Trivikrama Ashtottara Shatanamavali: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 2: Zeile 2:
Siehe [[Vamana]] für die Geschichte von [[Mahabali]]. Im Folgenden findet man den [[Trivikrama]] [[Ashtottara Shatanamavali]] zum Lobpreis von [[Vishnu]] in diesem Avatar, der bei Verehrung und [[Pujas]] rezitiert werden kann.
Siehe [[Vamana]] für die Geschichte von [[Mahabali]]. Im Folgenden findet man den [[Trivikrama]] [[Ashtottara Shatanamavali]] zum Lobpreis von [[Vishnu]] in diesem Avatar, der bei Verehrung und [[Pujas]] rezitiert werden kann.


:śrī trivikrama-aṣṭottara śatanāmāvalī
:śrī trivikrama-aṣṭottara śatanāmāvalīin [[IAST]].


:om trivikramāya namaḥ |
:oṃ trivikramāya namaḥ |
:om trilokeśāya namaḥ |
:oṃ trilokeśāya namaḥ |
:om tridaśādhipavanditāya namaḥ |
:oṃ tridaśādhipavanditāya namaḥ |
:om trimūrtiprathamāya namaḥ |
:oṃ trimūrtiprathamāya namaḥ |
:om viṣṇave namaḥ |
:oṃ viṣṇave namaḥ |
:om tritādimunipūjitāya namaḥ |
:oṃ tritādimunipūjitāya namaḥ |
:om triguṇātītarūpāya namaḥ |
:oṃ triguṇātītarūpāya namaḥ |
:om trilocanasamarcitāya namaḥ |
:oṃ trilocanasamarcitāya namaḥ |
:om trijagannāyakāya namaḥ |
:oṃ trijagannāyakāya namaḥ |
:om śrīmate namaḥ | 10
:oṃ śrīmate namaḥ | 10
:om trilokātītavaibhavāya namaḥ |
:oṃ trilokātītavaibhavāya namaḥ |
:om daityanirjitadevārtibhañcanorjitavaibhavāya namaḥ |
:oṃ daityanirjitadevārtibhañcanorjitavaibhavāya namaḥ |
:om śrīkaśyapamano'bhīṣṭapūraṇādbhutakalpakāya namaḥ |
:oṃ śrīkaśyapamano'bhīṣṭapūraṇādbhutakalpakāya namaḥ |
:om aditipremavātsalyarasavarddhanaputrakāya namaḥ |
:oṃ aditipremavātsalyarasavarddhanaputrakāya namaḥ |
:om śravaṇadvādaśīpuṇyadināvirbhūtavigrahāya namaḥ |
:oṃ śravaṇadvādaśīpuṇyadināvirbhūtavigrahāya namaḥ |
:om caturvedaśiroratnabhūtadivyapadāmbujāya namaḥ |
:oṃ caturvedaśiroratnabhūtadivyapadāmbujāya namaḥ |
:om nigamāgamasaṃsevyasujātavaravigrahāya namaḥ |
:oṃ nigamāgamasaṃsevyasujātavaravigrahāya namaḥ |
:om karuṇāmṛtasaṃvarṣikālameghasamaprabhāya namaḥ |
:oṃ karuṇāmṛtasaṃvarṣikālameghasamaprabhāya namaḥ |
:om vidyullatāsamoddīptadivyapītāmbarāvṛtāya namaḥ |
:oṃ vidyullatāsamoddīptadivyapītāmbarāvṛtāya namaḥ |
:om rathāṅgabhāskarotphullasucāruvadanāmbujāya namaḥ | 20
:oṃ rathāṅgabhāskarotphullasucāruvadanāmbujāya namaḥ | 20
