Tattva Bodha Sanskrit Text: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Tattva Bodha Sanskrit Text''': Hier findest du den vollen Text von Tattva Bodha, einem der Vedanta Lehrtexte von Shankaracharya, einem der wichtigst…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Tattva Bodha Sanskrit Text''': Hier findest du den vollen Text von Tattva Bodha, einem der [[Vedanta]] Lehrtexte von [[Shankaracharya]], einem der wichtigsten Lehrer von Vedanta. Tattva Bodha bedeutet "Erkenntnis der Wahrheit". Mehr zu diesem Text unter '''[[Tattva Bodha]]'''.
'''Tattva Bodha Sanskrit Text''': Hier findest du den vollen Text von Tattva Bodha, einem der [[Vedanta]] Lehrtexte von [[Shankaracharya]], einem der wichtigsten Lehrer von Vedanta. Tattva Bodha bedeutet "Erkenntnis der Wahrheit". Mehr zu diesem Text unter '''[[Tattva Bodha]]'''.


==Tattva Bodha Sanskrit Text in der Devanagari Schrift==
==Tattva Bodha Sanskrit Text in der [[IAST]] Umschrift mit diakritischen Zeichen==


Hier findest du den vollen Text von Tattva Bodha in der Devanagari Schrift:
Hier findest du den Sanskrit Text des Tattva Bodha in Umschrift:


