Viveka Chudamani Devanagari: Unterschied zwischen den Versionen
Aus Yogawiki
(Die Seite wurde neu angelegt: „Hier findest du den gesamten Text des '''Vivekachudamani''' in der indischen Schrift '''Devanagari'''. Mehr zum Viveka Chudamani selbst findest du unter dem St…“) |
|||
(2 dazwischenliegende Versionen von 2 Benutzern werden nicht angezeigt) | |||
Zeile 3: | Zeile 3: | ||
==Viveka Chudamani Devanagari Schrift== | ==Viveka Chudamani Devanagari Schrift== | ||
सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम् | :सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम् | ||
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्य् अहम्. १ | :गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्य् अहम्. १ | ||
: | |||
जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं ततो विप्रता | :जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं ततो विप्रता | ||
तस्माद् वैदिकधर्ममार्गपरता विद्वत्त्वम् अस्मात् परम् | :तस्माद् वैदिकधर्ममार्गपरता विद्वत्त्वम् अस्मात् परम् | ||
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः | :आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः | ||
मुक्तिर् नो शतजन्मकोटिसुक्रितैः पुण्यैर् विना लभ्यते. २ | :मुक्तिर् नो शतजन्मकोटिसुक्रितैः पुण्यैर् विना लभ्यते. २ | ||
: | |||
दुर्लभं त्रयम् एवैतद् देवानुग्रहहेतुकम् | :दुर्लभं त्रयम् एवैतद् देवानुग्रहहेतुकम् | ||
मनुश्ह्यत्वं मुमुक्श्हुत्वं महापुरुश्हसंश्रयः. ३ | :मनुश्ह्यत्वं मुमुक्श्हुत्वं महापुरुश्हसंश्रयः. ३ | ||
: | |||
लब्ध्वा कथंचिन् नरजन्म दुर्लभं | :लब्ध्वा कथंचिन् नरजन्म दुर्लभं | ||
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् | :तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् | ||
यस् त्वात्ममुक्तौ न यतेत मूढधीः | :यस् त्वात्ममुक्तौ न यतेत मूढधीः | ||
स ह्यात्महा स्वं विनिहन्त्य् असद्ग्रहात्. ४ | :स ह्यात्महा स्वं विनिहन्त्य् असद्ग्रहात्. ४ | ||
: | |||
इतः को न्व् अस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति | :इतः को न्व् अस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति | ||
दुर्लभं मानुश्हं देहं प्राप्य तत्रापि पौरुश्हम्. ५ | :दुर्लभं मानुश्हं देहं प्राप्य तत्रापि पौरुश्हम्. ५ | ||
: | |||
वदन्तु शास्त्राणि यजन्तु देवान् | :वदन्तु शास्त्राणि यजन्तु देवान् | ||
कुर्वन्तु कर्माणि भजन्तु देवताः | :कुर्वन्तु कर्माणि भजन्तु देवताः | ||
आत्मैक्यबोधेन विनापि मुक्तिः | :आत्मैक्यबोधेन विनापि मुक्तिः | ||
न सिध्यति ब्रह्मशतान्तरेपि. ६ | :न सिध्यति ब्रह्मशतान्तरेपि. ६ | ||
: | |||
अम्रितत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः | :अम्रितत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः | ||
ब्रवीति कर्मणो मुक्तेर् अहेतुत्वं स्फुटं यतः. ७ | :ब्रवीति कर्मणो मुक्तेर् अहेतुत्वं स्फुटं यतः. ७ | ||
: | |||
अतो विमुक्त्यै प्रयतेत् विद्वान् | :अतो विमुक्त्यै प्रयतेत् विद्वान् | ||
संन्यस्तबाह्यार्थसुखस्प्रिहः सन् | :संन्यस्तबाह्यार्थसुखस्प्रिहः सन् | ||
सन्तं महान्तं समुपेत्य देशिकं | :सन्तं महान्तं समुपेत्य देशिकं | ||
तेनोपदिश्ह्टार्थसमाहितात्मा. ८ | :तेनोपदिश्ह्टार्थसमाहितात्मा. ८ | ||
: | |||
उद्धरेद् आत्मनात्मानं मग्नं संसारवारिधौ | :उद्धरेद् आत्मनात्मानं मग्नं संसारवारिधौ | ||
योगारूढत्वम् आसाद्य सम्यग्दर्शननिश्ह्ठया. ९ | :योगारूढत्वम् आसाद्य सम्यग्दर्शननिश्ह्ठया. ९ | ||
: | |||
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये | :संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये | ||
यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः. १० | :यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः. १० | ||
: | |||
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये | :चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये | ||
वस्तुसिद्धिर् विचारेण न किंचित् कर्मकोटिभिः. ११ | :वस्तुसिद्धिर् विचारेण न किंचित् कर्मकोटिभिः. ११ | ||
: | |||
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा | :सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा | ||
भ्रान्तोदितमहासर्पभयदुःखविनाशिनी. १२ | :भ्रान्तोदितमहासर्पभयदुःखविनाशिनी. १२ | ||
: | |||
अर्थस्य निश्चयो द्रिश्ह्टो विचारेण हितोक्तितः | :अर्थस्य निश्चयो द्रिश्ह्टो विचारेण हितोक्तितः | ||
न स्नानेन न दानेन प्राणायमशतेन वा. १३ | :न स्नानेन न दानेन प्राणायमशतेन वा. १३ | ||
: | |||
अधिकारिणम् आशास्ते फलसिद्धिर् विशेश्हतः | :अधिकारिणम् आशास्ते फलसिद्धिर् विशेश्हतः | ||
उपाया देशकालाद्याः सन्त्य् अस्मिन् सहकारिणः. १४ | :उपाया देशकालाद्याः सन्त्य् अस्मिन् सहकारिणः. १४ | ||
: | |||
अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः | :अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः | ||
समासाद्य दयासिन्धुं गुरुं ब्रह्मविद् उत्तमम्. १५ | :समासाद्य दयासिन्धुं गुरुं ब्रह्मविद् उत्तमम्. १५ | ||
: | |||
मेधावी पुरुश्हो विद्वान् उहापोहविचक्श्हणः | :मेधावी पुरुश्हो विद्वान् उहापोहविचक्श्हणः | ||
अधिकार्यात्मविद्याया मुक्तलक्श्हणलक्श्हितः. १६ | :अधिकार्यात्मविद्याया मुक्तलक्श्हणलक्श्हितः. १६ | ||
: | |||
विवेकिनो विरक्तस्य शमादिगुणशालिनः | :विवेकिनो विरक्तस्य शमादिगुणशालिनः | ||
मुमुक्श्होर् एव हि ब्रह्मजिज्ञासायोग्यता मता. १७ | :मुमुक्श्होर् एव हि ब्रह्मजिज्ञासायोग्यता मता. १७ | ||
: | |||
साधनान्य् अत्र चत्वारि कथितानि मनीश्हिभिः | :साधनान्य् अत्र चत्वारि कथितानि मनीश्हिभिः | ||
येश्हु सत्स्व् एव सन्निश्ह्ठा यद् अभावे न सिध्यति. १८ | :येश्हु सत्स्व् एव सन्निश्ह्ठा यद् अभावे न सिध्यति. १८ | ||
: | |||
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते | :आदौ नित्यानित्यवस्तुविवेकः परिगण्यते | ||
इहामुत्रफलभोगविरागस् तद् अनन्तरम् | :इहामुत्रफलभोगविरागस् तद् अनन्तरम् | ||
: | |||
शमादिश्हट्कसम्पत्तिर् मुमुक्श्हुत्वम् इति स्फुटम्. १९ | :शमादिश्हट्कसम्पत्तिर् मुमुक्श्हुत्वम् इति स्फुटम्. १९ | ||
ब्रह्म सत्यं जगन् मिथ्येत्य् एवंरूपो विनिश्चयः | :ब्रह्म सत्यं जगन् मिथ्येत्य् एवंरूपो विनिश्चयः | ||
: | |||
सोयं नित्यानित्यवस्तुविवेकः समुदाह्रितः. २० | :सोयं नित्यानित्यवस्तुविवेकः समुदाह्रितः. २० | ||
तद् वैराग्यं जिहासा या दर्शनश्रवणादिभिः | :तद् वैराग्यं जिहासा या दर्शनश्रवणादिभिः | ||
: | |||
देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि. २१ | :देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि. २१ | ||
विरज्य विश्हयव्राताद् दोश्हद्रिश्ह्ट्या मुहुर् मुहुः | :विरज्य विश्हयव्राताद् दोश्हद्रिश्ह्ट्या मुहुर् मुहुः | ||
: | |||
स्वलक्श्ह्ये नियतावस्था मनसः शम उच्यते. २२ | :स्वलक्श्ह्ये नियतावस्था मनसः शम उच्यते. २२ | ||
विश्हयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके | :विश्हयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके | ||
उभयेश्हाम् इन्द्रियाणां स दमः परिकीर्तितः | :उभयेश्हाम् इन्द्रियाणां स दमः परिकीर्तितः | ||
: | |||
बाह्यानालम्बनं व्रित्तेर् एश्होपरतिर् उत्तमा. २३ | :बाह्यानालम्बनं व्रित्तेर् एश्होपरतिर् उत्तमा. २३ | ||
सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम् | :सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम् | ||
: | |||
चिन्ताविलापरहितं सा तितिक्श्हा निगद्यते. २४ | :चिन्ताविलापरहितं सा तितिक्श्हा निगद्यते. २४ | ||