:om karapaṅkajasaṃśobhihaṃsabhūtatarottamāya namaḥ |
:oṃ karapaṅkajasaṃśobhihaṃsabhūtatarottamāya namaḥ |
:om śrīvatsalāñchitoraskāya namaḥ |
:oṃ śrīvatsalāñchitoraskāya namaḥ |
:om kaṇṭhaśobhitakaustubhāya namaḥ |
:oṃ kaṇṭhaśobhitakaustubhāya namaḥ |
:om pīnāyatabhujāya namaḥ |
:oṃ pīnāyatabhujāya namaḥ |
:om devāya namaḥ |
:oṃ devāya namaḥ |
:om vaigandhīvibhūṣitāya namaḥ |
:oṃ vaigandhīvibhūṣitāya namaḥ |
:om ākarṇasañcchannanayanasaṃvarṣitadayārasāya namaḥ |
:om ākarṇasañcchannanayanasaṃvarṣitadayārasāya namaḥ |
:om atyadbhutasvacāritraprakaṭīkṛtavaibhavāya namaḥ |
:om atyadbhutasvacāritraprakaṭīkṛtavaibhavāya namaḥ |
:om purandarānujāya namaḥ |
:oṃ purandarānujāya namaḥ |
:om śrīmate namaḥ | 30
:oṃ śrīmate namaḥ | 30
:om upendrāya namaḥ |
:om upendrāya namaḥ |
:om puruṣottamāya namaḥ |
:oṃ puruṣottamāya namaḥ |
:om śikhine namaḥ |
:oṃ śikhine namaḥ |
:om yajñopavītine namaḥ |
:oṃ yajñopavītine namaḥ |
:om brahmacāriṇe namaḥ |
:oṃ brahmacāriṇe namaḥ |
:om vāmanāya namaḥ |
:oṃ vāmanāya namaḥ |
:om kṛṣṇājinadharāya namaḥ |
:oṃ kṛṣṇājinadharāya namaḥ |
:om kṛṣṇāya namaḥ |
:oṃ kṛṣṇāya namaḥ |
:om karṇaśobhitakuṇḍalāya namaḥ |
:oṃ karṇaśobhitakuṇḍalāya namaḥ |
:om māhābalimahārājamahitaśrīpadāmbujāya namaḥ | 40  
:oṃ māhābalimahārājamahitaśrīpadāmbujāya namaḥ | 40  
:om pārameṣṭhyādivaradāya namaḥ |
:oṃ pārameṣṭhyādivaradāya namaḥ |
:om bhagavate namaḥ |
:oṃ bhagavate namaḥ |
:om bhaktavatsalāya namaḥ |
:oṃ bhaktavatsalāya namaḥ |
:om śriyaḥpataye namaḥ |
:oṃ śriyaḥpataye namaḥ |
:om yācakāya namaḥ |
:oṃ yācakāya namaḥ |
:om śaraṇāgatavatsalāya namaḥ |
:oṃ śaraṇāgatavatsalāya namaḥ |
:om satyapriyāya namaḥ |
:oṃ satyapriyāya namaḥ |
:om satyasandhāya namaḥ |
:oṃ satyasandhāya namaḥ |
:om māyāmāṇavakāya namaḥ |
:oṃ māyāmāṇavakāya namaḥ |
:om haraye namaḥ | 50
:oṃ haraye namaḥ | 50
:om śukranetraharāya namaḥ |
:oṃ śukranetraharāya namaḥ |
:om dhīrāya namaḥ |
:oṃ dhīrāya namaḥ |
:om śukrakīrtitavaibhavāya namaḥ |
:oṃ śukrakīrtitavaibhavāya namaḥ |
:om sūryacandrākṣiyugmāya namaḥ |
:oṃ sūryacandrākṣiyugmāya namaḥ |
:om digantavyāptavikramāya namaḥ |
:oṃ digantavyāptavikramāya namaḥ |
:om caraṇāmbujavinyāsapavitrīkṛtabhūtalāya namaḥ |
:oṃ caraṇāmbujavinyāsapavitrīkṛtabhūtalāya namaḥ |
:om satyalokaparinyastadvitīyacaraṇāmbujāya namaḥ |