तत्त्वबोधः- Tattva Bodha
'''tattvabodhaḥ'''
ONAUGUST 12, 2019BY ADVOCATETANMOY
:
साधनचतुष्टयम्
:śrīśaṅkarabhagavatpādācāryapraṇītaḥ
तत्त्वविवेकः
:EINLADUNG
शरीरत्रयम्
:vāsudevendrayogīndraṃ natvā jñānapradaṃ gurum ।
ज्ञानेन्द्रियाणि
:mumukṣūṇāṃ hitārthāya tattvabodhobhidhīyate ॥
कर्मेन्द्रियाणि
:
अवस्थात्रयम्
:sādhanacatuṣṭayasampannādhikāriṇāṃ mokṣasādhanabhūtaṃ
पञ्चकोशाः
:tattvavivekaprakāraṃ vakṣyāmaḥ ।
आत्मन्
:1 SADHANA CHATUSHTAYA (Die vierfachen Qualifikationen)
चतुर्विंशतितत्त्वोत्पत्तिप्रकारम्
:sādhanacatuṣṭayaṃ kim ?
जीवेश्वरभेदबुद्धिः
:nityānityavastuvivekaḥ ।
जीवेश्वरैक्यम्
:ihāmutrārthaphalabhogavirāgaḥ ।
जीवन्मुक्तिः
:śamādiṣaṭkasampattiḥ । ।
कर्माणि
:mumukṣutvaṃ ceti ।
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ॥
:1.1 VIVEKA (Diskriminierung)
:nityānityavastuvivekaḥ kaḥ ?
:nityavastvekaṃ brahma tadvyatiriktaṃ sarvamanityam ।
:ayameva nityānityavastuvivekaḥ ।
:1.2 VAIRAGYA (Leidenschaftslosigkeit)
:virāgaḥ kaḥ ?
:ihasvargabhogeṣu icchārāhityam ।
:1.3 SHATKA SAMPATTI
:śamādisādhanasampattiḥ kā ?
:śamo dama uparamastitikṣā śraddhā samādhānaṃ ca iti ।
:1.3.1 SAMA
:śamaḥ kaḥ ?
:manonigrahaḥ ।
:1.3.2 DAMA
:damaḥ kaḥ ?
:cakṣurādibāhyendriyanigrahaḥ ।
:1.3.3 UPARAMA ODER UPARATI
:uparamaḥ kaḥ ?
:svadharmānuṣṭhānameva ।
:1.3.4 TITIKSHA
:titikṣā kā ?
:śītoṣṇasukhaduḥkhādisahiṣṇutvam ।
:1.3.5 SHRADDHA
:śraddhā kīdṛśī ?
:guruvedāntavākyādiṣu viśvāsaḥ śraddhā ।
:1.3.6 SAMADHANA
:samādhānaṃ kim ?
:cittaikāgratā ।
:1.4 MUMUKSHUTVAM
:mumukṣutvaṃ kim ?
:mokṣo me bhūyād iti icchā ।
:etat sādhanacatuṣṭayam ।
:tatastattvavivekasyādhikāriṇo bhavanti ।
:2 TATTVA VIVEKA (Erkundung der Wahrheit)
:tattvavivekaḥ kaḥ ?
:ātmā satyaṃ tadanyat sarvaṃ mithyeti ।
:ātmā kaḥ ?
:sthūlasūkṣmakāraṇaśarīrādvyatiriktaḥ pañcakośātītaḥ san
:avasthātrayasākṣī saccidānandasvarūpaḥ san
:yastiṣṭhati sa ātmā ।
:2.1 DIE FÜNF SCHATTEN (Pancha Kosa)
:2.2 SHARIRA TRAYA (Die drei Körper)
:2.3 AVASTHA TRAYA (Die drei Zustände)
:2.4 SATCHIDANANDA SVARUPA (Existenz-Wissens-Glückseligkeit)
:3 STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
:3.1 STHULA SHARIRA
:sthūlaśarīraṃ kim ?
:pañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
:sukhaduḥkhādibhogāyatanaṃ śarīram
:asti jāyate vardhate vipariṇamate apakṣīyate vinaśyatīti
:ṣaḍvikāravadetatsthūlaśarīram ।
:3.2 SUKSHMA SHARIRA
:sūkṣmaśarīraṃ kim ?
:apañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
:sukhaduḥkhādibhogasādhanaṃ
:pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ
:manaścaikaṃ buddhiścaikā
:evaṃ saptadaśākalābhiḥ saha yattiṣṭhati tatsūkṣmaśarīram ।
:3.2.1 ~nANA INDRIYAS (Wahrnehmungsorgane)
:śrotraṃ tvak cakṣuḥ rasanā ghrāṇam iti pañca jñānendriyāṇi ।
:śrotrasya digdevatā ।
:tvaco vāyuḥ ।
:cakṣuṣaḥ sūryaḥ ।
:rasanāyā varuṇaḥ ।
:ghrāṇasya aśvinau ।
:iti jñānendriyadevatāḥ ।
:śrotrasya viṣayaḥ śabdagrahaṇam ।
:tvaco viṣayaḥ sparśagrahaṇam ।
:cakṣuṣo viṣayaḥ rūpagrahaṇam ।
:rasanāyā viṣayaḥ rasagrahaṇam ।
:ghrāṇasya viṣayaḥ gandhagrahaṇam iti ।
:3.2.2 KARMA INDRIYAS (Organe der Handlung)
:vākpāṇipādapāyūpasthānīti pañcakarmendriyāṇi ।.
:vāco devatā vahniḥ ।
:hastayorindraḥ ।
:pādayorviṣṇuḥ ।
:pāyormṛtyuḥ ।
:upasthasya prajāpatiḥ ।
:iti karmendriyadevatāḥ ।
:vāco viṣayaḥ bhāṣaṇam ।
:pāṇyorviṣayaḥ vastugrahaṇam ।
:pādayorviṣayaḥ gamanam ।
:pāyorviṣayaḥ malatyāgaḥ ।
:upasthasya viṣayaḥ ānanda iti ।
:3.3 KARANA SHARIRA
:kāraṇaśarīraṃ kim ?
:anirvācyānādyavidyārūpaṃ śarīradvayasya kāraṇamātraṃ
:satsvarūpā'jñānaṃ nirvikalpakarūpaṃ yadasti tatkāraṇaśarīram ।
:4 AVASTHA TRAYA (Die drei Zustände)
:avasthātrayaṃ kim ?
:jāgratsvapnasuṣuptyavasthāḥ ।
:4.1 JAGRAT AVASTHAA (Wachzustand)
:jāgradavasthā kā ?
:śrotrādijñānendriyaiḥ śabdādiviṣayaiśca jñāyate iti yat
:sā jāgradāvasthā ।
:sthūla śarīrābhimānī ātmā viśva ityucyate ।
:4.2 SVAPNA AVASTHA (Traumzustand)
:svapnāvasthā keti cet ?
:jāgradavasthāyāṃ yaddṛṣṭaṃ yad śrutam
:tajjanitavāsanayā nidrāsamaye yaḥ prapañcaḥ pratīyate sā
:svapnāvasthā ।
:sūkṣmaśarīrābhimānī ātmā taijasa ityucyate ।
:4.3 SUSHUPTI AVASTHA (Tiefschlafzustand)
:ataḥ suṣuptyavasthā kā ?
:ahaṃ kimapi na jānāmi sukhena mayā nidrā'nubhūyata iti
:suṣuptyavasthā ।
:kāraṇaśarīrābhimānī ātmā prājña ityucyate ।
:5 PANCHA KOSHAS
:pañca kośāḥ ke ?
:annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti ।
:5.1 ANNAMAYA KOSHA (Lebensmittelscheide)
:annamayaḥ kaḥ ?
:annarasenaiva bhūtvā annarasenaiva vṛddhiṃ prāpya annarūpapṛthivyāṃ
:yadvilīyate tadannamayaḥ kośaḥ sthūlaśarīram ।
:5.2 PRANAMAYA KOSHA (Vital Air Sheath)
:prāṇamayaḥ kaḥ ?
:prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṃ prāṇamayaḥ kośaḥ ।
:5.3 MANOMAYA KOSHA (Geistige Hülle)
:manomayaḥ kośaḥ kaḥ ?
:manaśca jñānendriyapañcakaṃ militvā yo bhavati sa manomayaḥ kośaḥ ।
:5.4 VI~nANAMAYA KOSHA (Geistige Hülle)
:vijñānamayaḥ kaḥ ?
:buddhijñānendriyapañcakaṃ militvā yo bhavati sa vijñānamayaḥ kośaḥ ।
:5.5 ANANDAMAYA KOSHA (Glücksscheide)
:ānandamayaḥ kaḥ ?
:evameva kāraṇaśarīrabhūtāvidyāsthamalinasattvaṃ
:priyādivṛttisahitaṃ sat ānandamayaḥ kośaḥ ।
:etatkośapañcakam ।
:5.6 PANCHAKOSHATITA
:madīyaṃ śarīraṃ madīyāḥ prāṇāḥ madīyaṃ manaśca
:madīyā buddhirmadīyaṃ ajñānamiti svenaiva jñāyate