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् | :शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् | ||
: | |||
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते. २५ | :सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते. २५ | ||
सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा | :सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा | ||
: | |||
तत् समाधानम् इत्य् उक्तं न तु चित्तस्य लालनम्. २६ | :तत् समाधानम् इत्य् उक्तं न तु चित्तस्य लालनम्. २६ | ||
अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान् | :अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान् | ||
: | |||
स्वस्वरूपावबोधेन मोक्तुम् इच्छा मुमुक्श्हुता. २७ | :स्वस्वरूपावबोधेन मोक्तुम् इच्छा मुमुक्श्हुता. २७ | ||
मन्दमध्यमरूपापि वैराग्येण शमादिना | :मन्दमध्यमरूपापि वैराग्येण शमादिना | ||
: | |||
प्रसादेन गुरोः सेयं प्रव्रिद्धा सूयते फलम्. २८ | :प्रसादेन गुरोः सेयं प्रव्रिद्धा सूयते फलम्. २८ | ||
वैराग्यं च मुमुक्श्हुत्वं तीव्रं यस्य तु विद्यते | :वैराग्यं च मुमुक्श्हुत्वं तीव्रं यस्य तु विद्यते | ||
: | |||
तस्मिन् नेवार्थवन्तः स्युः फलवन्तः शमादयः. २९ | :तस्मिन् नेवार्थवन्तः स्युः फलवन्तः शमादयः. २९ | ||
एतयोर् मन्दता यत्र विरक्तत्वमुमुक्श्हयोः | :एतयोर् मन्दता यत्र विरक्तत्वमुमुक्श्हयोः | ||
: | |||
मरौ सलीलवत् तत्र शमादेर् भानमात्रता. ३० | :मरौ सलीलवत् तत्र शमादेर् भानमात्रता. ३० | ||
मोक्श्हकारणसामग्र्यां भक्तिर् एव गरीयसी | :मोक्श्हकारणसामग्र्यां भक्तिर् एव गरीयसी | ||
स्वस्वरूपानुसन्धानं भक्तिर् इत्य् अभिधीयते. ३१ | :स्वस्वरूपानुसन्धानं भक्तिर् इत्य् अभिधीयते. ३१ | ||
: | |||
स्वात्मतत्त्वानुसन्धानं भक्तिर् इत्य् अपरे जगुः | :स्वात्मतत्त्वानुसन्धानं भक्तिर् इत्य् अपरे जगुः | ||
उक्तसाधनसंपन्नस् तत्त्वजिज्ञासुर् आत्मनः | :उक्तसाधनसंपन्नस् तत्त्वजिज्ञासुर् आत्मनः | ||
उपसीदेद् गुरुं प्राज्ञ्यं यस्माद् बन्धविमोक्श्हणम्. ३२ | :उपसीदेद् गुरुं प्राज्ञ्यं यस्माद् बन्धविमोक्श्हणम्. ३२ | ||
: | |||
श्रोत्रियोव्रिजिनोकामहतो यो ब्रह्मवित्तमः | :श्रोत्रियोव्रिजिनोकामहतो यो ब्रह्मवित्तमः | ||
ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः | :ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः | ||
अहेतुकदयासिन्धुर् बन्धुर् आनमतां सताम्. ३३ | :अहेतुकदयासिन्धुर् बन्धुर् आनमतां सताम्. ३३ | ||
: | |||
तम् आराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः | :तम् आराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः | ||
प्रसन्नं तम् अनुप्राप्य प्रिच्छेज् ज्ञातव्यम् आत्मनः. ३४ | :प्रसन्नं तम् अनुप्राप्य प्रिच्छेज् ज्ञातव्यम् आत्मनः. ३४ | ||
: | |||
स्वामिन् नमस्ते नतलोकबन्धो | :स्वामिन् नमस्ते नतलोकबन्धो | ||
कारुण्यसिन्धो पतितं भवाब्धौ | :कारुण्यसिन्धो पतितं भवाब्धौ | ||
माम् उद्धरात्मीयकटाक्श्हद्रिश्ह्ट्या | :माम् उद्धरात्मीयकटाक्श्हद्रिश्ह्ट्या | ||
: | |||
रिज्व्यातिकारुण्यसुधाभिव्रिश्ह्ट्या. ३५ | :रिज्व्यातिकारुण्यसुधाभिव्रिश्ह्ट्या. ३५ | ||
दुर्वारसंसारदवाग्नितप्तं | :दुर्वारसंसारदवाग्नितप्तं | ||
दोधूयमानं दुरद्रिश्ह्टवातैः | :दोधूयमानं दुरद्रिश्ह्टवातैः | ||
भीतं प्रपन्नं परिपाहि म्रित्योः | :भीतं प्रपन्नं परिपाहि म्रित्योः | ||
शरण्यम् अन्यद् यद् अहं न जाने. ३६ | :शरण्यम् अन्यद् यद् अहं न जाने. ३६ | ||
: | |||
शान्ता महान्तो निवसन्ति सन्तो | :शान्ता महान्तो निवसन्ति सन्तो | ||
वसन्तवल् लोकहितं चरन्तः | :वसन्तवल् लोकहितं चरन्तः | ||
तीर्णाः स्वयं भीमभवार्णवं जनान् | :तीर्णाः स्वयं भीमभवार्णवं जनान् | ||
अहेतुनान्यान् अपि तारयन्तः. ३७ | :अहेतुनान्यान् अपि तारयन्तः. ३७ | ||
: | |||
अयं स्वभावः स्वत एव यत्पर | :अयं स्वभावः स्वत एव यत्पर | ||
श्रमापनोदप्रवणं महात्मनाम् | :श्रमापनोदप्रवणं महात्मनाम् | ||
सुधां शुरेश्ह स्वयम् अर्ककर्कश | :सुधां शुरेश्ह स्वयम् अर्ककर्कश | ||
प्रभाभितप्ताम् अवति क्श्हितिं किल. ३८ | :प्रभाभितप्ताम् अवति क्श्हितिं किल. ३८ | ||
: | |||
ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः | :ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः | ||
युश्ह्मद् वाक्कलशोज् झितैः श्रुतिसुखैर् वाक्याम्रितैः सेचय | :युश्ह्मद् वाक्कलशोज् झितैः श्रुतिसुखैर् वाक्याम्रितैः सेचय | ||
संतप्तं भवतापदावदहनज्वालाभिर् एनं प्रभो | :संतप्तं भवतापदावदहनज्वालाभिर् एनं प्रभो | ||
धन्यास्ते भवदीक्श्हणक्श्हणगतेः पात्रीक्रिताः स्वीक्रिताः. ३९ | :धन्यास्ते भवदीक्श्हणक्श्हणगतेः पात्रीक्रिताः स्वीक्रिताः. ३९ | ||
: | |||
कथं तरेयं भवसिन्धुम् एतं | :कथं तरेयं भवसिन्धुम् एतं | ||
का वा गतिर् मे कतमोस्त्य् उपायः | :का वा गतिर् मे कतमोस्त्य् उपायः | ||
जाने न किञ्चित् क्रिपयाव मां प्रभो | :जाने न किञ्चित् क्रिपयाव मां प्रभो | ||
: | |||
संसारदुःखक्श्हतिम् आतनुश्ह्व. ४० | :संसारदुःखक्श्हतिम् आतनुश्ह्व. ४० | ||
तथा वदन्तं शरणागतं स्वं | :तथा वदन्तं शरणागतं स्वं | ||
संसारदावानलतापतप्तम् | :संसारदावानलतापतप्तम् | ||
निरीक्श्ह्य कारुण्यरसार्द्रद्रिश्ह्ट्या | :निरीक्श्ह्य कारुण्यरसार्द्रद्रिश्ह्ट्या | ||
: | |||
दद्यादभीतिं सहसा महात्मा. ४१ | :दद्यादभीतिं सहसा महात्मा. ४१ | ||
विद्वान् स तस्मा उपसत्तिम् ईयुश्हे | :विद्वान् स तस्मा उपसत्तिम् ईयुश्हे | ||
मुमुक्श्हवे साधु यथोक्तकारिणे | :मुमुक्श्हवे साधु यथोक्तकारिणे | ||
प्रशान्तचित्ताय शमान्विताय | :प्रशान्तचित्ताय शमान्विताय | ||
: | |||
तत्त्वोपदेशं क्रिपयैव कुर्यात्. ४२ | :तत्त्वोपदेशं क्रिपयैव कुर्यात्. ४२ | ||
श्रीगुरुर् उवाच | :श्रीगुरुर् उवाच | ||
मा भैश्ह्ट विद्वं स्तव नास्त्य् अपायः | :मा भैश्ह्ट विद्वं स्तव नास्त्य् अपायः | ||
संसारसिन्धोस् तरणेस्त्युपायः | :संसारसिन्धोस् तरणेस्त्युपायः | ||
येनैव याता यतयोस्य पारं | :येनैव याता यतयोस्य पारं | ||
तम् एव मार्गं तव निर्दिशामि. ४३ | :तम् एव मार्गं तव निर्दिशामि. ४३ | ||
: | |||
अस्त्य् उपायो महान् कश्चित् संसारभयनाशनः | :अस्त्य् उपायो महान् कश्चित् संसारभयनाशनः | ||
तेन तीर्त्वा भवाम्भोधिं परमानन्दम् आप्स्यसि. ४४ | :तेन तीर्त्वा भवाम्भोधिं परमानन्दम् आप्स्यसि. ४४ | ||
: | |||
वेदान्तार्थविचारेण जायते ज्ञानम् उत्तमम् | :वेदान्तार्थविचारेण जायते ज्ञानम् उत्तमम् | ||
तेनात्यन्तिकसंसारदुःखनाशो भवत्य् अनु. ४५ | :तेनात्यन्तिकसंसारदुःखनाशो भवत्य् अनु. ४५ | ||
: | |||
श्रद्धाभक्तिध्यानयोगान् मुमुक्श्होः | :श्रद्धाभक्तिध्यानयोगान् मुमुक्श्होः | ||
मुक्तेर् हेतून् वक्ति साक्श्हाच् छ्रुतेर् गीः | :मुक्तेर् हेतून् वक्ति साक्श्हाच् छ्रुतेर् गीः | ||
यो वा एतेश्ह्व् एव तिश्ह्ठत्य् अमुश्ह्य | :यो वा एतेश्ह्व् एव तिश्ह्ठत्य् अमुश्ह्य | ||
मोक्श्होविद्याकल्पिताद् देहबन्धात्. ४६ | :मोक्श्होविद्याकल्पिताद् देहबन्धात्. ४६ | ||
: | |||
अज्ञानयोगात् परमात्मनस् तव | :अज्ञानयोगात् परमात्मनस् तव | ||
ह्य् अनात्मबन्धस् तत एव संस्रितिः | :ह्य् अनात्मबन्धस् तत एव संस्रितिः | ||
तयोर् विवेकोदितबोधवह्निः | :तयोर् विवेकोदितबोधवह्निः | ||
अज्ञानकार्यं प्रदहेत् समूलम्. ४७ | :अज्ञानकार्यं प्रदहेत् समूलम्. ४७ | ||
: | |||
शिश्ह्य उवाच | :शिश्ह्य उवाच | ||
क्रिपया श्रूयतां स्वामिन् प्रश्नोयं क्रियते मया | :क्रिपया श्रूयतां स्वामिन् प्रश्नोयं क्रियते मया | ||
यद् उत्तरम् अहं श्रुत्वा क्रितार्थः स्यां भवन्मुखात्. ४८ | :यद् उत्तरम् अहं श्रुत्वा क्रितार्थः स्यां भवन्मुखात्. ४८ | ||
: | |||
को नाम बन्धः कथम् एश्ह आगतः | :को नाम बन्धः कथम् एश्ह आगतः | ||
कथं प्रतिश्ह्ठास्य कथं विमोक्श्हः | :कथं प्रतिश्ह्ठास्य कथं विमोक्श्हः | ||