:oṃ satyalokaparinyastadvitīyacaraṇāmbujāya namaḥ |
:om viśvarūpadharāya namaḥ |
:oṃ viśvarūpadharāya namaḥ |
:om vīrāya namaḥ |
:oṃ vīrāya namaḥ |
:om pañcāyudhadharāya namaḥ | 60
:oṃ pañcāyudhadharāya namaḥ | 60
:om mahate namaḥ |
:oṃ mahate namaḥ |
:om balibandhanalīlākṛte namaḥ |
:oṃ balibandhanalīlākṛte namaḥ |
:om balimocanatatparāya namaḥ |
:oṃ balimocanatatparāya namaḥ |
:om balivāksatyakāriṇe namaḥ |
:oṃ balivāksatyakāriṇe namaḥ |
:om balipālanadīkṣitāya namaḥ |
:oṃ balipālanadīkṣitāya namaḥ |
:om mahābaliśiranyastasvapādasarasīruhāya namaḥ |
:oṃ mahābaliśiranyastasvapādasarasīruhāya namaḥ |
:om kamalāsanapāṇisthakamaṇḍalujalārcitāya namaḥ |
:oṃ kamalāsanapāṇisthakamaṇḍalujalārcitāya namaḥ |
:om svapādatīrthasaṃsiktapavitradhruvamaṇḍalāya namaḥ |
:oṃ svapādatīrthasaṃsiktapavitradhruvamaṇḍalāya namaḥ |
:om caraṇāmṛtasaṃsiktatrilocanajaṭādharāya namaḥ |
:oṃ caraṇāmṛtasaṃsiktatrilocanajaṭādharāya namaḥ |
:om caraṇodakasambandhapavitrīkṛtabhūtalāya namaḥ | 70
:oṃ caraṇodakasambandhapavitrīkṛtabhūtalāya namaḥ | 70
:om svapādatīrthasusnigdhasagarātmajabhasmakāya namaḥ |
:oṃ svapādatīrthasusnigdhasagarātmajabhasmakāya namaḥ |
:om bhagīrathakuloddhāriṇe namaḥ |
:oṃ bhagīrathakuloddhāriṇe namaḥ |
:om bhaktābhīṣṭaphalapradāya namaḥ |
:oṃ bhaktābhīṣṭaphalapradāya namaḥ |
:om brahmādisurasevyāya namaḥ |
:oṃ brahmādisurasevyāya namaḥ |
:om prahlādaparipūjitāya namaḥ |
:oṃ prahlādaparipūjitāya namaḥ |
:om vindhyāvalīstutāya namaḥ |
:oṃ vindhyāvalīstutāya namaḥ |
:om viśvavandyāya namaḥ |
:oṃ viśvavandyāya namaḥ |
:om viśvaniyāmakāya namaḥ |
:oṃ viśvaniyāmakāya namaḥ |
:om pātālakalitāvāsasvabhaktadvārapālakāya namaḥ |
:oṃ pātālakalitāvāsasvabhaktadvārapālakāya namaḥ |
:om tridaśaiśvaryasannāhasantoṣitaśacīpataye namaḥ | 80
:oṃ tridaśaiśvaryasannāhasantoṣitaśacīpataye namaḥ | 80
:om sakalāmarasantoṣastūyamānacaritrakāya namaḥ |
:oṃ sakalāmarasantoṣastūyamānacaritrakāya namaḥ |
:om romaśakṣetranilayāya namaḥ |
:oṃ romaśakṣetranilayāya namaḥ |
:om ramaṇīyamukhāmbujāya namaḥ |
:oṃ ramaṇīyamukhāmbujāya namaḥ |
:om romaśādimuśreṣṭhasākṣātkṛtasuvigrahāya namaḥ |
:oṃ romaśādimuśreṣṭhasākṣātkṛtasuvigrahāya namaḥ |
:om śrīlokanāyikādevīnāyakāya namaḥ |
:oṃ śrīlokanāyikādevīnāyakāya namaḥ |
:om lokanāyakāya namaḥ |
:oṃ lokanāyakāya namaḥ |