:tadyathā madīyatvena jñātaṃ kaṭakakuṇḍala gṛhādikaṃ
:svasmādbhinnaṃ tathā pañcakośādikaṃ svasmādbhinnam
:madīyatvena jñātamātmā na bhavati ॥
:
:6 ATMAN
:ātmā tarhi kaḥ ?
:saccidānandasvarūpaḥ ।
:satkim ?
:kālatraye'pi tiṣṭhatīti sat ।
:citkim ?
:jñānasvarūpaḥ ।
:ānandaḥ kaḥ ?
:sukhasvarūpaḥ ।
:evaṃ saccidānandasvarūpaṃ svātmānaṃ vijānīyāt ।
:7 JAGAT (Das Universum)
:atha caturviṃśatitattvotpattiprakāraṃ vakṣyāmaḥ ।
:brahmāśrayā sattvarajastamoguṇātmikā māyā asti ।
:7.1 BRAHMAN
:7.2 MAYA
:7.3 SCHÖPFUNG
:7.3.1 EVOLUTION DER FÜNF ELEMENTE
:tataḥ ākāśaḥ sambhūtaḥ ।
:ākāśād vāyuḥ ।
:vāyostejaḥ ।
:tejasa āpaḥ ।
:abhdhayaḥ pṛthivī ।
:7.3.2 ENTWICKLUNG DES SATTVA-ASPEKTS
:7.3.2.1 ORGANE DER WAHRNEHMUNG
:
:7.3.2 ENTWICKLUNG DES SATTVA-ASPEKTS
:7.3.2.1 ORGANE DER WAHRNEHMUNG
:eteṣāṃ pañcatattvānāṃ madhye
:ākāśasya sātvikāṃśāt śrotrendriyaṃ sambhūtam ।
:vāyoḥ sātvikāṃśāt tvagindriyaṃ sambhūtam ।
:agneḥ sātvikāṃśāt cakṣurindriyaṃ sambhūtam ।
:jalasya sātvikāṃśāt rasanendriyaṃ sambhūtam ।
:pṛthivyāḥ sātvikāṃśāt ghrāṇendriyaṃ sambhūtam ।
:7.3.2.2 ANTAHKARANA (Geist)
:eteṣāṃ pañcatattvānāṃ samaṣṭisātvikāṃśāt
:manobuddhyahaṅkāra cittāntaḥkaraṇāni sambhūtāni ।
:saṅkalpavikalpātmakaṃ manaḥ ।
:niścayātmikā buddhiḥ ।
:ahaṃkartā ahaṃkāraḥ ।
:cintanakartṛ cittam ।
:manaso devatā candramāḥ ।
:buddhe brahmā ।
:ahaṃkārasya rudraḥ ।
:cittasya vāsudevaḥ ।
:7.3.3 ENTWICKLUNG DES RAJAS-ASPEKTS
:eteṣāṃ pañcatattvānāṃ madhye
:ākāśasya rājasāṃśāt vāgindriyaṃ sambhūtam ।
:vāyoḥ rājasāṃśāt pāṇīndriyaṃ sambhūtam ।
:vanheḥ rājasāṃśāt pādendriyaṃ sambhūtam ।
:jalasya rājasāṃśāt upasthendriyaṃ sambhūtam ।
:pṛthivyā rājasāṃśāt gudendriyaṃ sambhūtam ।
:eteṣāṃ samaṣṭirājasāṃśāt pañcaprāṇāḥ sambhūtāḥ ।
:7.3.4 ENTWICKLUNG DES TAMASISCHEN ASPEKTS
:eteṣāṃ pañcatattvānāṃ tāmasāṃśāt
:pañcīkṛtapañcatattvāni bhavanti ।
:pañcīkaraṇaṃ katham iti cet ।
:eteṣāṃ pañcamahābhūtānāṃ tāmasāṃśasvarūpam
:ekamekaṃ bhūtaṃ dvidhā vibhajya ekamekamardhaṃ pṛthak
:tūṣṇīṃ vyavasthāpya aparamaparamardhaṃ caturdhāṃ vibhajya
:svārdhamanyeṣu ardheṣu svabhāgacatuṣṭayasaṃyojanaṃ kāryam ।
:tadā pañcīkaraṇaṃ bhavati ।
:etebhyaḥ pañcīkṛtapañcamahābhūtebhyaḥ sthūlaśarīraṃ bhavati ।
:evaṃ piṇḍabrahmāṇḍayoraikyaṃ sambhūtam ।
:8 ISHVARA UND DIE ADHISHTHANA DEVATAS
:9 JIVA UND ISHVARA
:sthūlaśarīrābhimāni jīvanāmakaṃ brahmapratibimbaṃ bhavati ।
:sa eva jīvaḥ prakṛtyā svasmāt īśvaraṃ bhinnatvena jānāti ।
:avidyopādhiḥ san ātmā jīva ityucyate ।
:māyopādhiḥ san īśvara ityucyate ।
:evaṃ upādhibhedāt jīveśvarabhedadṛṣṭiḥ yāvatparyantaṃ tiṣṭhati
:tāvatparyantaṃ janmamaraṇādirūpasaṃsāro na nivartate ।
:tasmātkāraṇānna jīveśvarayorbhedabuddhiḥ svīkāryā ।
:10 TAT TWAMASI (Das Du bist)
:nanu sāhaṃkārasya kiṃcijjñasya jīvasya nirahaṃkārasya sarvajñasya
:īśvarasya tattvamasīti mahāvākyāt kathamabhedabuddhiḥ syādubhayoḥ
:viruddhadharmākrāntatvāt ।
:iti cenna । sthūlasūkṣmaśarīrābhimānī tvaṃpadavācyārthaḥ ।
:upādhivinirmuktaṃ samādhidaśāsampannaṃ śuddhaṃ caitanyaṃ
:tvaṃpadalakṣyārthaḥ ।
:evaṃ sarvajñatvādiviśiṣṭa īśvaraḥ tatpadavācyārthaḥ ।
:upādhiśūnyaṃ śuddhacaitanyaṃ tatpadalakṣyārthaḥ ।
:evaṃ ca jīveśvarayo caitanyarūpeṇā'bhede bādhakābhāvaḥ ।
:11 JIVANMUKTA
:evaṃ ca vedāntavākyaiḥ sadgurūpadeśena ca sarveṣvapi
:bhūteṣu yeṣāṃ
:brahmabuddhirutpannā te jīvanmuktāḥ ityarthaḥ ।
:nanu jīvanmuktaḥ kaḥ ?
:yathā deho'haṃ puruṣo'haṃ brāhmaṇo'haṃ śūdro'hamasmīti
:dṛḍhaniścayastathā nāhaṃ brāhmaṇaḥ na śūdraḥ na puruṣaḥ
:kintu asaṃgaḥ saccidānanda svarūpaḥ prakāśarūpaḥ sarvāntaryāmī
:cidākāśarūpo'smīti dṛḍhaniścaya
:rūpo'parokṣajñānavān jīvanmuktaḥ ॥
:
:11.1 ASANGA (fraktionslos)
:11.2 SATCHIDANANDA (Daseins-Wissens-Glück)
:11.3 SARVANTARYAMI (Der Einhüllende von allem)
:11.4 CHIDAKASARUPA (Formloses Bewusstsein)
:11.5 APAROKSHA ~nANA
:11.6 FREIHEIT VON KNECHTSCHAFT
:brahmaivāhamasmītyaparokṣajñānena nikhilakarmabandhavinirmuktaḥ.
:syāt ।
:karmāṇi katividhāni santīti cet
:āgāmisañcitaprārabdhabhedena trividhāni santi ।
:jñānotpattyanantaraṃ jñānidehakṛtaṃ puṇyapāparūpaṃ karma
:yadasti tadāgāmītyabhidhīyate ।
:sañcitaṃ karma kim ?
:anantakoṭijanmanāṃ bījabhūtaṃ sat yatkarmajātaṃ pūrvārjitaṃ
:tiṣṭhati tat sañcitaṃ jñeyam ।
:prārabdhaṃ karma kimiti cet ।
:idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma
:tatprārabdhaṃ
:bhogena naṣṭaṃ bhavati prārabdhakarmaṇāṃ bhogādeva kṣaya iti ।
:12 KARMA
:13 FREIHEIT VON KNECHTSCHAFT
:sañcitaṃ karma brahmaivāhamiti niścayātmakajñānena naśyati ।
:āgāmi karma api jñānena naśyati kiṃca āgāmi karmaṇāṃ
:nalinīdalagatajalavat jñānināṃ sambandho nāsti ।
:kiṃca ye jñāninaṃ stuvanti bhajanti arcayanti tānprati
:jñānikṛtaṃ āgāmi puṇyaṃ gacchati ।
:ye jñāninaṃ nindanti dviṣanti duḥkhapradānaṃ kurvanti tānprati
:jñānikṛtaṃ sarvamāgāmi kriyamāṇaṃ yadavācyaṃ karma
:pāpātmakaṃ tadgacchati ।
:suhṛdaḥ puṇyakṛtaṃ durhṛdaḥ pāpakṛtyaṃ gṛhṇanti ।
:tathā cātmavitsaṃsāraṃ tīrtvā brahmānandamihaiva prāpnoti ।
:tarati śokamātmavit iti śruteḥ ।
:tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe'tha vā ।
:jñānasamprāptisamaye muktā'sau vigatāśayaḥ । iti smṛteśca ।
:
:iti śrīśaṅkarabhagavatpādācāryapraṇītaḥ tattvabodhaprakaraṇaṃ samāptam
:


साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः ।
==Tattva Bodha Sanskrit Text in der Devanagari Schrift==
 
१॥० साधनचतुष्टयम्
 
साधनचतुष्टयं किम् ?
 
१॥१ नित्यानित्यवस्तुविवेकः ।
 
१॥२ इहामुत्रार्थफलभोगविरागः ।
 
१॥३ शमादिषट्कसम्पत्तिः ।
 
१॥४ मुमुक्षुत्वं चेति ।
 
१॥१॥१ विवेकः
 
नित्यानित्यवस्तुविवेकः कः ?
 
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
 
अयमेव नित्यानित्यवस्तुविवेकः ।
 
१॥१॥२ वैराग्यम्
 
विरागः कः ?
 
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
 
१॥१॥३ शमादिसाधनसम्पत्तिः का ?
 
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
 
१॥१॥३॥१ शमः
 
शमः कः ? मनोनिग्रहः ।
 
१॥१॥३॥२ दमः
 
दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः ।
 
१॥१॥३॥३ उपरमः
 
उपरमः कः ? स्वधर्मानुष्ठानमेव ।
 
१॥१॥३॥४ तितिक्षा
 
तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
 
१॥१॥३॥५ श्रद्धा
 
श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
 
१॥१॥३॥६ समाधानम्
 
समाधानं किम् ? चित्तैकाग्रता ।
 
१॥४ मुमुक्षुत्वम्
 
मुमुक्षुत्वं किम् ?
 
मोक्षो मे भूयाद् इति इच्छा ।
 
एतत् साधनचतुष्टयम् ।
 
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
 
२॥० तत्त्वविवेकः
 
२॥१ तत्त्वविवेकः कः ?
 
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
 
२॥२ आत्मा कः ?
 
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः
 
सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
 
यस्तिष्ठति स आत्मा ।
 
३॥० शरीरत्रयम्
 
३॥१ स्थूलशरीरं किम् ?
 
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
 
सुखदुःखादिभोगायतनं शरीरम्
 
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
 
षड्विकारवदेतत्स्थूलशरीरम् ।
 
३॥२ सूक्ष्मशरीरं किम् ?
 
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
 
सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि
 
पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं
 
बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति
 
तत्सूक्ष्मशरीरम् ।
 
३॥३ कारणशरीरं किम् ?
 
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
 
सत्स्वरूप अज्ञानं निर्विकल्पकरूपं यदस्ति
 
तत्कारणशरीरम् ।
 
सत्स्वरूपाज्ञानं निर्विकल्पकरूपं यदस्ति
 
तत्कारणशरीरम् ।
 
४॥० ज्ञानेन्द्रियाणि
 
४॥१ श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
 
४॥१॥० ज्ञानेन्द्रियदेवताः
 
४॥१॥१ श्रोत्रस्य दिग्देवता ।
 
४॥१॥२ त्वचो वायुः ।
 
४॥१॥३ चक्षुषः सूर्यः ।
 
४॥१॥४ रसनाया वरुणः ।
 
४॥१॥५ घ्राणस्य अश्विनौ ।
 
इति ज्ञानेन्द्रियदेवताः ।
 
४॥२ ज्ञानेन्द्रियविषयाः
 
४॥२॥१ श्रोत्रस्य विषयः शब्दग्रहणम् ।
 
४॥२॥२ त्वचो विषयः स्पर्शग्रहणम् ।
 
४॥२॥३ चक्षुषो विषयः रूपग्रहणम् ।
 
४॥२॥४ रसनाया विषयः रसग्रहणम् ।
 
४॥२॥५ घ्राणस्य विषयः गन्धग्रहणम् इति ।
 
५॥० कर्मेन्द्रियाणि
 
५॥१ वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
 
५॥१॥० कर्मेन्द्रियदेवताः
 
५॥१॥१ वाचो देवता वह्निः ।
 
५॥१॥२ हस्तयोरिन्द्रः ।
 
५॥१॥३ पादयोर्विष्णुः ।
 
५॥१॥४ पायोर्मृत्युः ।
 
५॥१॥५ उपस्थस्य प्रजापतिः ।
 
इति कर्मेन्द्रियदेवताः ।
 
५॥२ कर्मेन्द्रियविषयाः
 
५॥२॥१ वाचो विषयः भाषणम् ।
 
५॥२॥२ पाण्योर्विषयः वस्तुग्रहणम् ।
 
५॥२॥३ पादयोर्विषयः गमनम् ।
 
५॥२॥४ पायोर्विषयः मलत्यागः ।
 
५॥२॥५ उपस्थस्य विषयः आनन्द इति ।
 
६॥० अवस्थात्रयम्
 
अवस्थात्रयं किम् ?
 