कोसावनात्मा परमः क आत्मा | :कोसावनात्मा परमः क आत्मा | ||
तयोर् विवेकः कथम् एतद् उच्यताम्. ४९ | :तयोर् विवेकः कथम् एतद् उच्यताम्. ४९ | ||
: | |||
श्रीगुरुर् उवाच | :श्रीगुरुर् उवाच | ||
धन्योसि क्रितक्रित्योसि पावित ते कुलं त्वया | :धन्योसि क्रितक्रित्योसि पावित ते कुलं त्वया | ||
यद् अविद्याबन्धमुक्त्या ब्रह्मीभवितुम् इच्छसि. ५० | :यद् अविद्याबन्धमुक्त्या ब्रह्मीभवितुम् इच्छसि. ५० | ||
: | |||
रिणमोचनकर्तारः पितुः सन्ति सुतादयः | :रिणमोचनकर्तारः पितुः सन्ति सुतादयः | ||
बन्धमोचनकर्ता तु स्वस्माद् अन्यो न कश्चन. ५१ | :बन्धमोचनकर्ता तु स्वस्माद् अन्यो न कश्चन. ५१ | ||
: | |||
मस्तकन्यस्तभारादेर् दुःखम् अन्यैर् निवार्यते | :मस्तकन्यस्तभारादेर् दुःखम् अन्यैर् निवार्यते | ||
क्श्हुधादिक्रितदुःखं तु विना स्वेन न केनचित्. ५२ | :क्श्हुधादिक्रितदुःखं तु विना स्वेन न केनचित्. ५२ | ||
: | |||
पथ्यमौश्हधसेवा च क्रियते येन रोगिणा | :पथ्यमौश्हधसेवा च क्रियते येन रोगिणा | ||
आरोग्यसिद्धिर् द्रिश्ह्टास्य नान्यानुश्ह्ठितकर्मणा. ५३ | :आरोग्यसिद्धिर् द्रिश्ह्टास्य नान्यानुश्ह्ठितकर्मणा. ५३ | ||
: | |||
वस्तुस्वरूपं स्फुटबोधचक्श्हुश्हा | :वस्तुस्वरूपं स्फुटबोधचक्श्हुश्हा | ||
स्वेनैव वेद्यं न तु पण्डितेन | :स्वेनैव वेद्यं न तु पण्डितेन | ||
चन्द्रस्वरूपं निजचक्श्हुश्हैव | :चन्द्रस्वरूपं निजचक्श्हुश्हैव | ||
ज्ञातव्यम् अन्यैर् अवगम्यते किम्. ५४ | :ज्ञातव्यम् अन्यैर् अवगम्यते किम्. ५४ | ||
: | |||
अविद्याकामकर्मादिपाशबन्धं विमोचितुम् | :अविद्याकामकर्मादिपाशबन्धं विमोचितुम् | ||
कः शक्नुयाद् विनात्मानं कल्पकोटिशतैर् अपि. ५५ | :कः शक्नुयाद् विनात्मानं कल्पकोटिशतैर् अपि. ५५ | ||
: | |||
न योगेन न सांख्येन कर्मणा नो न विद्यया | :न योगेन न सांख्येन कर्मणा नो न विद्यया | ||
ब्रह्मात्मैकत्वबोधेन मोक्श्हः सिध्यति नान्यथा. ५६ | :ब्रह्मात्मैकत्वबोधेन मोक्श्हः सिध्यति नान्यथा. ५६ | ||
: | |||
वीणाया रूपसौन्दर्यं तन्त्रीवादनसौश्ह्ठवम् | :वीणाया रूपसौन्दर्यं तन्त्रीवादनसौश्ह्ठवम् | ||
प्रजारञ्जनमात्रं तन् न साम्राज्याय कल्पते. ५७ | :प्रजारञ्जनमात्रं तन् न साम्राज्याय कल्पते. ५७ | ||
: | |||
वाग्वैखरी शब्दझरी शास्त्रव्याख्यान् अकौशलम् | :वाग्वैखरी शब्दझरी शास्त्रव्याख्यान् अकौशलम् | ||
वैदुश्ह्यं विदुश्हां तद्वद् भुक्तये न तु मुक्तये. ५८ | :वैदुश्ह्यं विदुश्हां तद्वद् भुक्तये न तु मुक्तये. ५८ | ||
: | |||
अविज्ञाते परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला | :अविज्ञाते परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला | ||
विज्ञातेपि परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला. ५९ | :विज्ञातेपि परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला. ५९ | ||
: | |||
शब्दजालं महारण्यं चित्तभ्रमणकारणम् | :शब्दजालं महारण्यं चित्तभ्रमणकारणम् | ||
अतः प्रयत्नाज् ज्ञातव्यं तत्त्वज्ञैस् तत्त्वम् आत्मनः. ६० | :अतः प्रयत्नाज् ज्ञातव्यं तत्त्वज्ञैस् तत्त्वम् आत्मनः. ६० | ||
: | |||
अज्ञानसर्पदश्ह्टस्य ब्रह्मज्ञानौश्हधं विना | :अज्ञानसर्पदश्ह्टस्य ब्रह्मज्ञानौश्हधं विना | ||
किमु वेदैश् च शास्त्रैश् च किमु मन्त्रैः किम् औश्हधैः. ६१ | :किमु वेदैश् च शास्त्रैश् च किमु मन्त्रैः किम् औश्हधैः. ६१ | ||
: | |||
न गच्छति विना पानं व्याधिर् औश्हधशब्दतः | :न गच्छति विना पानं व्याधिर् औश्हधशब्दतः | ||
विनापरोक्श्हानुभवं ब्रह्मशब्दैर् न मुच्यते. ६२ | :विनापरोक्श्हानुभवं ब्रह्मशब्दैर् न मुच्यते. ६२ | ||
: | |||
अक्रित्वा द्रिश्यविलयम् अज्ञात्वा तत्त्वम् आत्मनः | :अक्रित्वा द्रिश्यविलयम् अज्ञात्वा तत्त्वम् आत्मनः | ||
ब्रह्मशब्दैः कुतो मुक्तिर् उक्तिमात्रफलैर् न्रिणाम्. ६३ | :ब्रह्मशब्दैः कुतो मुक्तिर् उक्तिमात्रफलैर् न्रिणाम्. ६३ | ||
: | |||
अक्रित्वा शत्रुसंहारम् अगत्वाखिलभूश्रियम् | :अक्रित्वा शत्रुसंहारम् अगत्वाखिलभूश्रियम् | ||
राजाहम् इति शब्दान् नो राजा भवितुम् अर्हति. ६४ | :राजाहम् इति शब्दान् नो राजा भवितुम् अर्हति. ६४ | ||
: | |||
आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्श्हणं स्वीक्रितिं | :आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्श्हणं स्वीक्रितिं | ||
निक्श्हेपः समपेक्श्हते न हि बहिः शब्दैस् तु निर्गच्छति | :निक्श्हेपः समपेक्श्हते न हि बहिः शब्दैस् तु निर्गच्छति | ||
तद्वद् ब्रह्मविद् ओपदेशमननध्यानादिभिर् लभ्यते | :तद्वद् ब्रह्मविद् ओपदेशमननध्यानादिभिर् लभ्यते | ||
मायाकार्यतिरोहितं स्वम् अमलं तत्त्वं न दुर्युक्तिभिः. ६५ | :मायाकार्यतिरोहितं स्वम् अमलं तत्त्वं न दुर्युक्तिभिः. ६५ | ||
: | |||
तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये | :तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये | ||
स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः. ६६ | :स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः. ६६ | ||
: | |||
यस् त्वयाद्य क्रितः प्रश्नो वरीयाञ् छास्त्रविन् मतः | :यस् त्वयाद्य क्रितः प्रश्नो वरीयाञ् छास्त्रविन् मतः | ||
सूत्रप्रायो निगूढार्थो ज्ञातव्यश् च मुमुक्श्हुभिः. ६७ | :सूत्रप्रायो निगूढार्थो ज्ञातव्यश् च मुमुक्श्हुभिः. ६७ | ||
: | |||
श्रिणुश्ह्वावहितो विद्वन् यन् मया समुदीर्यते | :श्रिणुश्ह्वावहितो विद्वन् यन् मया समुदीर्यते | ||
तद् एतच् छ्रवणात् सद्यो भवबन्धाद् विमोक्श्ह्यसे. ६८ | :तद् एतच् छ्रवणात् सद्यो भवबन्धाद् विमोक्श्ह्यसे. ६८ | ||
: | |||
मोक्श्हस्य हेतुः प्रथमो निगद्यते | :मोक्श्हस्य हेतुः प्रथमो निगद्यते | ||
वैराग्यम् अत्यन्तम् अनित्यवस्तुश्हु | :वैराग्यम् अत्यन्तम् अनित्यवस्तुश्हु | ||
ततः शमश् चापि दमस् तितिक्श्हा | :ततः शमश् चापि दमस् तितिक्श्हा | ||
न्यासः प्रसक्ताखिलकर्मणां भ्रिशम्. ६९ | :न्यासः प्रसक्ताखिलकर्मणां भ्रिशम्. ६९ | ||
: | |||
ततः श्रितिस् तन्मननं सतत्त्व | :ततः श्रितिस् तन्मननं सतत्त्व | ||
ध्यानं चिरं नित्यनिरन्तरं मुनेः | :ध्यानं चिरं नित्यनिरन्तरं मुनेः | ||
ततोविकल्पं परमेत्य विद्वान् | :ततोविकल्पं परमेत्य विद्वान् | ||
इहैव निर्वाणसुखं सम्रिच्छति. ७० | :इहैव निर्वाणसुखं सम्रिच्छति. ७० | ||
: | |||
यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् | :यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् | ||
तद् उच्यते मया सम्यक् श्रुत्वात्मन्य् अवधारय. ७१ | :तद् उच्यते मया सम्यक् श्रुत्वात्मन्य् अवधारय. ७१ | ||
: | |||
मज्जास्थिमेदःपलरक्तचर्म | :मज्जास्थिमेदःपलरक्तचर्म | ||
त्वगाह्वयैर् धातुभिर् एभिर् अन्वितम् | :त्वगाह्वयैर् धातुभिर् एभिर् अन्वितम् | ||
पादोरुवक्श्होभुजप्रिश्ह्ठम् अस्तकैः | :पादोरुवक्श्होभुजप्रिश्ह्ठम् अस्तकैः | ||
अङ्गैर् उपाङ्गैर् उपयुक्तम् एतत्. ७२ | :अङ्गैर् उपाङ्गैर् उपयुक्तम् एतत्. ७२ | ||
: | |||
अहं ममेति प्रथितं शरीरं | :अहं ममेति प्रथितं शरीरं | ||
मोहास्पदं स्थूलम् इतीर्यते बुधैः | :मोहास्पदं स्थूलम् इतीर्यते बुधैः | ||
नभोनभस्वद्दहनाम्बुभूमयः | :नभोनभस्वद्दहनाम्बुभूमयः | ||
सूक्श्ह्माणि भूतानि भवन्ति तानि. ७३ | :सूक्श्ह्माणि भूतानि भवन्ति तानि. ७३ | ||
: | |||
परस्परांशैर् मिलितानि भूत्वा | :परस्परांशैर् मिलितानि भूत्वा | ||
स्थूलानि च स्थूलशरीरहेतवः | :स्थूलानि च स्थूलशरीरहेतवः | ||
मात्रास्तदीया विश्हया भवन्ति | :मात्रास्तदीया विश्हया भवन्ति | ||
शब्दादयः पञ्च सुखाय भोक्तुः. ७४ | :शब्दादयः पञ्च सुखाय भोक्तुः. ७४ | ||
परस्पर्ऽांशैर् मिलितानि भूत्वा | :परस्पर्ऽांशैर् मिलितानि भूत्वा | ||
स्थूलानि च स्थूलशरीरहेतवः | :स्थूलानि च स्थूलशरीरहेतवः | ||
मात्रास्तदीया विश्हया भवन्ति | :मात्रास्तदीया विश्हया भवन्ति | ||