:om kalihādimahāsurimahitādbhutavikramāya namaḥ |
:oṃ kalihādimahāsurimahitādbhutavikramāya namaḥ |
:om apārakaruṇāsindhave namaḥ |
:om apārakaruṇāsindhave namaḥ |
:om anantaguṇasāgarāya namaḥ |
:om anantaguṇasāgarāya namaḥ |
:om aprākṛtaśarīrāya namaḥ | 90
:om aprākṛtaśarīrāya namaḥ | 90
:om prapannaparipālakāya namaḥ |
:oṃ prapannaparipālakāya namaḥ |
:om parakālamahābhaktavākpaṭutvapradāyakāya namaḥ |
:oṃ parakālamahābhaktavākpaṭutvapradāyakāya namaḥ |
:om śrīvaikhānasaśāstroktapūjāsuvrātamānasāya namaḥ |
:oṃ śrīvaikhānasaśāstroktapūjāsuvrātamānasāya namaḥ |
:om govindāya namaḥ |
:oṃ govindāya namaḥ |
:om gopikānāthāya namaḥ |
:oṃ gopikānāthāya namaḥ |
:om godākīrtitavikramāya namaḥ |
:oṃ godākīrtitavikramāya namaḥ |
:om kodaṇḍapāṇaye namaḥ |
:oṃ kodaṇḍapāṇaye namaḥ |
:om śrīrāmāya namaḥ |
:oṃ śrīrāmāya namaḥ |
:om kausalyānandanāya namaḥ |
:oṃ kausalyānandanāya namaḥ |
:om prabhave namaḥ | 100
:oṃ prabhave namaḥ | 100
:om kāverītīranilayāya namaḥ |
:oṃ kāverītīranilayāya namaḥ |
:om kamanīyamukhāmbujāya namaḥ |
:oṃ kamanīyamukhāmbujāya namaḥ |
:om śrībhūminīḶāramaṇāya namaḥ |
:oṃ śrībhūminīḶāramaṇāya namaḥ |
:om śaraṇāgatavatsalāya namaḥ |
:oṃ śaraṇāgatavatsalāya namaḥ |
:om saṃrājatpuṣkalāvartavimānanilayāya namaḥ |
:oṃ saṃrājatpuṣkalāvartavimānanilayāya namaḥ |
:om śaṅkhatīrthasamīpasthāya namaḥ |
:oṃ śaṅkhatīrthasamīpasthāya namaḥ |
:om cakratīrthataṭālayāya namaḥ |
:oṃ cakratīrthataṭālayāya namaḥ |
:om avyājakaruṇā''kṛṣṭapremikānandadāyakāya namaḥ | 108
:om avyājakaruṇā''kṛṣṭapremikānandadāyakāya namaḥ | 108


:Sanskrit:
 
:[[in Devanagari]]:
:श्री त्रिविक्रमाष्टोत्तरशतनामावली  
:श्री त्रिविक्रमाष्टोत्तरशतनामावली  



Version vom 27. Juni 2022, 13:20 Uhr

Trivikrama Ashottara Shatanamavali : Trivikrama (त्रिविक्रम) ist ein anderer Name für Vamana (vāmana). Trivikrama ist ein Avatar (avatār ) von Vishnu (viṣṇu), der die drei Welten mit drei Schritten erobert hat. In Kerala (Bundesstaat in Indien) wird der Sieg von Vamana über den überheblichen Mahabali als das beliebteste Onam-Fest gefeiert. Siehe Vamana für die Geschichte von Mahabali. Im Folgenden findet man den Trivikrama Ashtottara Shatanamavali zum Lobpreis von Vishnu in diesem Avatar, der bei Verehrung und Pujas rezitiert werden kann.

śrī trivikrama-aṣṭottara śatanāmāvalīin IAST.