६॥१ जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
 
६॥१॥१ जाग्रदवस्था का ?
 
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते
 
इति यत् सा जाग्रदवस्था ।
 
६॥१॥१॥१ स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
 
६॥१॥२ स्वप्नावस्था केति चेत् ?
 
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
 
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते
 
सा स्वप्नावस्था ।
 
६॥१॥२॥१ सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
 
६॥१॥३ अतः सुषुप्त्यवस्था का ?
 
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
 
सुषुप्त्यवस्था ।
 
६॥१॥३॥१ कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
 
७॥० पञ्चकोशाः
 
७॥१ पञ्च कोशाः के ?
 
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
 
७॥१॥१ अन्नमयः कः ?
 
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य
 
अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः
 
स्थूलशरीरम् ।
 
७॥१॥२ प्राणमयः कः ?
 
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं
 
प्राणमयः कोशः ।
 
७॥१॥३ मनोमयः कोशः कः ?
 
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स
 
मनोमयः कोशः ।
 
७॥१॥४ विज्ञानमयः कः ?
 
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स
 
विज्ञानमयः कोशः ।
 
७॥१॥५ आनन्दमयः कः ?
 
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
 
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
 
एतत्कोशपञ्चकम् ।
 
८॥० आत्मन्
 
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
 
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं तद्यथा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं
 
स्वस्मद्भिन्नं तथा पञ्चकोशादिकं स्वस्मद्भिन्नं मदीयत्वेन ज्ञातमात्मा न भवति ॥
 
८॥१ आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः ।
 
८॥१॥१ सत्किम् ? कालत्रयेऽपि तिष्ठतीति सत् ।
 
८॥१॥२ चित्किम् ? ज्ञानस्वरूपः ।
 
८॥१॥३ आनन्दः कः ? सुखस्वरूपः ।
 
८॥२ एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
 
९॥० अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
 
९॥१ ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
 
९॥१॥१ ततः आकाशः सम्भूतः ।
 
९॥१॥२ आकाशाद् वायुः ।
 
९॥१॥३ वायोस्तेजः ।
 
९॥१॥४ तेजस आपः ।
 
९॥१॥५ अद्भ्यः पृथिवी ।
 
९॥२ ज्ञानेन्द्रियसम्बूति
 
एतेषां पञ्चतत्त्वानां मध्ये
 
९॥२॥१ आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
 
९॥२॥२ वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
 
९॥२॥३ अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
 
९॥२॥४ जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
 
९॥२॥५ पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
 
९॥३ अन्तःकरण सम्भूति
 
एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
 
मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
 
९॥३॥१ सङ्कल्पविकल्पात्मकं मनः ।
 
९॥३॥२ निश्चयात्मिका बुद्धिः ।
 
९॥३॥३ अहंकर्ता अहंकारः ।
 
९॥३॥४ चिन्तनकर्तृ चित्तम् ।
 
९॥४ अन्तःकरणदेवताः
 
९॥४॥१ मनसो देवता चन्द्रमाः ।
 
९॥४॥२ बुद्धेर्ब्रह्मा ।
 
९॥४॥३ अहंकारस्य रुद्रः ।
 
९॥४॥४ चित्तस्य वासुदेवः ।
 
९॥५ कर्मेन्द्रितसम्भूति
 
एतेषां पञ्चतत्त्वानां मध्ये
 
९॥५॥१ आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
 
९॥५॥२ वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
 
९॥५॥३ वन्हे राजसांशात् पादेन्द्रियं सम्भूतम् ।
 
९॥५॥४ जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
 
९॥५॥५ पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
 
९॥५॥६ एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
 
९॥६ पञ्चतत्त्वसम्भूति
 
९॥६॥१ एतेषां पञ्चतत्त्वानां तामसांशात्
 
पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
 
पञ्चीकरणं कथम् इति चेत् ।
 
९॥६॥२ एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
 
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
 
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
 
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं
 
कार्यम् । तदा पञ्चीकरणं भवति ।
 
९॥६॥३ एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं
 
भवति ।
 
९॥६॥४ एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
१०॥० जीवेश्वरभेदबुद्धिः
 
१०॥१ स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
 
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
 
१०॥२ अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
 
१०॥३ मायोपाधिः सन् ईश्वर इत्युच्यते ।
 
१०॥४ एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
 
तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
 
१०॥५ तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
 
११॥० जीवेश्वरैक्यम्
 
ननु साहंकारस्य किंचिदज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात्
 
कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् । इति चेन्न ।
 
११॥१ स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
 
उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः ।
 
११॥२ एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
 
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
 
११॥३ एवं च जीवेश्वरयो चैतन्यरूपेणाभेदे बाधकाभावः ।
 
१२॥० जीवन्मुक्तिः
 
एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु
 
येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।
 
१२॥१ ननु जीवन्मुक्तः कः ?
 
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
 
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
 
किन्तु असंगः सच्चिदानन्दस्वरूपः प्रकाशरूपः
 
सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय
 
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥
 
१२॥२ ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् ।
 
१३॥० कर्माणि
 
कर्माणि कतिविधानि सन्तीति चेत्
 
१३॥१ आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
 
१३॥१॥१ ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
 
यदस्ति तदागामीत्यभिधीयते ।
 
१३॥१॥२ सञ्चितं कर्म किम् ?
 
अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
 
तिष्ठति तत् सञ्चितं ज्ञेयम् ।
 
१३॥१॥३ प्रारब्धं कर्म किमिति चेत् ।
 
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं
 
यत्कर्म तत्प्रारब्धं
 
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
 
१३॥२ सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
 
१३॥३ आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
 
नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
 
१३॥४ किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
 
ज्ञानिकृतं आगामि पुण्यं गच्च्हति ।
 
१३॥५ ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
 
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
 
पापात्मकं तद्गच्च्हति ।
 
१३॥६ तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
 
तरति शोकमात्मवित् इति श्रुतेः ।
 
१३॥७ तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।


ज्ञानसंप्राप्तिसमये मुक्तोऽसौ विगताशयः । इति स्मृतेश्च ।
Hier findest du den Text von Tattva Bodha in der Devanagari Schrift:


इति तत्त्वबोधप्रकरणं समाप्तम् ।
तत्त्वबोधः
:
:श्रीशङ्करभगवत्पादाचार्यप्रणीतः
:EINLADUNG
:वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
:मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
:
:साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं
:तत्त्वविवेकप्रकारं वक्ष्यामः ।
:१ SADHANA CHATUSHTAYA (Die vierfachen Qualifikationen)
:साधनचतुष्टयं किम् ?
:नित्यानित्यवस्तुविवेकः ।
:इहामुत्रार्थफलभोगविरागः ।
:शमादिषट्कसम्पत्तिः । ।
:मुमुक्षुत्वं चेति ।
:१.१ VIVEKA (Diskriminierung)
:नित्यानित्यवस्तुविवेकः कः ?
:नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
:अयमेव नित्यानित्यवस्तुविवेकः ।
:१.२ VAIRAGYA (Leidenschaftslosigkeit)
:विरागः कः ?
:इहस्वर्गभोगेषु इच्छाराहित्यम् ।
:१.३ SHATKA SAMPATTI
:शमादिसाधनसम्पत्तिः का ?
:शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
:१.३.१ SAMA
:शमः कः ?
:मनोनिग्रहः ।
:१.३.२ DAMA
:दमः कः ?
:चक्षुरादिबाह्येन्द्रियनिग्रहः ।
:१.३.३ UPARAMA ODER UPARATI
:उपरमः कः ?
:स्वधर्मानुष्ठानमेव ।
:१.३.४ TITIKSHA
:तितिक्षा का ?
:शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
:१.३.५ SHRADDHA
:श्रद्धा कीदृशी ?
:गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
:१.३.६ SAMADHANA
:समाधानं किम् ?
:चित्तैकाग्रता ।
:१.४ MUMUKSHUTVAM
:मुमुक्षुत्वं किम् ?
:मोक्षो मे भूयाद् इति इच्छा ।
:एतत् साधनचतुष्टयम् ।
:ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
:२ TATTVA VIVEKA (Erkundung der Wahrheit)
:तत्त्वविवेकः कः ?
:आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
:आत्मा कः ?
:स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्
:अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
:यस्तिष्ठति स आत्मा ।
:२.१ DIE FÜNF SCHATTEN (Pancha Kosa)
:२.२ SHARIRA TRAYA (Die drei Körper)
:२.३ AVASTHA TRAYA (Die drei Zustände)
:२.४ SATCHIDANANDA SVARUPA (Existenz-Wissens-Glückseligkeit)
:३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
:३.१ STHULA SHARIRA
:स्थूलशरीरं किम् ?
:पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
:सुखदुःखादिभोगायतनं शरीरम्
:अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
:षड्विकारवदेतत्स्थूलशरीरम् ।
:३.२ SUKSHMA SHARIRA
:सूक्ष्मशरीरं किम् ?
:अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
:सुखदुःखादिभोगसाधनं
:पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः
:मनश्चैकं बुद्धिश्चैका
:एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
:३.२.१ ~nANA INDRIYAS (Wahrnehmungsorgane)
:श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
:श्रोत्रस्य दिग्देवता ।
:त्वचो वायुः ।
:चक्षुषः सूर्यः ।
:रसनाया वरुणः ।
:घ्राणस्य अश्विनौ ।
:इति ज्ञानेन्द्रियदेवताः ।
:श्रोत्रस्य विषयः शब्दग्रहणम् ।
:त्वचो विषयः स्पर्शग्रहणम् ।
:चक्षुषो विषयः रूपग्रहणम् ।
:रसनाया विषयः रसग्रहणम् ।
:घ्राणस्य विषयः गन्धग्रहणम् इति ।
:३.२.२ KARMA INDRIYAS (Organe der Handlung)
:वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।.
:वाचो देवता वह्निः ।
:हस्तयोरिन्द्रः ।
:पादयोर्विष्णुः ।
:पायोर्मृत्युः ।
:उपस्थस्य प्रजापतिः ।
:इति कर्मेन्द्रियदेवताः ।
:वाचो विषयः भाषणम् ।
:पाण्योर्विषयः वस्तुग्रहणम् ।
:पादयोर्विषयः गमनम् ।
:पायोर्विषयः मलत्यागः ।
:उपस्थस्य विषयः आनन्द इति ।
:३.३ KARANA SHARIRA
:कारणशरीरं किम् ?
:अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
:सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
:४ AVASTHA TRAYA (Die drei Zustände)
:अवस्थात्रयं किम् ?
:जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
:४.१ JAGRAT AVASTHAA (Wachzustand)
:जाग्रदवस्था का ?
:श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
:सा जाग्रदावस्था ।
:स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
:४.२ SVAPNA AVASTHA (Traumzustand)
:स्वप्नावस्था केति चेत् ?
:जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
:तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा
:स्वप्नावस्था ।
:सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
:४.३ SUSHUPTI AVASTHA (Tiefschlafzustand)
:अतः सुषुप्त्यवस्था का ?
:अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
:सुषुप्त्यवस्था ।
:कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
:५ PANCHA KOSHAS
:पञ्च कोशाः के ?
:अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
:५.१ ANNAMAYA KOSHA (Lebensmittelscheide)
:अन्नमयः कः ?
:अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
:यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
:५.२ PRANAMAYA KOSHA (Vital Air Sheath)
:प्राणमयः कः ?
:प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
:५.३ MANOMAYA KOSHA (Geistige Hülle)
:मनोमयः कोशः कः ?
:मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
:५.४ VI~nANAMAYA KOSHA (Geistige Hülle)
:विज्ञानमयः कः ?
:बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः ।
:५.५ ANANDAMAYA KOSHA (Glücksscheide)
:आनन्दमयः कः ?
:एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
:प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
:एतत्कोशपञ्चकम् ।
:५.६ PANCHAKOSHATITA
:मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
:मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
:तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं
:स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम्
:मदीयत्वेन ज्ञातमात्मा न भवति ॥
:
:६ ATMAN
:आत्मा तर्हि कः ?
:सच्चिदानन्दस्वरूपः ।
:सत्किम् ?
:कालत्रयेऽपि तिष्ठतीति सत् ।
:चित्किम् ?
:ज्ञानस्वरूपः ।
:आनन्दः कः ?
:सुखस्वरूपः ।
:एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
:७ JAGAT (Das Universum)
:अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
:ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
:७.१ BRAHMAN
:७.२ MAYA
:७.३ SCHÖPFUNG
:७.३.१ EVOLUTION DER FÜNF ELEMENTE
:ततः आकाशः सम्भूतः ।
:आकाशाद् वायुः ।
:वायोस्तेजः ।
:तेजस आपः ।
:अभ्धयः पृथिवी ।
:७.३.२ ENTWICKLUNG DES SATTVA-ASPEKTS
:७.३.२.१ ORGANE DER WAHRNEHMUNG
:
:७.३.२ ENTWICKLUNG DES SATTVA-ASPEKTS
:७.३.२.१ ORGANE DER WAHRNEHMUNG
:एतेषां पञ्चतत्त्वानां मध्ये
:आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
:वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
:अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
:जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
:पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
:७.३.२.२ ANTAHKARANA (Geist)
:एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
:मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
:सङ्कल्पविकल्पात्मकं मनः ।
:निश्चयात्मिका बुद्धिः ।
:अहंकर्ता अहंकारः ।
:चिन्तनकर्तृ चित्तम् ।
:मनसो देवता चन्द्रमाः ।
:बुद्धे ब्रह्मा ।
:अहंकारस्य रुद्रः ।
:चित्तस्य वासुदेवः ।
:७.३.३ ENTWICKLUNG DES RAJAS-ASPEKTS
:एतेषां पञ्चतत्त्वानां मध्ये
:आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
:वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
:वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् ।
:जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
:पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
:एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
:७.३.४ ENTWICKLUNG DES TAMASISCHEN ASPEKTS
:एतेषां पञ्चतत्त्वानां तामसांशात्
:पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
:पञ्चीकरणं कथम् इति चेत् ।
:एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
:एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
:तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
:स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
:तदा पञ्चीकरणं भवति ।
:एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ।
:एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
:८ ISHVARA UND DIE ADHISHTHANA DEVATAS
:९ JIVA UND ISHVARA
:स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
:स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
:अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
:मायोपाधिः सन् ईश्वर इत्युच्यते ।
:एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
:तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
:तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
:१० TAT TWAMASI (Das Du bist)
:ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
:ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
:विरुद्धधर्माक्रान्तत्वात् ।
:इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
:उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं
:त्वंपदलक्ष्यार्थः ।
:एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
:उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
:एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
:११ JIVANMUKTA
:एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
:भूतेषु येषां
:ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।
:ननु जीवन्मुक्तः कः ?
:यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
:दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
:किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी
:चिदाकाशरूपोऽस्मीति दृढनिश्चय
:रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥
:
:११.१ ASANGA (fraktionslos)
:११.२ SATCHIDANANDA (Daseins-Wissens-Glück)
:११.३ SARVANTARYAMI (Der Einhüllende von allem)
:११.४ CHIDAKASARUPA (Formloses Bewusstsein)
:११.५ APAROKSHA ~nANA
:११.६ FREIHEIT VON KNECHTSCHAFT
:ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः.
:स्यात् ।
:कर्माणि कतिविधानि सन्तीति चेत्
:आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
:ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
:यदस्ति तदागामीत्यभिधीयते ।
:सञ्चितं कर्म किम् ?
:अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
:तिष्ठति तत् सञ्चितं ज्ञेयम् ।
:प्रारब्धं कर्म किमिति चेत् ।
:इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
:तत्प्रारब्धं
:भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
:१२ KARMA
:१३ FREIHEIT VON KNECHTSCHAFT
:सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
:आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
:नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
:किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
:ज्ञानिकृतं आगामि पुण्यं गच्छति ।
:ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
:ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
:पापात्मकं तद्गच्छति ।
:सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति ।
:तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
:तरति शोकमात्मवित् इति श्रुतेः ।
:तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
:ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।
:
:इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।
:

Version vom 5. März 2022, 15:16 Uhr

Tattva Bodha Sanskrit Text: Hier findest du den vollen Text von Tattva Bodha, einem der Vedanta Lehrtexte von Shankaracharya, einem der wichtigsten Lehrer von Vedanta. Tattva Bodha bedeutet "Erkenntnis der Wahrheit". Mehr zu diesem Text unter Tattva Bodha.

