Shri Chakra Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 204: Zeile 204:
:ओम् नमस्त्रिपुरसुन्दरि,
:ओम् नमस्त्रिपुरसुन्दरि,


:ऽऽऽन्यासाङ्गदेवताः - ६ऽऽऽ
:न्यासाङ्गदेवताः -
:हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
:हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
:अस्त्रदेवि,  
:अस्त्रदेवि,  


:ऽऽऽतिथिनित्यादेवताः - १६ऽऽऽ
:तिथिनित्यादेवताः - १६
:कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,  
:कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,  
:वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,  
:वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,  
Zeile 214: Zeile 214:
:सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,
:सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,


:ऽऽऽदिव्यौघगुरवः - ७ऽऽऽ
:दिव्यौघगुरवः -
:परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,  
:परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,  
:चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
:चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,


:ऽऽऽसिद्धौघगुरवः - ४ऽऽऽ
:सिद्धौघगुरवः -
:कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
:कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,


:ऽऽऽमानवौघगुरवः - ८ऽऽऽ
:मानवौघगुरवः -
:विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
:विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
:कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
:कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,


:ऽऽऽश्रीचक्र प्रथमावरणदेवताः - ३२ऽऽऽ
:श्रीचक्र प्रथमावरणदेवताः - ३२
:अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
:अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
:ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
:ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
Zeile 235: Zeile 235:
:सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,
:सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,


:ऽऽऽश्रीचक्र द्वितीयावरणदेवताः - १८ऽऽऽ
:श्रीचक्र द्वितीयावरणदेवताः - १८
:कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
:कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
:स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
:स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
Zeile 242: Zeile 242:
:सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,
:सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,


:ऽऽऽश्रीचक्र तृतीयावरणदेवताः - १०ऽऽऽ
:श्रीचक्र तृतीयावरणदेवताः - १०
:अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,
:सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,


:ऽऽऽश्रीचक्र चतुर्थावरणदेवताः - १६ऽऽऽ
:श्रीचक्र चतुर्थावरणदेवताः - १६
:सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,सर्वह्लादिनि,  
:सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,सर्वह्लादिनि,  
:सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,सर्ववशङ्करि,  
:सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,सर्ववशङ्करि,  
Zeile 254: Zeile 254:
:सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,
:सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,


:ऽऽऽश्रीचक्र पञ्चमावरणदेवताः -१२ऽऽऽ
:श्रीचक्र पञ्चमावरणदेवताः -१२
:सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
:सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
:सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
:सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
Zeile 260: Zeile 260:
:सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
:सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,


:ऽऽऽश्रीचक्र षष्ठावरणदेवताः - १२ऽऽऽ
:श्रीचक्र षष्ठावरणदेवताः - १२
:सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
:सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
:सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
:सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
Zeile 266: Zeile 266:
:सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
:सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,


:ऽऽऽश्रीचक्र सप्तमावरणदेवताः - १०ऽऽऽ
:श्रीचक्र सप्तमावरणदेवताः - १०
:वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
:वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
:सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,रहस्ययोगिनि,
:सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,रहस्ययोगिनि,


:ऽऽऽश्रीचक्र अष्टमावरणदेवताः - ९ऽऽऽ
:श्रीचक्र अष्टमावरणदेवताः -
:बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
:बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
:महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
:महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,


ऽऽऽश्रीचक्र नवमावरणदेवताः - ३ऽऽऽ
:श्रीचक्र नवमावरणदेवताः -
:श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,परापरातिरहस्ययोगिनि,
:श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,परापरातिरहस्ययोगिनि,


:ऽऽऽनवचक्रेश्वरी नामानि - ९ऽऽऽ
:नवचक्रेश्वरी नामानि -
:त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
:त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
:त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,महात्रिपुरसुन्दरि,
:त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,महात्रिपुरसुन्दरि,


:ऽऽऽश्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९ऽऽऽ
:श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच -
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।


:ऽऽऽफलश्रुतिःऽऽऽ
:फलश्रुतिः
:एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
:एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
:अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
:अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥

Version vom 25. Mai 2022, 10:31 Uhr

Das Shri/Sri Yantra Stotram oder Shri/Sri Chakra Stotram ist bekannt als Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von Tripura Sundari rezitiert. Das Stotram führt einen durch jeden Teil des Shri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:

Das Gebet:
prārthanā
hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
ṣaḍaṅganyāsaṃ kuryāt ||
Dhyanam:
dhyānam
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati
āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||
lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ
parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ
parikalpayāmi - namaḥ
raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ
parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
amṛtanaivedyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
tāmbūlādisarvopacārān parikalpayāmi - namaḥ
śrīdevī sambodhanaṃ - 1
om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ
om namastripurasundari,
nyāsāṅgadevatāḥ - 6
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,astradevi,
tithinityādevatāḥ - 16
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,
vahnivāsini,mahāvajreśvari, śivadūti, tvarite,
kulasundari, nitye,nīlapatāke, vijaye,
sarvamaṅgale, jvālāmālini, citre, mahānitye,
divyaughaguravaḥ - 7
parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
caryānāthamayi, lopāmudrāmayi, agastyamayi,
siddhaughaguravaḥ - 4
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
mānavaughaguravaḥ - 8
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,
śrīcakra prathamāvaraṇadevatāḥ - 32
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi,
māhendri, cāmuṇḍe,mahālakṣmi, sarvasaṅkṣobhiṇi,
sarvavidrāviṇi, sarvākarṣiṇi,sarvavaśaṅkari, sarvonmādini,
sarvamahāṅkuśe, sarvakhecari,sarvabīje, sarvayone,
sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,
śrīcakra dvitīyāvaraṇadevatāḥ - 18
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayogini,
śrīcakra tṛtīyāvaraṇadevatāḥ - 10
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
śrīcakra caturthāvaraṇadevatāḥ - 16
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,
sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,
sarvarañjani, sarvonmādini, sarvārthasādhike,sarvasampattipūriṇi,
sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,
śrīcakra pañcamāvaraṇadevatāḥ -12
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
śrīcakra ṣaṣṭhāvaraṇadevatāḥ - 12
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
śrīcakra saptamāvaraṇadevatāḥ - 10
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,
śrīcakra aṣṭamāvaraṇadevatāḥ - 9
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,

śrīcakra navamāvaraṇadevatāḥ - 3

śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini,parāparātirahasyayogini,
navacakreśvarī nāmāni - 9
tripure, tripureśi, tripurasundari, tripuravāsini,
tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba,mahātripurasundari,
śrīdevī viśeṣaṇāni - namaskāranavākṣarīca - 9

mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte, mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrājñi, namaste namaste namaste namaḥ |

phalaśrutiḥ
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākṣobhe rājārāṣṭrasya viplave ||
luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikṣobhe bhūtapretādike bhaye ||
apasmārajvaravyādhimṛtyukṣāmādije bhaye |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||
mitrabhede grahabhaye vyasaneṣvābhicārike |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||
sarvopadravanirmuktassākṣācchivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||
ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet |
navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||
ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||
lalitāyā maheśānyā mālā vidyā mahīyasi |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||
aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatāvṛndamantrakam ||
mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādṛśī ||
tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||
iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |
Sanskrit:
प्रार्थना
ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥
अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
षडङ्गन्यासं कुर्यात् ॥


ध्यानम्
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति
आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥
लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।
लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
गन्धं परिकल्पयामि - नमः
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः
श्रीदेवी सम्बोधनं - १
ओम् ऐं ह्रीं श्रीं ऐं क्लीं सौः
ओम् नमस्त्रिपुरसुन्दरि,
न्यासाङ्गदेवताः - ६
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
अस्त्रदेवि,
तिथिनित्यादेवताः - १६
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,
वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,
कुलसुन्दरि, नित्ये,नीलपताके, विजये,
सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,
दिव्यौघगुरवः - ७
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
सिद्धौघगुरवः - ४
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
मानवौघगुरवः - ८
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
श्रीचक्र प्रथमावरणदेवताः - ३२
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
माहेश्वरि, कौमारि, वैष्णवि, वाराहि,
माहेन्द्रि, चामुण्डे,महालक्ष्मि, सर्वसङ्क्षोभिणि,
सर्वविद्राविणि, सर्वाकर्षिणि,सर्ववशङ्करि, सर्वोन्मादिनि,
सर्वमहाङ्कुशे, सर्वखेचरि,सर्वबीजे, सर्वयोने,
सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,
श्रीचक्र द्वितीयावरणदेवताः - १८
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,
श्रीचक्र तृतीयावरणदेवताः - १०
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,
श्रीचक्र चतुर्थावरणदेवताः - १६
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,सर्वह्लादिनि,
सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,सर्ववशङ्करि,
सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,सर्वसम्पत्तिपूरिणि,
सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,
श्रीचक्र पञ्चमावरणदेवताः -१२
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
श्रीचक्र षष्ठावरणदेवताः - १२
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
श्रीचक्र सप्तमावरणदेवताः - १०
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,रहस्ययोगिनि,
श्रीचक्र अष्टमावरणदेवताः - ९
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
श्रीचक्र नवमावरणदेवताः - ३
श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,परापरातिरहस्ययोगिनि,
नवचक्रेश्वरी नामानि - ९
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,महात्रिपुरसुन्दरि,
श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९

महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।

फलश्रुतिः
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥
एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
नवावर्णदेवीनां ललिताया महौजसः ॥
एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥
ललिताया महेशान्या माला विद्या महीयसि ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥
अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥
मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥
तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।