oṃ trivikramāya namaḥ |
oṃ trilokeśāya namaḥ |
oṃ tridaśādhipavanditāya namaḥ |
oṃ trimūrtiprathamāya namaḥ |
oṃ viṣṇave namaḥ |
oṃ tritādimunipūjitāya namaḥ |
oṃ triguṇātītarūpāya namaḥ |
oṃ trilocanasamarcitāya namaḥ |
oṃ trijagannāyakāya namaḥ |
oṃ śrīmate namaḥ | 10
oṃ trilokātītavaibhavāya namaḥ |
oṃ daityanirjitadevārtibhañcanorjitavaibhavāya namaḥ |
oṃ śrīkaśyapamano'bhīṣṭapūraṇādbhutakalpakāya namaḥ |
oṃ aditipremavātsalyarasavarddhanaputrakāya namaḥ |
oṃ śravaṇadvādaśīpuṇyadināvirbhūtavigrahāya namaḥ |
oṃ caturvedaśiroratnabhūtadivyapadāmbujāya namaḥ |
oṃ nigamāgamasaṃsevyasujātavaravigrahāya namaḥ |
oṃ karuṇāmṛtasaṃvarṣikālameghasamaprabhāya namaḥ |
oṃ vidyullatāsamoddīptadivyapītāmbarāvṛtāya namaḥ |
oṃ rathāṅgabhāskarotphullasucāruvadanāmbujāya namaḥ | 20
oṃ karapaṅkajasaṃśobhihaṃsabhūtatarottamāya namaḥ |
oṃ śrīvatsalāñchitoraskāya namaḥ |
oṃ kaṇṭhaśobhitakaustubhāya namaḥ |
oṃ pīnāyatabhujāya namaḥ |
oṃ devāya namaḥ |
oṃ vaigandhīvibhūṣitāya namaḥ |
om ākarṇasañcchannanayanasaṃvarṣitadayārasāya namaḥ |
om atyadbhutasvacāritraprakaṭīkṛtavaibhavāya namaḥ |
oṃ purandarānujāya namaḥ |
oṃ śrīmate namaḥ | 30
om upendrāya namaḥ |
oṃ puruṣottamāya namaḥ |
oṃ śikhine namaḥ |
oṃ yajñopavītine namaḥ |
oṃ brahmacāriṇe namaḥ |
oṃ vāmanāya namaḥ |
oṃ kṛṣṇājinadharāya namaḥ |
oṃ kṛṣṇāya namaḥ |
oṃ karṇaśobhitakuṇḍalāya namaḥ |
oṃ māhābalimahārājamahitaśrīpadāmbujāya namaḥ | 40
oṃ pārameṣṭhyādivaradāya namaḥ |
oṃ bhagavate namaḥ |
oṃ bhaktavatsalāya namaḥ |
oṃ śriyaḥpataye namaḥ |
oṃ yācakāya namaḥ |
oṃ śaraṇāgatavatsalāya namaḥ |
oṃ satyapriyāya namaḥ |
oṃ satyasandhāya namaḥ |
oṃ māyāmāṇavakāya namaḥ |
oṃ haraye namaḥ | 50
oṃ śukranetraharāya namaḥ |
oṃ dhīrāya namaḥ |
oṃ śukrakīrtitavaibhavāya namaḥ |
oṃ sūryacandrākṣiyugmāya namaḥ |
oṃ digantavyāptavikramāya namaḥ |
oṃ caraṇāmbujavinyāsapavitrīkṛtabhūtalāya namaḥ |
oṃ satyalokaparinyastadvitīyacaraṇāmbujāya namaḥ |
oṃ viśvarūpadharāya namaḥ |
oṃ vīrāya namaḥ |
oṃ pañcāyudhadharāya namaḥ | 60
oṃ mahate namaḥ |
oṃ balibandhanalīlākṛte namaḥ |
oṃ balimocanatatparāya namaḥ |
oṃ balivāksatyakāriṇe namaḥ |
oṃ balipālanadīkṣitāya namaḥ |
oṃ mahābaliśiranyastasvapādasarasīruhāya namaḥ |
oṃ kamalāsanapāṇisthakamaṇḍalujalārcitāya namaḥ |
oṃ svapādatīrthasaṃsiktapavitradhruvamaṇḍalāya namaḥ |
oṃ caraṇāmṛtasaṃsiktatrilocanajaṭādharāya namaḥ |
oṃ caraṇodakasambandhapavitrīkṛtabhūtalāya namaḥ | 70