Tattva Bodha Sanskrit Text in der IAST Umschrift mit diakritischen Zeichen

Hier findest du den Sanskrit Text des Tattva Bodha in Umschrift:

tattvabodhaḥ

śrīśaṅkarabhagavatpādācāryapraṇītaḥ
EINLADUNG
vāsudevendrayogīndraṃ natvā jñānapradaṃ gurum ।
mumukṣūṇāṃ hitārthāya tattvabodhobhidhīyate ॥
sādhanacatuṣṭayasampannādhikāriṇāṃ mokṣasādhanabhūtaṃ
tattvavivekaprakāraṃ vakṣyāmaḥ ।
1 SADHANA CHATUSHTAYA (Die vierfachen Qualifikationen)
sādhanacatuṣṭayaṃ kim ?
nityānityavastuvivekaḥ ।
ihāmutrārthaphalabhogavirāgaḥ ।
śamādiṣaṭkasampattiḥ । ।
mumukṣutvaṃ ceti ।
1.1 VIVEKA (Diskriminierung)
nityānityavastuvivekaḥ kaḥ ?
nityavastvekaṃ brahma tadvyatiriktaṃ sarvamanityam ।
ayameva nityānityavastuvivekaḥ ।
1.2 VAIRAGYA (Leidenschaftslosigkeit)
virāgaḥ kaḥ ?
ihasvargabhogeṣu icchārāhityam ।
1.3 SHATKA SAMPATTI
śamādisādhanasampattiḥ kā ?
śamo dama uparamastitikṣā śraddhā samādhānaṃ ca iti ।
1.3.1 SAMA
śamaḥ kaḥ ?
manonigrahaḥ ।
1.3.2 DAMA
damaḥ kaḥ ?
cakṣurādibāhyendriyanigrahaḥ ।
1.3.3 UPARAMA ODER UPARATI
uparamaḥ kaḥ ?
svadharmānuṣṭhānameva ।
1.3.4 TITIKSHA
titikṣā kā ?
śītoṣṇasukhaduḥkhādisahiṣṇutvam ।
1.3.5 SHRADDHA
śraddhā kīdṛśī ?
guruvedāntavākyādiṣu viśvāsaḥ śraddhā ।
1.3.6 SAMADHANA
samādhānaṃ kim ?
cittaikāgratā ।
1.4 MUMUKSHUTVAM
mumukṣutvaṃ kim ?
mokṣo me bhūyād iti icchā ।
etat sādhanacatuṣṭayam ।
tatastattvavivekasyādhikāriṇo bhavanti ।
2 TATTVA VIVEKA (Erkundung der Wahrheit)
tattvavivekaḥ kaḥ ?
ātmā satyaṃ tadanyat sarvaṃ mithyeti ।
ātmā kaḥ ?
sthūlasūkṣmakāraṇaśarīrādvyatiriktaḥ pañcakośātītaḥ san
avasthātrayasākṣī saccidānandasvarūpaḥ san
yastiṣṭhati sa ātmā ।
2.1 DIE FÜNF SCHATTEN (Pancha Kosa)
2.2 SHARIRA TRAYA (Die drei Körper)
2.3 AVASTHA TRAYA (Die drei Zustände)
2.4 SATCHIDANANDA SVARUPA (Existenz-Wissens-Glückseligkeit)
3 STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
3.1 STHULA SHARIRA
sthūlaśarīraṃ kim ?
pañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
sukhaduḥkhādibhogāyatanaṃ śarīram
asti jāyate vardhate vipariṇamate apakṣīyate vinaśyatīti
ṣaḍvikāravadetatsthūlaśarīram ।
3.2 SUKSHMA SHARIRA
sūkṣmaśarīraṃ kim ?
apañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
sukhaduḥkhādibhogasādhanaṃ
pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ
manaścaikaṃ buddhiścaikā
evaṃ saptadaśākalābhiḥ saha yattiṣṭhati tatsūkṣmaśarīram ।
3.2.1 ~nANA INDRIYAS (Wahrnehmungsorgane)
śrotraṃ tvak cakṣuḥ rasanā ghrāṇam iti pañca jñānendriyāṇi ।
śrotrasya digdevatā ।
tvaco vāyuḥ ।
cakṣuṣaḥ sūryaḥ ।
rasanāyā varuṇaḥ ।
ghrāṇasya aśvinau ।
iti jñānendriyadevatāḥ ।
śrotrasya viṣayaḥ śabdagrahaṇam ।
tvaco viṣayaḥ sparśagrahaṇam ।
cakṣuṣo viṣayaḥ rūpagrahaṇam ।
rasanāyā viṣayaḥ rasagrahaṇam ।
ghrāṇasya viṣayaḥ gandhagrahaṇam iti ।
3.2.2 KARMA INDRIYAS (Organe der Handlung)
vākpāṇipādapāyūpasthānīti pañcakarmendriyāṇi ।.
vāco devatā vahniḥ ।
hastayorindraḥ ।
pādayorviṣṇuḥ ।
pāyormṛtyuḥ ।
upasthasya prajāpatiḥ ।
iti karmendriyadevatāḥ ।
vāco viṣayaḥ bhāṣaṇam ।
pāṇyorviṣayaḥ vastugrahaṇam ।
pādayorviṣayaḥ gamanam ।
pāyorviṣayaḥ malatyāgaḥ ।
upasthasya viṣayaḥ ānanda iti ।
3.3 KARANA SHARIRA
kāraṇaśarīraṃ kim ?
anirvācyānādyavidyārūpaṃ śarīradvayasya kāraṇamātraṃ
satsvarūpā'jñānaṃ nirvikalpakarūpaṃ yadasti tatkāraṇaśarīram ।
4 AVASTHA TRAYA (Die drei Zustände)
avasthātrayaṃ kim ?
jāgratsvapnasuṣuptyavasthāḥ ।
4.1 JAGRAT AVASTHAA (Wachzustand)
jāgradavasthā kā ?
śrotrādijñānendriyaiḥ śabdādiviṣayaiśca jñāyate iti yat
sā jāgradāvasthā ।
sthūla śarīrābhimānī ātmā viśva ityucyate ।
4.2 SVAPNA AVASTHA (Traumzustand)
svapnāvasthā keti cet ?
jāgradavasthāyāṃ yaddṛṣṭaṃ yad śrutam
tajjanitavāsanayā nidrāsamaye yaḥ prapañcaḥ pratīyate sā
svapnāvasthā ।
sūkṣmaśarīrābhimānī ātmā taijasa ityucyate ।
4.3 SUSHUPTI AVASTHA (Tiefschlafzustand)
ataḥ suṣuptyavasthā kā ?
ahaṃ kimapi na jānāmi sukhena mayā nidrā'nubhūyata iti
suṣuptyavasthā ।
kāraṇaśarīrābhimānī ātmā prājña ityucyate ।
5 PANCHA KOSHAS
pañca kośāḥ ke ?
annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti ।
5.1 ANNAMAYA KOSHA (Lebensmittelscheide)
annamayaḥ kaḥ ?
annarasenaiva bhūtvā annarasenaiva vṛddhiṃ prāpya annarūpapṛthivyāṃ
yadvilīyate tadannamayaḥ kośaḥ sthūlaśarīram ।
5.2 PRANAMAYA KOSHA (Vital Air Sheath)
prāṇamayaḥ kaḥ ?
prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṃ prāṇamayaḥ kośaḥ ।
5.3 MANOMAYA KOSHA (Geistige Hülle)
manomayaḥ kośaḥ kaḥ ?
manaśca jñānendriyapañcakaṃ militvā yo bhavati sa manomayaḥ kośaḥ ।
5.4 VI~nANAMAYA KOSHA (Geistige Hülle)
vijñānamayaḥ kaḥ ?
buddhijñānendriyapañcakaṃ militvā yo bhavati sa vijñānamayaḥ kośaḥ ।
5.5 ANANDAMAYA KOSHA (Glücksscheide)
ānandamayaḥ kaḥ ?
evameva kāraṇaśarīrabhūtāvidyāsthamalinasattvaṃ
priyādivṛttisahitaṃ sat ānandamayaḥ kośaḥ ।
etatkośapañcakam ।
5.6 PANCHAKOSHATITA
madīyaṃ śarīraṃ madīyāḥ prāṇāḥ madīyaṃ manaśca
madīyā buddhirmadīyaṃ ajñānamiti svenaiva jñāyate
tadyathā madīyatvena jñātaṃ kaṭakakuṇḍala gṛhādikaṃ
svasmādbhinnaṃ tathā pañcakośādikaṃ svasmādbhinnam
madīyatvena jñātamātmā na bhavati ॥
6 ATMAN
ātmā tarhi kaḥ ?
saccidānandasvarūpaḥ ।
satkim ?
kālatraye'pi tiṣṭhatīti sat ।
citkim ?
jñānasvarūpaḥ ।
ānandaḥ kaḥ ?
sukhasvarūpaḥ ।
evaṃ saccidānandasvarūpaṃ svātmānaṃ vijānīyāt ।
7 JAGAT (Das Universum)
atha caturviṃśatitattvotpattiprakāraṃ vakṣyāmaḥ ।
brahmāśrayā sattvarajastamoguṇātmikā māyā asti ।
7.1 BRAHMAN
7.2 MAYA
7.3 SCHÖPFUNG
7.3.1 EVOLUTION DER FÜNF ELEMENTE
tataḥ ākāśaḥ sambhūtaḥ ।
ākāśād vāyuḥ ।
vāyostejaḥ ।
tejasa āpaḥ ।
abhdhayaḥ pṛthivī ।
7.3.2 ENTWICKLUNG DES SATTVA-ASPEKTS
7.3.2.1 ORGANE DER WAHRNEHMUNG
7.3.2 ENTWICKLUNG DES SATTVA-ASPEKTS
7.3.2.1 ORGANE DER WAHRNEHMUNG
eteṣāṃ pañcatattvānāṃ madhye
ākāśasya sātvikāṃśāt śrotrendriyaṃ sambhūtam ।
vāyoḥ sātvikāṃśāt tvagindriyaṃ sambhūtam ।
agneḥ sātvikāṃśāt cakṣurindriyaṃ sambhūtam ।
jalasya sātvikāṃśāt rasanendriyaṃ sambhūtam ।
pṛthivyāḥ sātvikāṃśāt ghrāṇendriyaṃ sambhūtam ।
7.3.2.2 ANTAHKARANA (Geist)
eteṣāṃ pañcatattvānāṃ samaṣṭisātvikāṃśāt
manobuddhyahaṅkāra cittāntaḥkaraṇāni sambhūtāni ।
saṅkalpavikalpātmakaṃ manaḥ ।
niścayātmikā buddhiḥ ।
ahaṃkartā ahaṃkāraḥ ।
cintanakartṛ cittam ।
manaso devatā candramāḥ ।
buddhe brahmā ।
ahaṃkārasya rudraḥ ।
cittasya vāsudevaḥ ।
7.3.3 ENTWICKLUNG DES RAJAS-ASPEKTS
eteṣāṃ pañcatattvānāṃ madhye
ākāśasya rājasāṃśāt vāgindriyaṃ sambhūtam ।
vāyoḥ rājasāṃśāt pāṇīndriyaṃ sambhūtam ।
vanheḥ rājasāṃśāt pādendriyaṃ sambhūtam ।
jalasya rājasāṃśāt upasthendriyaṃ sambhūtam ।
pṛthivyā rājasāṃśāt gudendriyaṃ sambhūtam ।
eteṣāṃ samaṣṭirājasāṃśāt pañcaprāṇāḥ sambhūtāḥ ।
7.3.4 ENTWICKLUNG DES TAMASISCHEN ASPEKTS
eteṣāṃ pañcatattvānāṃ tāmasāṃśāt
pañcīkṛtapañcatattvāni bhavanti ।
pañcīkaraṇaṃ katham iti cet ।
eteṣāṃ pañcamahābhūtānāṃ tāmasāṃśasvarūpam
ekamekaṃ bhūtaṃ dvidhā vibhajya ekamekamardhaṃ pṛthak
tūṣṇīṃ vyavasthāpya aparamaparamardhaṃ caturdhāṃ vibhajya
svārdhamanyeṣu ardheṣu svabhāgacatuṣṭayasaṃyojanaṃ kāryam ।
tadā pañcīkaraṇaṃ bhavati ।
etebhyaḥ pañcīkṛtapañcamahābhūtebhyaḥ sthūlaśarīraṃ bhavati ।
evaṃ piṇḍabrahmāṇḍayoraikyaṃ sambhūtam ।
8 ISHVARA UND DIE ADHISHTHANA DEVATAS
9 JIVA UND ISHVARA
sthūlaśarīrābhimāni jīvanāmakaṃ brahmapratibimbaṃ bhavati ।
sa eva jīvaḥ prakṛtyā svasmāt īśvaraṃ bhinnatvena jānāti ।
avidyopādhiḥ san ātmā jīva ityucyate ।
māyopādhiḥ san īśvara ityucyate ।
evaṃ upādhibhedāt jīveśvarabhedadṛṣṭiḥ yāvatparyantaṃ tiṣṭhati
tāvatparyantaṃ janmamaraṇādirūpasaṃsāro na nivartate ।
tasmātkāraṇānna jīveśvarayorbhedabuddhiḥ svīkāryā ।
10 TAT TWAMASI (Das Du bist)
nanu sāhaṃkārasya kiṃcijjñasya jīvasya nirahaṃkārasya sarvajñasya
īśvarasya tattvamasīti mahāvākyāt kathamabhedabuddhiḥ syādubhayoḥ
viruddhadharmākrāntatvāt ।
iti cenna । sthūlasūkṣmaśarīrābhimānī tvaṃpadavācyārthaḥ ।
upādhivinirmuktaṃ samādhidaśāsampannaṃ śuddhaṃ caitanyaṃ
tvaṃpadalakṣyārthaḥ ।
evaṃ sarvajñatvādiviśiṣṭa īśvaraḥ tatpadavācyārthaḥ ।
upādhiśūnyaṃ śuddhacaitanyaṃ tatpadalakṣyārthaḥ ।
evaṃ ca jīveśvarayo caitanyarūpeṇā'bhede bādhakābhāvaḥ ।
11 JIVANMUKTA
evaṃ ca vedāntavākyaiḥ sadgurūpadeśena ca sarveṣvapi
bhūteṣu yeṣāṃ
brahmabuddhirutpannā te jīvanmuktāḥ ityarthaḥ ।
nanu jīvanmuktaḥ kaḥ ?
yathā deho'haṃ puruṣo'haṃ brāhmaṇo'haṃ śūdro'hamasmīti
dṛḍhaniścayastathā nāhaṃ brāhmaṇaḥ na śūdraḥ na puruṣaḥ
kintu asaṃgaḥ saccidānanda svarūpaḥ prakāśarūpaḥ sarvāntaryāmī
cidākāśarūpo'smīti dṛḍhaniścaya
rūpo'parokṣajñānavān jīvanmuktaḥ ॥
11.1 ASANGA (fraktionslos)
11.2 SATCHIDANANDA (Daseins-Wissens-Glück)
11.3 SARVANTARYAMI (Der Einhüllende von allem)
11.4 CHIDAKASARUPA (Formloses Bewusstsein)
11.5 APAROKSHA ~nANA
11.6 FREIHEIT VON KNECHTSCHAFT
brahmaivāhamasmītyaparokṣajñānena nikhilakarmabandhavinirmuktaḥ.
syāt ।
karmāṇi katividhāni santīti cet
āgāmisañcitaprārabdhabhedena trividhāni santi ।
jñānotpattyanantaraṃ jñānidehakṛtaṃ puṇyapāparūpaṃ karma
yadasti tadāgāmītyabhidhīyate ।
sañcitaṃ karma kim ?
anantakoṭijanmanāṃ bījabhūtaṃ sat yatkarmajātaṃ pūrvārjitaṃ
tiṣṭhati tat sañcitaṃ jñeyam ।
prārabdhaṃ karma kimiti cet ।
idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma
tatprārabdhaṃ
bhogena naṣṭaṃ bhavati prārabdhakarmaṇāṃ bhogādeva kṣaya iti ।
12 KARMA
13 FREIHEIT VON KNECHTSCHAFT
sañcitaṃ karma brahmaivāhamiti niścayātmakajñānena naśyati ।
āgāmi karma api jñānena naśyati kiṃca āgāmi karmaṇāṃ
nalinīdalagatajalavat jñānināṃ sambandho nāsti ।
kiṃca ye jñāninaṃ stuvanti bhajanti arcayanti tānprati
jñānikṛtaṃ āgāmi puṇyaṃ gacchati ।
ye jñāninaṃ nindanti dviṣanti duḥkhapradānaṃ kurvanti tānprati
jñānikṛtaṃ sarvamāgāmi kriyamāṇaṃ yadavācyaṃ karma
pāpātmakaṃ tadgacchati ।
suhṛdaḥ puṇyakṛtaṃ durhṛdaḥ pāpakṛtyaṃ gṛhṇanti ।
tathā cātmavitsaṃsāraṃ tīrtvā brahmānandamihaiva prāpnoti ।
tarati śokamātmavit iti śruteḥ ।
tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe'tha vā ।
jñānasamprāptisamaye muktā'sau vigatāśayaḥ । iti smṛteśca ।
iti śrīśaṅkarabhagavatpādācāryapraṇītaḥ tattvabodhaprakaraṇaṃ samāptam ।

