüßen diesen Ganesha.

yato vahnibhānū bhavo bhūrjalaṃ ca
yataḥ sāgarāścandramā vyoma vāyuḥ |
yataḥ sthāvarā jaṅgamā vṛkṣasaṅghā-
ssadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 3||

Übersetzung:

yato dānavā kinnarā yakṣasaṅghā
yataścāraṇā vāraṇā śvāpadāśca |
yataḥ pakṣikīṭā yato vīrudhaśca
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 4||


Übersetzung:

yato buddhirajñānanāśo mumukṣoḥ
yataḥ sampado bhaktasantoṣikāḥ syuḥ |
yato vighnanāśo yataḥ kāryasiddhiḥ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5||


Übersetzung:


yataḥ putrasampadyato vāñchitārtho
yato'bhaktavighnāstathānekarūpāḥ |
yataḥ śokamohau yataḥ kāma eva
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 6||
yato'nantaśaktiḥ sa śeṣo babhūva
dharādhāraṇe'nekarūpe ca śaktaḥ |
yato'nekadhā svargalokā hi nānā
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 7||

Übersetzung:

yato vedavāco vikuṇṭhā manobhiḥ
sadā neti netīti yattā gṛṇanti |
parabrahmarūpaṃ cidānandabhūtaṃ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 8||

Übersetzung:

phalaśrutiḥ |
punarūce gaṇādhīśaḥ stotrametatpaṭhennaraḥ |
trisandhyaṃ tridinaṃ tasya sarvakāryaṃ bhaviṣyati || 9||

Übersetzung:

yo japedaṣṭadivasaṃ ślokāṣṭakamidaṃ śubham |
aṣṭavāraṃ caturthyāṃ tu so'ṣṭasiddhīravāpnuyāt || 10||

Übersetzung:

yaḥ paṭhenmāsamātraṃ tu daśavāraṃ dine dine |
sa mocayedbandhagataṃ rājavadhyaṃ na saṃśayaḥ || 11||

Übersetzung:

vidyākāmo labhedvidyāṃ putrārthī putramāpnuyāt |
vāñchitān labhate sarvānekaviṃśativārataḥ || 12||

Übersetzung:

yo japetparayā bhaktyā gajānanapado naraḥ |
evamuktvā tato devaścāntardhānaṃ gataḥ prabhuḥ || 13||

Übersetzung:

iti śrīgaṇeśapurāṇe gaṇeśāṣṭakaṃ sampūrṇam |

Ganesha Ashtakam in Devanagari Schrift:

यतोऽनन्तशक्तेरनन्ताश्च जीवा
यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजामः ॥ १॥
यतश्चाविरासीज्जगत्सर्वमेत-
त्तथाब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः ॥ २॥
यतो वह्निभानू भवो भूर्जलं च
यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घा-
स्सदा तं गणेशं नमामो भजामः ॥ ३॥
यतो दानवा किन्नरा यक्षसङ्घा
यतश्चारणा वारणा श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुधश्च
सदा तं गणेशं नमामो भजामः ॥ ४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः
सदा तं गणेशं नमामो भजामः ॥ ५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो
यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एव
सदा तं गणेशं नमामो भजामः ॥ ६॥
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ॥ ७॥
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ॥ ८॥
फलश्रुतिः ।
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ ९॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १०॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितान् लभते सर्वानेकविंशतिवारतः ॥ १२॥
यो जपेत्परया भक्त्या गजाननपदो नरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ १३॥
इति श्रीगणेशपुराणे गणेशाष्टकं सम्पूर्णम् ।

Hier eine Rezitation von Ganesha Ashtakam

Siehe auch