शब्द्ऽादयः पञ्च सुखाय भोक्तुः .. ७४ | :शब्द्ऽादयः पञ्च सुखाय भोक्तुः .. ७४ | ||
: | |||
य एश्हु मूढा विश्हयेश्हु बद्धा | :य एश्हु मूढा विश्हयेश्हु बद्धा | ||
रागोर् उपाशेन सुदुर्दमेन | :रागोर् उपाशेन सुदुर्दमेन | ||
आयान्ति निर्यान्त्य् अध ऊर्ध्वम् उच्चैः | :आयान्ति निर्यान्त्य् अध ऊर्ध्वम् उच्चैः | ||
: | |||
शब्दादिभिः पञ्चभिर् एव पञ्च | :शब्दादिभिः पञ्चभिर् एव पञ्च | ||
पञ्चत्वम् आपुः स्वगुणेन बद्धाः | :पञ्चत्वम् आपुः स्वगुणेन बद्धाः | ||
कुरङ्गमातङ्गपतङ्गमीन | :कुरङ्गमातङ्गपतङ्गमीन | ||
भ्रिङ्गा नरः पञ्चभिर् अञ्चितः किम्. ७६ | :भ्रिङ्गा नरः पञ्चभिर् अञ्चितः किम्. ७६ | ||
: | |||
दोश्हेण तीव्रो विश्हयः क्रिश्ह्णसर्पविश्हाद् अपि | :दोश्हेण तीव्रो विश्हयः क्रिश्ह्णसर्पविश्हाद् अपि | ||
विश्हं निहन्ति भोक्तारं द्रश्ह्टारं चक्श्हुश्हाप्ययम्. ७७ | :विश्हं निहन्ति भोक्तारं द्रश्ह्टारं चक्श्हुश्हाप्ययम्. ७७ | ||
: | |||
विश्हयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् | :विश्हयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् | ||
स एव कल्पते मुक्त्यै नान्यः श्हट्शास्त्रवेद्य् अपि. ७८ | :स एव कल्पते मुक्त्यै नान्यः श्हट्शास्त्रवेद्य् अपि. ७८ | ||
: | |||
आपातवैराग्यवतो मुमुक्श्हून् | :आपातवैराग्यवतो मुमुक्श्हून् | ||
भवाब्धि पारं प्रतियातुम् उद्यतान् | :भवाब्धि पारं प्रतियातुम् उद्यतान् | ||
आशाग्रहो मज्जयतेन्तराले | :आशाग्रहो मज्जयतेन्तराले | ||
निग्रिह्य कण्ठे विनिवर्त्य वेगात्. ७९ | :निग्रिह्य कण्ठे विनिवर्त्य वेगात्. ७९ | ||
: | |||
विश्हयाख्यग्रहो येन सुविरक्त्य् असिना हतः | :विश्हयाख्यग्रहो येन सुविरक्त्य् असिना हतः | ||
स गच्छति भवाम् भोधेः पारं प्रत्यूहवर्जितः. ८० | :स गच्छति भवाम् भोधेः पारं प्रत्यूहवर्जितः. ८० | ||
: | |||
विश्हमविश्हयमार्गैर् गच्छतोनच्छबुद्धेः | :विश्हमविश्हयमार्गैर् गच्छतोनच्छबुद्धेः | ||
प्रतिपदम् अभियातो म्रित्युर् अप्य् एश्ह विद्धि | :प्रतिपदम् अभियातो म्रित्युर् अप्य् एश्ह विद्धि | ||
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या | :हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या | ||
प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि. ८१ | :प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि. ८१ | ||
: | |||
मोक्श्हस्य कांक्श्हा यदि वै तवास्ति | :मोक्श्हस्य कांक्श्हा यदि वै तवास्ति | ||
त्यजातिदूराद् विश्हयान् विश्हं यथा | :त्यजातिदूराद् विश्हयान् विश्हं यथा | ||
पीयूश्हवत् तोश्हदयाक्श्हमार्जव | :पीयूश्हवत् तोश्हदयाक्श्हमार्जव | ||
प्रशान्तिदान्तीर् भज नित्यम् आदरात्. ८२ | :प्रशान्तिदान्तीर् भज नित्यम् आदरात्. ८२ | ||
: | |||
अनुक्श्हणं यत्परिह्रित्य क्रित्यं | :अनुक्श्हणं यत्परिह्रित्य क्रित्यं | ||
अनाद्यविद्याक्रितबन्धमोक्श्हणम् | :अनाद्यविद्याक्रितबन्धमोक्श्हणम् | ||
देहः परार्थोयम् अमुश्ह्य पोश्हणे | :देहः परार्थोयम् अमुश्ह्य पोश्हणे | ||
यः सज्जते स स्वम् अनेन हन्ति. ८३ | :यः सज्जते स स्वम् अनेन हन्ति. ८३ | ||
: | |||
शरीरपोश्हणार्थी सन् य आत्मानं दिद्रिक्श्हति | :शरीरपोश्हणार्थी सन् य आत्मानं दिद्रिक्श्हति | ||
ग्राहं दारुधिया ध्रित्वा नदि तर्तुं स गच्छति. ८४ | :ग्राहं दारुधिया ध्रित्वा नदि तर्तुं स गच्छति. ८४ | ||
: | |||
मोह एव महाम्रित्युर् मुमुक्श्होर् वपुरादिश्हु | :मोह एव महाम्रित्युर् मुमुक्श्होर् वपुरादिश्हु | ||
मोहो विनिर्जितो येन स मुक्तिपदम् अर्हति. ८५ | :मोहो विनिर्जितो येन स मुक्तिपदम् अर्हति. ८५ | ||
: | |||
मोहं जहि महाम्रित्युं देहदारसुतादिश्हु | :मोहं जहि महाम्रित्युं देहदारसुतादिश्हु | ||
यं जित्वा मुनयो यान्ति तद् विश्ह्णोः परमं पदम्. ८६ | :यं जित्वा मुनयो यान्ति तद् विश्ह्णोः परमं पदम्. ८६ | ||
: | |||
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् | :त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् | ||
पूर्णं मूत्रपुरीश्हाभ्यां स्थूलं निन्द्यम् इदं वपुः. ८७ | :पूर्णं मूत्रपुरीश्हाभ्यां स्थूलं निन्द्यम् इदं वपुः. ८७ | ||
: | |||
पञ्चीक्रितेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा | :पञ्चीक्रितेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा | ||
समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मनः | :समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मनः | ||
अवस्था जागरस् तस्य स्थूलार्थानुभवो यतः. ८८ | :अवस्था जागरस् तस्य स्थूलार्थानुभवो यतः. ८८ | ||
: | |||
बाह्येन्द्रियैः स्थूलपदार्थसेवां | :बाह्येन्द्रियैः स्थूलपदार्थसेवां | ||
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् | :स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् | ||
करोति जीवः स्वयम् एतद् आत्मना | :करोति जीवः स्वयम् एतद् आत्मना | ||
तस्मात् प्रशस्तिर् वपुश्होस्य जागरे. ८९ | :तस्मात् प्रशस्तिर् वपुश्होस्य जागरे. ८९ | ||
: | |||
सर्वापि बाह्यसंसारः पुरुश्हस्य यद् आश्रयः | :सर्वापि बाह्यसंसारः पुरुश्हस्य यद् आश्रयः | ||
विद्धि देहम् इदं स्थूलं ग्रिहवद् ग्रिहमेधिनः. ९० | :विद्धि देहम् इदं स्थूलं ग्रिहवद् ग्रिहमेधिनः. ९० | ||
: | |||
स्थूलस्य सम्भवजरामरणानि धर्माः | :स्थूलस्य सम्भवजरामरणानि धर्माः | ||
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः | :स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः | ||
वर्णाश्रमादिनियमा बहुधामयाः स्युः | :वर्णाश्रमादिनियमा बहुधामयाः स्युः | ||
पूजावमानबहुमानमुखा विशेश्हाः. ९१ | :पूजावमानबहुमानमुखा विशेश्हाः. ९१ | ||
: | |||
बुद्धीन्द्रियाणि श्रवणं त्वगक्श्हि | :बुद्धीन्द्रियाणि श्रवणं त्वगक्श्हि | ||
घ्राणं च जिह्वा विश्हयावबोधनात् | :घ्राणं च जिह्वा विश्हयावबोधनात् | ||
वाक्पाणिपादा गुदम् अप्य् उपस्थः | :वाक्पाणिपादा गुदम् अप्य् उपस्थः | ||
कर्मेन्द्रियाणि प्रवणेन कर्मसु. ९२ | :कर्मेन्द्रियाणि प्रवणेन कर्मसु. ९२ | ||
: | |||
निगद्यतेन्तःकरणं मनोधीः | :निगद्यतेन्तःकरणं मनोधीः | ||
अहंक्रितिश् चित्तम् इति स्वव्रित्तिभिः | :अहंक्रितिश् चित्तम् इति स्वव्रित्तिभिः | ||
मनस् तु संकल्पविकल्पनादिभिः | :मनस् तु संकल्पविकल्पनादिभिः | ||
बुद्धिः पदार्थाध्यवसायधर्मतः. ९३ | :बुद्धिः पदार्थाध्यवसायधर्मतः. ९३ | ||
: | |||
अत्राभिमानाद् अहम् इत्य् अहंक्रितिः | :अत्राभिमानाद् अहम् इत्य् अहंक्रितिः | ||
स्वार्थानुसन्धानगुणेन चित्तम्. ९४ | :स्वार्थानुसन्धानगुणेन चित्तम्. ९४ | ||
: | |||
प्राणापानव्यानोदानसमाना भवत्य् असौ प्राणः | :प्राणापानव्यानोदानसमाना भवत्य् असौ प्राणः | ||
स्वयम् एव व्रित्तिभेदाद् विक्रितिभेदात् सुवर्णसलिलादिवत्. ९५ | :स्वयम् एव व्रित्तिभेदाद् विक्रितिभेदात् सुवर्णसलिलादिवत्. ९५ | ||
: | |||
वागादि पञ्च श्रवणादि पञ्च | :वागादि पञ्च श्रवणादि पञ्च | ||
प्राणादि पञ्चाभ्रमुखानि पञ्च | :प्राणादि पञ्चाभ्रमुखानि पञ्च | ||
बुद्ध्याद्य् अविद्यापि च कामकर्मणी | :बुद्ध्याद्य् अविद्यापि च कामकर्मणी | ||
पुर्यश्ह्टकं सूक्श्ह्मशरीरम् आहुः. ९६ | :पुर्यश्ह्टकं सूक्श्ह्मशरीरम् आहुः. ९६ | ||
: | |||
इदं शरीरं श्रिणु सूक्श्ह्मसंज्ञितं | :इदं शरीरं श्रिणु सूक्श्ह्मसंज्ञितं | ||
लिङ्गं त्व् अपञ्चीक्रितसम्भवम् | :लिङ्गं त्व् अपञ्चीक्रितसम्भवम् | ||
सवासनं कर्मफलानुभावकं | :सवासनं कर्मफलानुभावकं | ||
स्वाज्ञानतोनादिर् उपाधिर् आत्मनः. ९७ | :स्वाज्ञानतोनादिर् उपाधिर् आत्मनः. ९७ | ||
: | |||
स्वप्नो भवत्य् अस्य विभक्त्यवस्था | :स्वप्नो भवत्य् अस्य विभक्त्यवस्था | ||
स्वमात्रशेश्हेण विभाति यत्र | :स्वमात्रशेश्हेण विभाति यत्र | ||
स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत् | :स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत् | ||