oṃ svapādatīrthasusnigdhasagarātmajabhasmakāya namaḥ |
oṃ bhagīrathakuloddhāriṇe namaḥ |
oṃ bhaktābhīṣṭaphalapradāya namaḥ |
oṃ brahmādisurasevyāya namaḥ |
oṃ prahlādaparipūjitāya namaḥ |
oṃ vindhyāvalīstutāya namaḥ |
oṃ viśvavandyāya namaḥ |
oṃ viśvaniyāmakāya namaḥ |
oṃ pātālakalitāvāsasvabhaktadvārapālakāya namaḥ |
oṃ tridaśaiśvaryasannāhasantoṣitaśacīpataye namaḥ | 80
oṃ sakalāmarasantoṣastūyamānacaritrakāya namaḥ |
oṃ romaśakṣetranilayāya namaḥ |
oṃ ramaṇīyamukhāmbujāya namaḥ |
oṃ romaśādimuśreṣṭhasākṣātkṛtasuvigrahāya namaḥ |
oṃ śrīlokanāyikādevīnāyakāya namaḥ |
oṃ lokanāyakāya namaḥ |
oṃ kalihādimahāsurimahitādbhutavikramāya namaḥ |
om apārakaruṇāsindhave namaḥ |
om anantaguṇasāgarāya namaḥ |
om aprākṛtaśarīrāya namaḥ | 90
oṃ prapannaparipālakāya namaḥ |
oṃ parakālamahābhaktavākpaṭutvapradāyakāya namaḥ |
oṃ śrīvaikhānasaśāstroktapūjāsuvrātamānasāya namaḥ |
oṃ govindāya namaḥ |
oṃ gopikānāthāya namaḥ |
oṃ godākīrtitavikramāya namaḥ |
oṃ kodaṇḍapāṇaye namaḥ |
oṃ śrīrāmāya namaḥ |
oṃ kausalyānandanāya namaḥ |
oṃ prabhave namaḥ | 100
oṃ kāverītīranilayāya namaḥ |
oṃ kamanīyamukhāmbujāya namaḥ |
oṃ śrībhūminīḶāramaṇāya namaḥ |
oṃ śaraṇāgatavatsalāya namaḥ |
oṃ saṃrājatpuṣkalāvartavimānanilayāya namaḥ |
oṃ śaṅkhatīrthasamīpasthāya namaḥ |
oṃ cakratīrthataṭālayāya namaḥ |
om avyājakaruṇākṛṣṭapremikānandadāyakāya namaḥ | 108


in Devanagari:
श्री त्रिविक्रमाष्टोत्तरशतनामावली
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ त्रिदशाधिपवन्दिताय नमः ।
ॐ त्रिमूर्तिप्रथमाय नमः ।
ॐ विष्णवे नमः ।
ॐ त्रितादिमुनिपूजिताय नमः ।
ॐ त्रिगुणातीतरूपाय नमः ।
ॐ त्रिलोचनसमर्चिताय नमः ।
ॐ त्रिजगन्नायकाय नमः ।
ॐ श्रीमते नमः । १०
ॐ त्रिलोकातीतवैभवाय नमः ।
ॐ दैत्यनिर्जितदेवार्तिभञ्चनोर्जितवैभवाय नमः ।
ॐ श्रीकश्यपमनोऽभीष्टपूरणाद्भुतकल्पकाय नमः ।
ॐ अदितिप्रेमवात्सल्यरसवर्द्धनपुत्रकाय नमः ।
ॐ श्रवणद्वादशीपुण्यदिनाविर्भूतविग्रहाय नमः ।
ॐ चतुर्वेदशिरोरत्नभूतदिव्यपदाम्बुजाय नमः ।
ॐ निगमागमसंसेव्यसुजातवरविग्रहाय नमः ।
ॐ करुणामृतसंवर्षिकालमेघसमप्रभाय नमः ।
ॐ विद्युल्लतासमोद्दीप्तदिव्यपीताम्बरावृताय नमः ।
ॐ रथाङ्गभास्करोत्फुल्लसुचारुवदनाम्बुजाय नमः । २०
ॐ करपङ्कजसंशोभिहंसभूततरोत्तमाय नमः ।
ॐ श्रीवत्सलाञ्छितोरस्काय नमः ।
ॐ कण्ठशोभितकौस्तुभाय नमः ।
ॐ पीनायतभुजाय नमः ।
ॐ देवाय नमः ।
ॐ वैगन्धीविभूषिताय नमः ।
ॐ आकर्णसञ्च्छन्ननयनसंवर्षितदयारसाय नमः ।
ॐ अत्यद्भुतस्वचारित्रप्रकटीकृतवैभवाय नमः ।
ॐ पुरन्दरानुजाय नमः ।