Tattva Bodha Sanskrit Text in der Devanagari Schrift

Hier findest du den Text von Tattva Bodha in der Devanagari Schrift:

तत्त्वबोधः

श्रीशङ्करभगवत्पादाचार्यप्रणीतः
EINLADUNG
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।
१ SADHANA CHATUSHTAYA (Die vierfachen Qualifikationen)
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसम्पत्तिः । ।
मुमुक्षुत्वं चेति ।
१.१ VIVEKA (Diskriminierung)
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
१.२ VAIRAGYA (Leidenschaftslosigkeit)
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
१.३ SHATKA SAMPATTI
शमादिसाधनसम्पत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
१.३.१ SAMA
शमः कः ?
मनोनिग्रहः ।
१.३.२ DAMA
दमः कः ?
चक्षुरादिबाह्येन्द्रियनिग्रहः ।
१.३.३ UPARAMA ODER UPARATI
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
१.३.४ TITIKSHA
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
१.३.५ SHRADDHA
श्रद्धा कीदृशी ?
गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
१.३.६ SAMADHANA
समाधानं किम् ?
चित्तैकाग्रता ।
१.४ MUMUKSHUTVAM
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
२ TATTVA VIVEKA (Erkundung der Wahrheit)
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
२.१ DIE FÜNF SCHATTEN (Pancha Kosa)
२.२ SHARIRA TRAYA (Die drei Körper)
२.३ AVASTHA TRAYA (Die drei Zustände)
२.४ SATCHIDANANDA SVARUPA (Existenz-Wissens-Glückseligkeit)
३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
३.१ STHULA SHARIRA
स्थूलशरीरं किम् ?
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
३.२ SUKSHMA SHARIRA
सूक्ष्मशरीरं किम् ?
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
३.२.१ ~nANA INDRIYAS (Wahrnehmungsorgane)
श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेन्द्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गन्धग्रहणम् इति ।
३.२.२ KARMA INDRIYAS (Organe der Handlung)
वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।.
वाचो देवता वह्निः ।
हस्तयोरिन्द्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेन्द्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनन्द इति ।
३.३ KARANA SHARIRA
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
४ AVASTHA TRAYA (Die drei Zustände)
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
४.१ JAGRAT AVASTHAA (Wachzustand)
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
४.२ SVAPNA AVASTHA (Traumzustand)
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
४.३ SUSHUPTI AVASTHA (Tiefschlafzustand)
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
५ PANCHA KOSHAS
पञ्च कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
५.१ ANNAMAYA KOSHA (Lebensmittelscheide)
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
५.२ PRANAMAYA KOSHA (Vital Air Sheath)
प्राणमयः कः ?
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
५.३ MANOMAYA KOSHA (Geistige Hülle)
मनोमयः कोशः कः ?
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
५.४ VI~nANAMAYA KOSHA (Geistige Hülle)
विज्ञानमयः कः ?
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः ।
५.५ ANANDAMAYA KOSHA (Glücksscheide)
आनन्दमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
एतत्कोशपञ्चकम् ।
५.६ PANCHAKOSHATITA
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं
स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥
६ ATMAN
आत्मा तर्हि कः ?
सच्चिदानन्दस्वरूपः ।
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् ।
चित्किम् ?
ज्ञानस्वरूपः ।
आनन्दः कः ?
सुखस्वरूपः ।
एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
७ JAGAT (Das Universum)
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
७.१ BRAHMAN
७.२ MAYA
७.३ SCHÖPFUNG
७.३.१ EVOLUTION DER FÜNF ELEMENTE
ततः आकाशः सम्भूतः ।
आकाशाद् वायुः ।
वायोस्तेजः ।
तेजस आपः ।
अभ्धयः पृथिवी ।
७.३.२ ENTWICKLUNG DES SATTVA-ASPEKTS
७.३.२.१ ORGANE DER WAHRNEHMUNG
७.३.२ ENTWICKLUNG DES SATTVA-ASPEKTS
७.३.२.१ ORGANE DER WAHRNEHMUNG
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
७.३.२.२ ANTAHKARANA (Geist)
एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
सङ्कल्पविकल्पात्मकं मनः ।
निश्चयात्मिका बुद्धिः ।
अहंकर्ता अहंकारः ।
चिन्तनकर्तृ चित्तम् ।
मनसो देवता चन्द्रमाः ।
बुद्धे ब्रह्मा ।
अहंकारस्य रुद्रः ।
चित्तस्य वासुदेवः ।
७.३.३ ENTWICKLUNG DES RAJAS-ASPEKTS
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् ।
जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
७.३.४ ENTWICKLUNG DES TAMASISCHEN ASPEKTS
एतेषां पञ्चतत्त्वानां तामसांशात्
पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
पञ्चीकरणं कथम् इति चेत् ।
एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
तदा पञ्चीकरणं भवति ।
एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ।
एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
८ ISHVARA UND DIE ADHISHTHANA DEVATAS
९ JIVA UND ISHVARA
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
मायोपाधिः सन् ईश्वर इत्युच्यते ।
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
१० TAT TWAMASI (Das Du bist)
ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रान्तत्वात् ।
इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं
त्वंपदलक्ष्यार्थः ।
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
११ JIVANMUKTA
एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।
ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥
११.१ ASANGA (fraktionslos)
११.२ SATCHIDANANDA (Daseins-Wissens-Glück)
११.३ SARVANTARYAMI (Der Einhüllende von allem)
११.४ CHIDAKASARUPA (Formloses Bewusstsein)
११.५ APAROKSHA ~nANA
११.६ FREIHEIT VON KNECHTSCHAFT
ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः.
स्यात् ।
कर्माणि कतिविधानि सन्तीति चेत्
आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।
सञ्चितं कर्म किम् ?
अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् सञ्चितं ज्ञेयम् ।
प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
१२ KARMA
१३ FREIHEIT VON KNECHTSCHAFT
सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति ।
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति ।
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।
इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।