कालीननानाविधवासनाभिः. ९८ | :कालीननानाविधवासनाभिः. ९८ | ||
: | |||
कर्त्रादिभावं प्रतिपद्य राजते | :कर्त्रादिभावं प्रतिपद्य राजते | ||
यत्र स्वयं भाति ह्य् अयं परात्मा | :यत्र स्वयं भाति ह्य् अयं परात्मा | ||
धीमात्रकोपाधिर् अशेश्हसाक्श्ही | :धीमात्रकोपाधिर् अशेश्हसाक्श्ही | ||
न लिप्यते तत् क्रितकर्मलेशैः | :न लिप्यते तत् क्रितकर्मलेशैः | ||
यस्माद् असङ्गस् तत एव कर्मभिः | :यस्माद् असङ्गस् तत एव कर्मभिः | ||
न लिप्यते किञ्चिद् उपाधिना क्रितैः. ९९ | :न लिप्यते किञ्चिद् उपाधिना क्रितैः. ९९ | ||
: | |||
सर्वव्याप्रितिकरणं लिङ्गम् इदं स्याच्चिदात्मनः पुंसः | :सर्वव्याप्रितिकरणं लिङ्गम् इदं स्याच्चिदात्मनः पुंसः | ||
वास्यादिकम् इव तक्श्ह्णस्तेनैवात्मा भवत्य् असङ्गोयम्. १०० | :वास्यादिकम् इव तक्श्ह्णस्तेनैवात्मा भवत्य् असङ्गोयम्. १०० | ||
: | |||
अन्धत्वमन्दत्वपटुत्वधर्माः | :अन्धत्वमन्दत्वपटुत्वधर्माः | ||
सौगुण्यवैगुण्यवशाद्धि चक्श्हुश्हः | :सौगुण्यवैगुण्यवशाद्धि चक्श्हुश्हः | ||
बाधिर्यमूकत्वमुखास् तथैव | :बाधिर्यमूकत्वमुखास् तथैव | ||
श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः. १०१ | :श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः. १०१ | ||
: | |||
उच्छ्वासनिःश्वासविज्रिम्भणक्श्हुत् | :उच्छ्वासनिःश्वासविज्रिम्भणक्श्हुत् | ||
प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः | :प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः | ||
प्राणादिकर्माणि वदन्ति तज्ज्ञाः | :प्राणादिकर्माणि वदन्ति तज्ज्ञाः | ||
प्राणस्य धर्मावशनापिपासे. १०२ | :प्राणस्य धर्मावशनापिपासे. १०२ | ||
: | |||
अन्तःकरणम् एतेश्हु चक्श्हुरादिश्हु वर्श्ह्मणि | :अन्तःकरणम् एतेश्हु चक्श्हुरादिश्हु वर्श्ह्मणि | ||
अहम् इत्य् अभिमानेन तिश्ह्ठत्य् आभासतेजसा. १०३ | :अहम् इत्य् अभिमानेन तिश्ह्ठत्य् आभासतेजसा. १०३ | ||
: | |||
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्य् अयम् | :अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्य् अयम् | ||
सत्त्वादिगुणयोगेन चावस्थात्रयम् अश्नुते. १०४ | :सत्त्वादिगुणयोगेन चावस्थात्रयम् अश्नुते. १०४ | ||
: | |||
विश्हयाणाम् आनुकूल्ये सुखी दुःखी विपर्यये | :विश्हयाणाम् आनुकूल्ये सुखी दुःखी विपर्यये | ||
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः. १०५ | :सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः. १०५ | ||
: | |||
आत्मार्थत्वेन हि प्रेयान् विश्हयो न स्वतः प्रियः | :आत्मार्थत्वेन हि प्रेयान् विश्हयो न स्वतः प्रियः | ||
स्वत एव हि सर्वेश्हाम् आत्मा प्रियतमो यतः | :स्वत एव हि सर्वेश्हाम् आत्मा प्रियतमो यतः | ||
तत आत्मा सदानन्दो नास्य दुःखं कदाचन. १०६ | :तत आत्मा सदानन्दो नास्य दुःखं कदाचन. १०६ | ||
: | |||
यत् सुश्हुप्तौ निर्विश्हय आत्मानन्दोनुभूयते | :यत् सुश्हुप्तौ निर्विश्हय आत्मानन्दोनुभूयते | ||
श्रुतिः प्रत्यक्श्हम् ऐतिह्यम् अनुमानं च जाग्रति. १०७ | :श्रुतिः प्रत्यक्श्हम् ऐतिह्यम् अनुमानं च जाग्रति. १०७ | ||
: | |||
अव्यक्तनाम्नी परमेशशक्तिः | :अव्यक्तनाम्नी परमेशशक्तिः | ||
अनाद्यविद्या त्रिगुणात्मिका परा | :अनाद्यविद्या त्रिगुणात्मिका परा | ||
कार्य् नुमेया सुधियैव माया | :कार्य् नुमेया सुधियैव माया | ||
यया जगत् सर्वम् इदं प्रसूयते. १०८ | :यया जगत् सर्वम् इदं प्रसूयते. १०८ | ||
: | |||
सन् नाप्य् असन् नाप्य् उभयात्मिका नो | :सन् नाप्य् असन् नाप्य् उभयात्मिका नो | ||
भिन्नाप्य् अभिन्नाप्य् उभयात्मिका नो | :भिन्नाप्य् अभिन्नाप्य् उभयात्मिका नो | ||
साङ्गाप्य् अनङ्गा ह्य् उभयात्मिका नो | :साङ्गाप्य् अनङ्गा ह्य् उभयात्मिका नो | ||
महाद्भुतानिर्वचनीयरूपा. १०९ | :महाद्भुतानिर्वचनीयरूपा. १०९ | ||
: | |||
शुद्धाद्वयब्रह्मविभोधनाश्या | :शुद्धाद्वयब्रह्मविभोधनाश्या | ||
सर्पभ्रमो रज्जुविवेकतो यथा | :सर्पभ्रमो रज्जुविवेकतो यथा | ||
रजस्तमःसत्त्वम् इति प्रसिद्धा | :रजस्तमःसत्त्वम् इति प्रसिद्धा | ||
गुणास्तदीयाः प्रथितैः स्वकार्यैः. ११० | :गुणास्तदीयाः प्रथितैः स्वकार्यैः. ११० | ||
: | |||
विक्श्हेपशक्ती रजसः क्रियात्मिका | :विक्श्हेपशक्ती रजसः क्रियात्मिका | ||
यतः प्रव्रित्तिः प्रस्रिता पुराणी | :यतः प्रव्रित्तिः प्रस्रिता पुराणी | ||
रागादयोस्याः प्रभवन्ति नित्यं | :रागादयोस्याः प्रभवन्ति नित्यं | ||
दुःखादयो ये मनसो विकाराः. १११ | :दुःखादयो ये मनसो विकाराः. १११ | ||
: | |||
कामः क्रोधो लोभदम्भाद्य् असूया | :कामः क्रोधो लोभदम्भाद्य् असूया | ||
अहंकारेर्श्ह्यामत्सराद्यास् तु घोराः | :अहंकारेर्श्ह्यामत्सराद्यास् तु घोराः | ||
धर्मा एते राजसाः पुम्प्रव्रित्तिः | :धर्मा एते राजसाः पुम्प्रव्रित्तिः | ||
यस्माद् एश्हा तद्रजो बन्धहेतुः. ११२ | :यस्माद् एश्हा तद्रजो बन्धहेतुः. ११२ | ||
: | |||
एश्हाव्रितिर् नाम तमोगुणस्य | :एश्हाव्रितिर् नाम तमोगुणस्य | ||
शक्तिर् मया वस्त्ववभासतेन्यथा | :शक्तिर् मया वस्त्ववभासतेन्यथा | ||
सैश्हा निदानं पुरुश्हस्य संस्रितेः | :सैश्हा निदानं पुरुश्हस्य संस्रितेः | ||
विक्श्हेपशक्तेः प्रवणस्य हेतुः. ११३ | :विक्श्हेपशक्तेः प्रवणस्य हेतुः. ११३ | ||
: | |||
प्रज्ञावान् अपि पण्डितोपि चतुरोप्य् अत्यन्तसूक्श्ह्मात्मद्रिग् | :प्रज्ञावान् अपि पण्डितोपि चतुरोप्य् अत्यन्तसूक्श्ह्मात्मद्रिग् | ||
व्यालीढस् तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम् | :व्यालीढस् तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम् | ||
भ्रान्त्यारोपितम् एव साधु कलयत्य् आलम्बते तद्गुणान् | :भ्रान्त्यारोपितम् एव साधु कलयत्य् आलम्बते तद्गुणान् | ||
हन्तासौ प्रबला दुरन्ततमसः शक्तिर् महत्याव्रितिः. ११४ | :हन्तासौ प्रबला दुरन्ततमसः शक्तिर् महत्याव्रितिः. ११४ | ||
: | |||
अभावना वा विपरीतभावना | :अभावना वा विपरीतभावना | ||
असंभावना विप्रतिपत्तिर् अस्याः | :असंभावना विप्रतिपत्तिर् अस्याः | ||
संसर्गयुक्तं न विमुञ्चति ध्रुवं | :संसर्गयुक्तं न विमुञ्चति ध्रुवं | ||
विक्श्हेपशक्तिः क्श्हपयत्य् अजस्रम्. ११५ | :विक्श्हेपशक्तिः क्श्हपयत्य् अजस्रम्. ११५ | ||
: | |||
अज्ञानमालस्य जडत्वनिद्रा | :अज्ञानमालस्य जडत्वनिद्रा | ||
प्रमादम् ऊढत्वमुखास् तमोगुणाः | :प्रमादम् ऊढत्वमुखास् तमोगुणाः | ||
एतैः प्रयुक्तो न हि वेत्ति किंचित् | :एतैः प्रयुक्तो न हि वेत्ति किंचित् | ||
निद्रालुवत् स्तम्भवद् एव तिश्ह्ठति. ११६ | :निद्रालुवत् स्तम्भवद् एव तिश्ह्ठति. ११६ | ||
: | |||
सत्त्वं विशुद्धं जलवत् तथापि | :सत्त्वं विशुद्धं जलवत् तथापि | ||
ताभ्यां मिलित्वा सरणाय कल्पते | :ताभ्यां मिलित्वा सरणाय कल्पते | ||
यत्रात्मबिम्बः प्रतिबिम्बितः सन् | :यत्रात्मबिम्बः प्रतिबिम्बितः सन् | ||
प्रकाशयत्य् अर्क इवाखिलं जडम्. ११७ | :प्रकाशयत्य् अर्क इवाखिलं जडम्. ११७ | ||
: | |||
मिश्रस्य सत्त्वस्य भवन्ति धर्माः | :मिश्रस्य सत्त्वस्य भवन्ति धर्माः | ||
त्वम् आनिताद्या नियमा यमाद्याः | :त्वम् आनिताद्या नियमा यमाद्याः | ||
श्रद्धा च भक्तिश् च मुमुक्श्हता च | :श्रद्धा च भक्तिश् च मुमुक्श्हता च | ||
दैवी च सम्पत्तिर् असन्निव्रित्तिः. ११८ | :दैवी च सम्पत्तिर् असन्निव्रित्तिः. ११८ | ||
: | |||
विशुद्धसत्त्वस्य गुणाः प्रसादः | :विशुद्धसत्त्वस्य गुणाः प्रसादः | ||
स्वात्मानुभूतिः परमा प्रशान्तिः | :स्वात्मानुभूतिः परमा प्रशान्तिः | ||
त्रिप्तिः प्रहर्श्हः परमात्मनिश्ह्ठा | :त्रिप्तिः प्रहर्श्हः परमात्मनिश्ह्ठा | ||
यया सदानन्दरसं सम्रिच्छति. ११९ | :यया सदानन्दरसं सम्रिच्छति. ११९ | ||
: | |||
अव्यक्तम् एतत् त्रिगुणैर् निरुक्तं | :अव्यक्तम् एतत् त्रिगुणैर् निरुक्तं | ||
तत्कारणं नाम शरीरम् आत्मनः | :तत्कारणं नाम शरीरम् आत्मनः | ||