ॐ श्रीमते नमः । ३०
ॐ उपेन्द्राय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ शिखिने नमः ।
ॐ यज्ञोपवीतिने नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ वामनाय नमः ।
ॐ कृष्णाजिनधराय नमः ।
ॐ कृष्णाय नमः ।
ॐ कर्णशोभितकुण्डलाय नमः ।
ॐ माहाबलिमहाराजमहितश्रीपदाम्बुजाय नमः । ४०
ॐ पारमेष्ठ्यादिवरदाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ श्रियःपतये नमः ।
ॐ याचकाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ सत्यप्रियाय नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ मायामाणवकाय नमः ।
ॐ हरये नमः । ५०
ॐ शुक्रनेत्रहराय नमः ।
ॐ धीराय नमः ।
ॐ शुक्रकीर्तितवैभवाय नमः ।
ॐ सूर्यचन्द्राक्षियुग्माय नमः ।
ॐ दिगन्तव्याप्तविक्रमाय नमः ।
ॐ चरणाम्बुजविन्यासपवित्रीकृतभूतलाय नमः ।
ॐ सत्यलोकपरिन्यस्तद्वितीयचरणाम्बुजाय नमः ।
ॐ विश्वरूपधराय नमः ।
ॐ वीराय नमः ।
ॐ पञ्चायुधधराय नमः । ६०
ॐ महते नमः ।
ॐ बलिबन्धनलीलाकृते नमः ।
ॐ बलिमोचनतत्पराय नमः ।
ॐ बलिवाक्सत्यकारिणे नमः ।
ॐ बलिपालनदीक्षिताय नमः ।
ॐ महाबलिशिरन्यस्तस्वपादसरसीरुहाय नमः ।
ॐ कमलासनपाणिस्थकमण्डलुजलार्चिताय नमः ।
ॐ स्वपादतीर्थसंसिक्तपवित्रध्रुवमण्डलाय नमः ।
ॐ चरणामृतसंसिक्तत्रिलोचनजटाधराय नमः ।
ॐ चरणोदकसम्बन्धपवित्रीकृतभूतलाय नमः । ७०
ॐ स्वपादतीर्थसुस्निग्धसगरात्मजभस्मकाय नमः ।
ॐ भगीरथकुलोद्धारिणे नमः ।
ॐ भक्ताभीष्टफलप्रदाय नमः ।
ॐ ब्रह्मादिसुरसेव्याय नमः ।
ॐ प्रह्लादपरिपूजिताय नमः ।
ॐ विन्ध्यावलीस्तुताय नमः ।
ॐ विश्ववन्द्याय नमः ।
ॐ विश्वनियामकाय नमः ।
ॐ पातालकलितावासस्वभक्तद्वारपालकाय नमः ।
ॐ त्रिदशैश्वर्यसन्नाहसन्तोषितशचीपतये नमः । ८०
ॐ सकलामरसन्तोषस्तूयमानचरित्रकाय नमः ।
ॐ रोमशक्षेत्रनिलयाय नमः ।
ॐ रमणीयमुखाम्बुजाय नमः ।
ॐ रोमशादिमुश्रेष्ठसाक्षात्कृतसुविग्रहाय नमः ।
ॐ श्रीलोकनायिकादेवीनायकाय नमः ।
ॐ लोकनायकाय नमः ।
ॐ कलिहादिमहासुरिमहिताद्भुतविक्रमाय नमः ।
ॐ अपारकरुणासिन्धवे नमः ।
ॐ अनन्तगुणसागराय नमः ।
ॐ अप्राकृतशरीराय नमः । ९०
ॐ प्रपन्नपरिपालकाय नमः ।
ॐ परकालमहाभक्तवाक्पटुत्वप्रदायकाय नमः ।
ॐ श्रीवैखानसशास्त्रोक्तपूजासुव्रातमानसाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गोपिकानाथाय नमः ।
ॐ गोदाकीर्तितविक्रमाय नमः ।
ॐ कोदण्डपाणये नमः ।
ॐ श्रीरामाय नमः ।
ॐ कौसल्यानन्दनाय नमः ।
ॐ प्रभवे नमः । १००
ॐ कावेरीतीरनिलयाय नमः ।
ॐ कमनीयमुखाम्बुजाय नमः ।
ॐ श्रीभूमिनीळारमणाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ संराजत्पुष्कलावर्तविमाननिलयाय नमः ।
ॐ शङ्खतीर्थसमीपस्थाय नमः ।
ॐ चक्रतीर्थतटालयाय नमः ।
ॐ अव्याजकरुणाऽऽकृष्टप्रेमिकानन्ददायकाय नमः । १०८

Quelle

für 108 Namen auf Devanagari: https://sanskritdocuments.org

Siehe auch