सुश्हुप्तिर् एतस्य विभक्त्यवस्था | :सुश्हुप्तिर् एतस्य विभक्त्यवस्था | ||
प्रलीनसर्वेन्द्रियबुद्धिव्रित्तिः. १२० | :प्रलीनसर्वेन्द्रियबुद्धिव्रित्तिः. १२० | ||
: | |||
सर्वप्रकारप्रमितिप्रशान्तिः | :सर्वप्रकारप्रमितिप्रशान्तिः | ||
बीजात्मनावस्थितिर् एव बुद्धेः | :बीजात्मनावस्थितिर् एव बुद्धेः | ||
सुश्हुप्तिर् एतस्य किल प्रतीतिः | :सुश्हुप्तिर् एतस्य किल प्रतीतिः | ||
किंचिन् न वेद्मी ति जगत्प्रसिद्धेः. १२१ | :किंचिन् न वेद्मी ति जगत्प्रसिद्धेः. १२१ | ||
: | |||
देहेन्द्रियप्राणमनोहमादयः | :देहेन्द्रियप्राणमनोहमादयः | ||
सर्वे विकारा विश्हयाः सुखादयः | :सर्वे विकारा विश्हयाः सुखादयः | ||
व्योमादिभूतान्य् अखिलं न विश्वं | :व्योमादिभूतान्य् अखिलं न विश्वं | ||
अव्यक्तपर्यन्तम् इदं ह्य् अनात्मा. १२२ | :अव्यक्तपर्यन्तम् इदं ह्य् अनात्मा. १२२ | ||
: | |||
माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् | :माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् | ||
असद् इदम् अनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्. १२३ | :असद् इदम् अनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्. १२३ | ||
: | |||
अथ ते संप्रवक्श्ह्यामि स्वरूपं परमात्मनः | :अथ ते संप्रवक्श्ह्यामि स्वरूपं परमात्मनः | ||
यद्विज्ञाय नरो बन्धान् मुक्तः कैवल्यम् अश्नुते. १२४ | :यद्विज्ञाय नरो बन्धान् मुक्तः कैवल्यम् अश्नुते. १२४ | ||
: | |||
अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः | :अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः | ||
अवस्थात्रयसाक्श्ही सन्पञ्चकोशविलक्श्हणः. १२५ | :अवस्थात्रयसाक्श्ही सन्पञ्चकोशविलक्श्हणः. १२५ | ||
: | |||
यो विजानाति सकलं जाग्रत्स्वप्नसुश्हुप्तिश्हु | :यो विजानाति सकलं जाग्रत्स्वप्नसुश्हुप्तिश्हु | ||
बुद्धितद्व्रित्तिसद्भावम् अभावम् अहम् इत्य् अयम्. १२६ | :बुद्धितद्व्रित्तिसद्भावम् अभावम् अहम् इत्य् अयम्. १२६ | ||
: | |||
यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन | :यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन | ||
यश् चेतयति बुद्ध्यादि न तद् यं चेतयत्य् अयम्. १२७ | :यश् चेतयति बुद्ध्यादि न तद् यं चेतयत्य् अयम्. १२७ | ||
: | |||
येन विश्वम् इदं व्याप्तं यं न व्याप्नोति किञ्चन | :येन विश्वम् इदं व्याप्तं यं न व्याप्नोति किञ्चन | ||
अभारूपम् इदं सर्वं यं भान्त्यम् अनुभात्य् अयम्. १२८ | :अभारूपम् इदं सर्वं यं भान्त्यम् अनुभात्य् अयम्. १२८ | ||
: | |||
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः | :यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः | ||
विश्हयेश्हु स्वकीयेश्हु वर्तन्ते प्रेरिता इव. १२९ | :विश्हयेश्हु स्वकीयेश्हु वर्तन्ते प्रेरिता इव. १२९ | ||
: | |||
अहङ्कारादिदेहान्ता विश्हयाश् च सुखादयः | :अहङ्कारादिदेहान्ता विश्हयाश् च सुखादयः | ||
वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा. १३० | :वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा. १३० | ||
: | |||
एश्होन्तरात्मा पुरुश्हः पुराणो | :एश्होन्तरात्मा पुरुश्हः पुराणो | ||
निरन्तराखण्डसुखानुभूतिः | :निरन्तराखण्डसुखानुभूतिः | ||
सदैकरूपः प्रतिबोधमात्रो | :सदैकरूपः प्रतिबोधमात्रो | ||
येनेश्हिता वागसवश् चरन्ति. १३१ | :येनेश्हिता वागसवश् चरन्ति. १३१ | ||
: | |||
अत्रैव सत्त्वात्मनि धीगुहायां | :अत्रैव सत्त्वात्मनि धीगुहायां | ||
अव्याक्रिताकाश उशत्प्रकाशः | :अव्याक्रिताकाश उशत्प्रकाशः | ||
आकाश उच्चै रविवत् प्रकाशते | :आकाश उच्चै रविवत् प्रकाशते | ||
स्वतेजसा विश्वम् इदं प्रकाशयन्. १३२ | :स्वतेजसा विश्वम् इदं प्रकाशयन्. १३२ | ||
: | |||
ज्ञाता मनोहंक्रितिविक्रियाणां | :ज्ञाता मनोहंक्रितिविक्रियाणां | ||
देहेन्द्रियप्राणक्रितक्रियाणाम् | :देहेन्द्रियप्राणक्रितक्रियाणाम् | ||
अयोग्निवत् तान् अनुवर्तमानो | :अयोग्निवत् तान् अनुवर्तमानो | ||
न चेश्ह्टते नो विकरोति किञ्चन. १३३ | :न चेश्ह्टते नो विकरोति किञ्चन. १३३ | ||
: | |||
न जायते नो म्रियते न वर्धते | :न जायते नो म्रियते न वर्धते | ||
न क्श्हीयते नो विकरोति नित्यः | :न क्श्हीयते नो विकरोति नित्यः | ||
विलीयमानेपि वपुश्ह्य् अमुश्ह्मिन् | :विलीयमानेपि वपुश्ह्य् अमुश्ह्मिन् | ||
न लीयते कुम्भ इवाम्बरं स्वयम्. १३४ | :न लीयते कुम्भ इवाम्बरं स्वयम्. १३४ | ||
: | |||
प्रक्रितिविक्रितिभिन्नः शुद्धबोधस्वभावः | :प्रक्रितिविक्रितिभिन्नः शुद्धबोधस्वभावः | ||
सदसद् इदम् अशेश्हं भासयन् निर्विशेश्हः | :सदसद् इदम् अशेश्हं भासयन् निर्विशेश्हः | ||
विलसति परमात्मा जाग्रदादिश्ह्ववस्था | :विलसति परमात्मा जाग्रदादिश्ह्ववस्था | ||
स्वहम् अहम् इति साक्श्हात् साक्श्हिरूपेण बुद्धेः. १३५ | :स्वहम् अहम् इति साक्श्हात् साक्श्हिरूपेण बुद्धेः. १३५ | ||
: | |||
नियमितमनसामुं त्वं स्वम् आत्मानम् आत्मन्य् | :नियमितमनसामुं त्वं स्वम् आत्मानम् आत्मन्य् | ||
अयम् अहम् इति साक्श्हाद् विद्धि बुद्धिप्रसादात् | :अयम् अहम् इति साक्श्हाद् विद्धि बुद्धिप्रसादात् | ||
जनिमरणतरंगापारसंसारसिन्धुं | :जनिमरणतरंगापारसंसारसिन्धुं | ||
प्रतर भव क्रितार्थो ब्रह्मरूपेण संस्थः. १३६ | :प्रतर भव क्रितार्थो ब्रह्मरूपेण संस्थः. १३६ | ||
: | |||
अत्रानात्मन्य् अहम् इति मतिर् बन्ध एश्होस्य पुंसः | :अत्रानात्मन्य् अहम् इति मतिर् बन्ध एश्होस्य पुंसः | ||
प्राप्तोज्ञानाज् जननमरणक्लेशसंपातहेतुः | :प्राप्तोज्ञानाज् जननमरणक्लेशसंपातहेतुः | ||
येनैवायं वपुर् इदम् असत्सत्यम् इत्य् आत्मबुद्ध्या | :येनैवायं वपुर् इदम् असत्सत्यम् इत्य् आत्मबुद्ध्या | ||
पुश्ह्यत्य् उक्श्हत्य् अवति विश्हयैस् तन्तुभिः कोशक्रिद्वत्. १३७ | :पुश्ह्यत्य् उक्श्हत्य् अवति विश्हयैस् तन्तुभिः कोशक्रिद्वत्. १३७ | ||
: | |||
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा | :अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा | ||
विवेकाभावाद् वै स्फुरति भुजगे रज्जुधिश्हणा | :विवेकाभावाद् वै स्फुरति भुजगे रज्जुधिश्हणा | ||
ततोनर्थव्रातो निपतति समादातुर् अधिकः | :ततोनर्थव्रातो निपतति समादातुर् अधिकः | ||
ततो योसद्ग्राहः स हि भवति बन्धः श्रिणु सखे. १३८ | :ततो योसद्ग्राहः स हि भवति बन्धः श्रिणु सखे. १३८ | ||
: | |||
अखण्डनित्याद्वयबोधशक्त्या | :अखण्डनित्याद्वयबोधशक्त्या | ||
स्फुरन्तम् आत्मानम् अनन्तवैभवम् | :स्फुरन्तम् आत्मानम् अनन्तवैभवम् | ||
समाव्रिणोत्य् आव्रितिशक्तिर् एश्हा | :समाव्रिणोत्य् आव्रितिशक्तिर् एश्हा | ||
तमोमयी राहुर् इवार्कबिम्बम्. १३९ | :तमोमयी राहुर् इवार्कबिम्बम्. १३९ | ||
: | |||
तिरोभूते स्वात्मन्य् अमलतरतेजोवति पुमान् | :तिरोभूते स्वात्मन्य् अमलतरतेजोवति पुमान् | ||
अनात्मानं मोहाद् अहम् इति शरीरं कलयति | :अनात्मानं मोहाद् अहम् इति शरीरं कलयति | ||
ततः कामक्रोधप्रभ्रितिभिर् अमुं बन्धनगुणैः | :ततः कामक्रोधप्रभ्रितिभिर् अमुं बन्धनगुणैः | ||
परं विक्श्हेपाख्या रजस उरुशक्तिर् व्यथयति. १४० | :परं विक्श्हेपाख्या रजस उरुशक्तिर् व्यथयति. १४० | ||
: | |||
महामोहग्राहग्रसनगलितात्मावगमनो | :महामोहग्राहग्रसनगलितात्मावगमनो | ||
धियो नानावस्थां स्वयम् अभिनयंस् तद्गुणतया | :धियो नानावस्थां स्वयम् अभिनयंस् तद्गुणतया | ||
अपारे संसरे विश्हयविश्हपूरे जलनिधौ | :अपारे संसरे विश्हयविश्हपूरे जलनिधौ | ||
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः. १४१ | :निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः. १४१ | ||
: | |||
भानुप्रभासं जनिताभ्रपङ्क्तिः | :भानुप्रभासं जनिताभ्रपङ्क्तिः | ||
भानुं तिरोधाय विज्रिम्भते यथा | :भानुं तिरोधाय विज्रिम्भते यथा | ||
आत्मोदिताहंक्रितिर् आत्मतत्त्वं | :आत्मोदिताहंक्रितिर् आत्मतत्त्वं | ||
तथा तिरोधाय विज्रिम्भते स्वयम्. १४२ | :तथा तिरोधाय विज्रिम्भते स्वयम्. १४२ | ||
: | |||
कवलितदिननार्थे दुर्दिने सान्द्रमेघैः | :कवलितदिननार्थे दुर्दिने सान्द्रमेघैः | ||
व्यथयति हिमझंझावायुर् उग्रो यथैतान् | :व्यथयति हिमझंझावायुर् उग्रो यथैतान् | ||
अविरततमसात्मन्य् आव्रिते मूढबुद्धिं | :अविरततमसात्मन्य् आव्रिते मूढबुद्धिं | ||
क्श्हपयति बहुदुःखैस् तीव्रविक्श्हेपशक्तिः. १४३ | :क्श्हपयति बहुदुःखैस् तीव्रविक्श्हेपशक्तिः. १४३ | ||
: | |||
एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः | :एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः | ||
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्य् अयम्. १४४ | :याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्य् अयम्. १४४ | ||
: | |||
बीजं संस्रितिभूमिजस्य तु तमो देहात्मधीर् अङ्कुरो | :बीजं संस्रितिभूमिजस्य तु तमो देहात्मधीर् अङ्कुरो | ||
रागः पल्लवम् अम्बु कर्म तु वपुः स्कन्धोसवः शाखिकाः | :रागः पल्लवम् अम्बु कर्म तु वपुः स्कन्धोसवः शाखिकाः | ||
अग्राणीन्द्रियसंहतिश् च विश्हयाः पुश्ह्पाणि दुःखं फलं | :अग्राणीन्द्रियसंहतिश् च विश्हयाः पुश्ह्पाणि दुःखं फलं | ||
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः. १४५ | :नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः. १४५ | ||
: | |||
अज्ञानमूलोयम् अनात्मबन्धो | :अज्ञानमूलोयम् अनात्मबन्धो | ||
नैसर्गिकोनादिर् अनन्त ईरितः | :नैसर्गिकोनादिर् अनन्त ईरितः | ||
जन्माप्ययव्याधिजरादिदुःख | :जन्माप्ययव्याधिजरादिदुःख | ||
प्रवाहपातं जनयत्य् अमुश्ह्य. १४६ | :प्रवाहपातं जनयत्य् अमुश्ह्य. १४६ | ||
: | |||
नास्त्रैर् न शस्त्रैर् अनिलेन वह्निना | :नास्त्रैर् न शस्त्रैर् अनिलेन वह्निना | ||
छेत्तुं न शक्यो न च कर्मकोटिभिः | :छेत्तुं न शक्यो न च कर्मकोटिभिः | ||
विवेकविज्ञानमहासिना विना | :विवेकविज्ञानमहासिना विना | ||
धातुः प्रसादेन शितेन मञ्जुना. १४७ | :धातुः प्रसादेन शितेन मञ्जुना. १४७ | ||
: | |||
श्रुतिप्रमाणैकमतेः स्वधर्म | :श्रुतिप्रमाणैकमतेः स्वधर्म | ||
निश्ह्ठा तयैवात्मविशुद्धिर् अस्य | :निश्ह्ठा तयैवात्मविशुद्धिर् अस्य | ||
विशुद्धबुद्धेः परमात्मवेदनं | :विशुद्धबुद्धेः परमात्मवेदनं | ||
तेनैव संसारसमूलनाशः. १४८ | :तेनैव संसारसमूलनाशः. १४८ | ||
: | |||
कोशैर् अन्नमयाद् यैः पञ्चभिर् आत्मा न संव्रितो भाति | :कोशैर् अन्नमयाद् यैः पञ्चभिर् आत्मा न संव्रितो भाति | ||
निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्. १४९ | :निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्. १४९ | ||
: | |||
तच् छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् | :तच् छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् | ||
त्रिश्ह्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः. १५० | :त्रिश्ह्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः. १५० | ||
: | |||
पञ्चानाम् अपि कोशानाम् अपवादे विभात्य् अयं शुद्धः | :पञ्चानाम् अपि कोशानाम् अपवादे विभात्य् अयं शुद्धः | ||
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयं ज्योतिः. १५१ | :नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयं ज्योतिः. १५१ | ||
: | |||
आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुश्हा | :आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुश्हा | ||
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्. १५२ | :तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्. १५२ | ||
: | |||
मुञ्जादिश्हीकाम् इव द्रिश्यवर्गात् | :मुञ्जादिश्हीकाम् इव द्रिश्यवर्गात् | ||
प्रत्यञ्चम् आत्मानम् असङ्गम् अक्रियम् | :प्रत्यञ्चम् आत्मानम् असङ्गम् अक्रियम् | ||
विविच्य तत्र प्रविलाप्य सर्वं | :विविच्य तत्र प्रविलाप्य सर्वं | ||
तद् आत्मना तिश्ह्ठति यः स मुक्तः. १५३ | :तद् आत्मना तिश्ह्ठति यः स मुक्तः. १५३ | ||
: | |||
देहोयम् अन्नभवनोन्नमयस् तु कोशः | :देहोयम् अन्नभवनोन्नमयस् तु कोशः | ||
चान्नेन जीवति विनश्यति तद्विहीनः | :चान्नेन जीवति विनश्यति तद्विहीनः | ||
त्वक्चर्ममांसरुधिरास्थिपुरीश्हराशिः | :त्वक्चर्ममांसरुधिरास्थिपुरीश्हराशिः | ||
नायं स्वयं भवितुम् अर्हति नित्यशुद्धः. १५४ | :नायं स्वयं भवितुम् अर्हति नित्यशुद्धः. १५४ | ||
: | |||
पूर्वं जनेर् अधिम्रितेर् अपि नायम् अस्ति | :पूर्वं जनेर् अधिम्रितेर् अपि नायम् अस्ति | ||
जातक्श्हणः क्श्हणगुणोनियतस्वभावः | :जातक्श्हणः क्श्हणगुणोनियतस्वभावः | ||
नैको जडश् च घटवत् परिद्रिश्यमानः | :नैको जडश् च घटवत् परिद्रिश्यमानः | ||
स्वात्मा कथं भवति भावविकारवेत्ता. १५५ | :स्वात्मा कथं भवति भावविकारवेत्ता. १५५ | ||
: | |||
पाणिपादादिमान्देहो नात्मा व्यङ्गेपि जीवनात् | :पाणिपादादिमान्देहो नात्मा व्यङ्गेपि जीवनात् | ||
तत्तच्छक्तेर् अनाशाच् च न नियम्यो नियामकः. १५६ | :तत्तच्छक्तेर् अनाशाच् च न नियम्यो नियामकः. १५६ | ||
: | |||
देहतद्धर्मतत्कर्मतदवस्थादिसाक्श्हिणः | :देहतद्धर्मतत्कर्मतदवस्थादिसाक्श्हिणः | ||
सत एव स्वतः सिद्धं तद्वैलक्श्हण्यम् आत्मनः. १५७ | :सत एव स्वतः सिद्धं तद्वैलक्श्हण्यम् आत्मनः. १५७ | ||
: | |||
शल्यराशिर् मांसलिप्तो मलपूर्णोतिकश्मलः | :शल्यराशिर् मांसलिप्तो मलपूर्णोतिकश्मलः | ||
कथं भवेद् अयं वेत्ता स्वयम् एतद् विलक्श्हणः. १५८ | :कथं भवेद् अयं वेत्ता स्वयम् एतद् विलक्श्हणः. १५८ | ||
: | |||
त्वङ्मांसमेदोस्थिपुरीश्हराशाव् | :त्वङ्मांसमेदोस्थिपुरीश्हराशाव् | ||
अहं मतिं मूढजनः करोति | :अहं मतिं मूढजनः करोति | ||
विलक्श्हणं वेत्ति विचारशीलो | :विलक्श्हणं वेत्ति विचारशीलो | ||
निजस्वरूपं परमार्थभूतम्. १५९ | :निजस्वरूपं परमार्थभूतम्. १५९ | ||
: | |||
देहोहम् इत्य् एव जडस्य बुद्धिः | :देहोहम् इत्य् एव जडस्य बुद्धिः | ||
देहे च जीवे विदुश्हस् त्व् अहंधीः | :देहे च जीवे विदुश्हस् त्व् अहंधीः | ||
विवेकविज्ञानवतो महात्मनो | :विवेकविज्ञानवतो महात्मनो | ||
ब्रह्माहम् इत्य् एव मतिः सदात्मनि. १६० | :ब्रह्माहम् इत्य् एव मतिः सदात्मनि. १६० | ||
: | |||
अत्रात्मबुद्धिं त्यज मूढबुद्धे | :अत्रात्मबुद्धिं त्यज मूढबुद्धे | ||
त्वङ्मांसमेदोस्थिपुरीश्हराशौ | :त्वङ्मांसमेदोस्थिपुरीश्हराशौ | ||
सर्वात्मनि ब्रह्मणि निर्विकल्पे | :सर्वात्मनि ब्रह्मणि निर्विकल्पे | ||
कुरुश्ह्व शान्तिं परमां भजस्व. १६१ | :कुरुश्ह्व शान्तिं परमां भजस्व. १६१ | ||
: | |||
देहेन्द्रियादाव् असति भ्रमोदितां | :देहेन्द्रियादाव् असति भ्रमोदितां | ||
विद्वान् अहं तां न जहाति यावत् | :विद्वान् अहं तां न जहाति यावत् | ||
तावन् न तस्यास्ति विमुक्तिवार्ताप्य् | :तावन् न तस्यास्ति विमुक्तिवार्ताप्य् | ||
अस्त्व् एश्ह वेदान्तनयान्तदर्शी. १६२ | :अस्त्व् एश्ह वेदान्तनयान्तदर्शी. १६२ | ||
: | |||
छायाशरीरे प्रतिबिम्बगात्रे | :छायाशरीरे प्रतिबिम्बगात्रे | ||
यत् स्वप्नदेहे ह्रिदि कल्पिताङ्गे | :यत् स्वप्नदेहे ह्रिदि कल्पिताङ्गे | ||
यथात्मबुद्धिस् तव नास्ति काचिज् | :यथात्मबुद्धिस् तव नास्ति काचिज् | ||
जीवच्छरीरे च तथैव मास्तु. १६३ | :जीवच्छरीरे च तथैव मास्तु. १६३ | ||
: | |||
देहात्मधीर् एव न्रिणाम् असद्धियां | :देहात्मधीर् एव न्रिणाम् असद्धियां | ||
जन्मादिदुःखप्रभवस्य बीजम् | :जन्मादिदुःखप्रभवस्य बीजम् | ||
यतस् ततस् त्वं जहि तां प्रयत्नात् | :यतस् ततस् त्वं जहि तां प्रयत्नात् | ||
त्यक्ते तु चित्ते न पुनर् भवाशा. १६४ | :त्यक्ते तु चित्ते न पुनर् भवाशा. १६४ | ||
: | |||
कर्मेन्द्रियैः पञ्चभिर् अञ्चितोयं | :कर्मेन्द्रियैः पञ्चभिर् अञ्चितोयं | ||
प्राणो भवेत् प्राणमयस् तु कोशः. | :प्राणो भवेत् प्राणमयस् तु कोशः. | ||
येनात्मवान् अन्नमयोनुपूर्णः | :येनात्मवान् अन्नमयोनुपूर्णः | ||
प्रवर्ततेसौ सकलक्रियासु. १६५ | :प्रवर्ततेसौ सकलक्रियासु. १६५ | ||
: | |||
नैवात्मापि प्राणमयो वायुविकारो | :नैवात्मापि प्राणमयो वायुविकारो | ||
गन्तागन्ता वायुवद् अन्तर्बहिरेश्हः | :गन्तागन्ता वायुवद् अन्तर्बहिरेश्हः | ||
यस्मात् किञ्चित् क्वापि न वेत्तीश्ह्टम् अनिश्ह्टं | :यस्मात् किञ्चित् क्वापि न वेत्तीश्ह्टम् अनिश्ह्टं | ||
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः. १६६ | :स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः. १६६ | ||
: | |||
ज्ञानेन्द्रियाणि च मनश् च मनोमयः स्यात् | :ज्ञानेन्द्रियाणि च मनश् च मनोमयः स्यात् | ||
कोशो ममाहम् इति वस्तुविकल्पहेतुः | :कोशो ममाहम् इति वस्तुविकल्पहेतुः | ||
संज्ञादिभेदकलनाकलितो बलीयांस् | :संज्ञादिभेदकलनाकलितो बलीयांस् | ||
तत्पूर्वकोशम् अभिपूर्य विज्रिम्भते यः. १६७ | :तत्पूर्वकोशम् अभिपूर्य विज्रिम्भते यः. १६७ | ||
: | |||
पञ्चेन्द्रियैः पञ्चभिर् एव होत्रिभिः | :पञ्चेन्द्रियैः पञ्चभिर् एव होत्रिभिः | ||
प्रचीयमानो विश्हयाज्यधारया | :प्रचीयमानो विश्हयाज्यधारया | ||
जाज्वल्यमानो बहुवासनेन्धनैः | :जाज्वल्यमानो बहुवासनेन्धनैः | ||
मनोमयाग्निर् दहति प्रपञ्चम्. १६८ | :मनोमयाग्निर् दहति प्रपञ्चम्. १६८ | ||
: | |||
न ह्य् अस्त्य् अविद्या मनसोतिरिक्ता | :न ह्य् अस्त्य् अविद्या मनसोतिरिक्ता | ||
मनो ह्य् अविद्या भवबन्धहेतुः | :मनो ह्य् अविद्या भवबन्धहेतुः | ||
तस्मिन् विनश्ह्टे सकलं विनश्ह्टं | :तस्मिन् विनश्ह्टे सकलं विनश्ह्टं | ||
विज्रिम्भितेस्मिन् सकलं विज्रिम्भते. १६९ | :विज्रिम्भितेस्मिन् सकलं विज्रिम्भते. १६९ | ||
: | |||
स्वप्नेर्थशून्ये स्रिजति स्वशक्त्या | :स्वप्नेर्थशून्ये स्रिजति स्वशक्त्या | ||
भोक्त्रादिविश्वं मन एव सर्वम् | :भोक्त्रादिविश्वं मन एव सर्वम् | ||
तथैव जाग्रत्य् अपि नो विशेश्हः | :तथैव जाग्रत्य् अपि नो विशेश्हः | ||
तत् सर्वम् एतन् मनसो विज्रिम्भणम्. १७० | :तत् सर्वम् एतन् मनसो विज्रिम्भणम्. १७० | ||
: | |||
सुश्हुप्तिकाले मनसि प्रलीने | :सुश्हुप्तिकाले मनसि प्रलीने | ||
नैवास्ति किञ्चित् सकलप्रसिद्धेः | :नैवास्ति किञ्चित् सकलप्रसिद्धेः | ||
अतो मनःकल्पित् एव पुंसः | :अतो मनःकल्पित् एव पुंसः | ||
संसार एतस्य न वस्तुतोस्ति. १७१ | :संसार एतस्य न वस्तुतोस्ति. १७१ | ||
: | |||
वायुनानीयते मेधः पुनस् तेनैव नीयते | :वायुनानीयते मेधः पुनस् तेनैव नीयते | ||
मनसा कल्प्यते बन्धो मोक्श्हस् तेनैव कल्प्यते. १७२ | :मनसा कल्प्यते बन्धो मोक्श्हस् तेनैव कल्प्यते. १७२ | ||
: | |||
देहादिसर्वविश्हये परिकल्प्य रागं | :देहादिसर्वविश्हये परिकल्प्य रागं | ||
बध्नाति तेन पुरुश्हं पशुवद् गुणेन | :बध्नाति तेन पुरुश्हं पशुवद् गुणेन | ||
वैरस्य मत्र विश्हवत् सुविधाय पश्चाद् | :वैरस्य मत्र विश्हवत् सुविधाय पश्चाद् | ||
: | |||
तस्मान् मनः कारणम् अस्य जन्तोः | :तस्मान् मनः कारणम् अस्य जन्तोः | ||
बन्धस्य मोक्श्हस्य च वा विधाने | :बन्धस्य मोक्श्हस्य च वा विधाने | ||
बन्धस्य हेतुर् मलिनं रजोगुणैः | :बन्धस्य हेतुर् मलिनं रजोगुणैः | ||
मोक्श्हस्य शुद्धं विरजस्तमस्कम्. १७४ | :मोक्श्हस्य शुद्धं विरजस्तमस्कम्. १७४ | ||
: | |||
विवेकवैराग्यगुणातिरेकाच् | :विवेकवैराग्यगुणातिरेकाच् | ||
छुद्धत्वम् आसाद्य मनो विमुक्त्यै | :छुद्धत्वम् आसाद्य मनो विमुक्त्यै | ||
भवत्यतो बुद्धिमतो मुमुक्श्होः | :भवत्यतो बुद्धिमतो मुमुक्श्होः | ||
ताभ्यां द्रिढाभ्यां भवितव्यम् अग्रे. १७५ | :ताभ्यां द्रिढाभ्यां भवितव्यम् अग्रे. १७५ | ||
: | |||
मनो नाम महाव्याघ्रो विश्हयारण्यभूमिश्हु | :मनो नाम महाव्याघ्रो विश्हयारण्यभूमिश्हु | ||
चरत्य् अत्र न गच्छन्तु साधवो ये मुमुक्श्हवः. १७६ | :चरत्य् अत्र न गच्छन्तु साधवो ये मुमुक्श्हवः. १७६ | ||
: | |||
मनः प्रसूते विश्हयान् अशेश्हान् | :मनः प्रसूते विश्हयान् अशेश्हान् | ||
स्थूलात्मना सूक्श्ह्मतया च भोक्तुः | :स्थूलात्मना सूक्श्ह्मतया च भोक्तुः | ||
शरीरवर्णाश्रमजातिभेदान् | :शरीरवर्णाश्रमजातिभेदान् | ||
गुणक्रियाहेतुफलानि नित्यम्. १७७ | :गुणक्रियाहेतुफलानि नित्यम्. १७७ | ||
: | |||
असंगचिद्रूपम् अमुं विमोह्य | :असंगचिद्रूपम् अमुं विमोह्य | ||
देहेन्द्रियप्राणगुणैर् निबद्ध्य | :देहेन्द्रियप्राणगुणैर् निबद्ध्य | ||
अहंममेति भ्रमयत्य् अजस्रं | :अहंममेति भ्रमयत्य् अजस्रं | ||
मनः स्वक्रित्येश्हु फलोपभुक्तिश्हु. १७८ | :मनः स्वक्रित्येश्हु फलोपभुक्तिश्हु. १७८ | ||
: | |||
अध्यासदोश्हात् पुरुश्हस्य संस्रितिः | :अध्यासदोश्हात् पुरुश्हस्य संस्रितिः | ||
अध्यासबन्धस् त्व् अमुनैव कल्पितः | :अध्यासबन्धस् त्व् अमुनैव कल्पितः | ||
रजस्तमोदोश्हवतोविवेकिनो | :रजस्तमोदोश्हवतोविवेकिनो | ||
जन्मादिदुःखस्य निदानम् एतत्. १७९ | :जन्मादिदुःखस्य निदानम् एतत्. १७९ | ||
: | |||
अतः प्राहुर् मनोविद्यां पण्डितास् तत्त्वदर्शिनः | :अतः प्राहुर् मनोविद्यां पण्डितास् तत्त्वदर्शिनः | ||
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्. १८० | :येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्. १८० | ||
: | |||
तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्श्हुणा | :तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्श्हुणा | ||
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते. १८१ | :विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते. १८१ | ||
: | |||
मोक्श्हैकसक्त्या विश्हयेश्हु रागं | :मोक्श्हैकसक्त्या विश्हयेश्हु रागं | ||
निर्मूल्य संन्यस्य च सर्वकर्म | :निर्मूल्य संन्यस्य च सर्वकर्म | ||
सच्छद्धया यः श्रवणादिनिश्ह्ठो | :सच्छद्धया यः श्रवणादिनिश्ह्ठो | ||
रजःस्वभावं स धुनोति बुद्धेः. १८२ | :रजःस्वभावं स धुनोति बुद्धेः. १८२ | ||
: | |||
मनोमयो नापि भवेत् परात्मा | :मनोमयो नापि भवेत् परात्मा | ||
ह्य् आद्यन्तवत्त्वात् परिणामिभावात् | :ह्य् आद्यन्तवत्त्वात् परिणामिभावात् | ||
दुःखात्मकत्वाद् विश्हयत्वहेतोः | :दुःखात्मकत्वाद् विश्हयत्वहेतोः | ||
द्रश्ह्टा हि द्रिश्यात्मतया न द्रिश्ह्टः. १८३ | :द्रश्ह्टा हि द्रिश्यात्मतया न द्रिश्ह्टः. १८३ | ||
: | |||
बुद्धिर् बुद्धीन्द्रियैः सार्धं सव्रित्तिः कर्त्रिलक्श्हणः | :बुद्धिर् बुद्धीन्द्रियैः सार्धं सव्रित्तिः कर्त्रिलक्श्हणः | ||
विज्ञानमयकोशः स्यात् पुंसः संसारकारणम्. १८४ | :विज्ञानमयकोशः स्यात् पुंसः संसारकारणम्. १८४ | ||
: | |||
अनुव्रजच् चित्प्रतिबिम्बशक्तिः | :अनुव्रजच् चित्प्रतिबिम्बशक्तिः | ||
विज्ञानसंज्ञः प्रक्रितेर् विकारः | :विज्ञानसंज्ञः प्रक्रितेर् विकारः | ||
ज्ञानक्रियावान् अहम् इत्य् अजस्रं | :ज्ञानक्रियावान् अहम् इत्य् अजस्रं | ||
देहेन्द्रियादिश्ह्व् अभिमन्यते भ्रिशम्. १८५ | :देहेन्द्रियादिश्ह्व् अभिमन्यते भ्रिशम्. १८५ | ||
: | |||
अनादिकालोयम् अहंस्वभावो | :अनादिकालोयम् अहंस्वभावो | ||
जीवः समस्तव्यवहारवोढा | :जीवः समस्तव्यवहारवोढा | ||
करोति कर्माण्य् अपि पूर्ववासनः | :करोति कर्माण्य् अपि पूर्ववासनः | ||
पुण्यान्य् अपुण्यानि च तत्फलानि. १८६ | :पुण्यान्य् अपुण्यानि च तत्फलानि. १८६ | ||
: | |||
भुङ्क्ते विचित्रास्व् अपि योनिश्हु व्रजन् | :भुङ्क्ते विचित्रास्व् अपि योनिश्हु व्रजन् | ||
नायाति निर्यात्य् अध ऊर्ध्वम् एश्हः | :नायाति निर्यात्य् अध ऊर्ध्वम् एश्हः | ||
अस्यैव विज्ञानमयस्य जाग्रत् | :अस्यैव विज्ञानमयस्य जाग्रत् | ||
स्वप्नाद्यवस्थाः सुखदुःखभोगः. १८७ | :स्वप्नाद्यवस्थाः सुखदुःखभोगः. १८७ | ||
: | |||
देहादिनिश्ह्ठाश्रमधर्मकर्म | :देहादिनिश्ह्ठाश्रमधर्मकर्म | ||
गुणाभिमानः सततं ममेति | :गुणाभिमानः सततं ममेति | ||
विज्ञानकोशोयम् अतिप्रकाशः | :विज्ञानकोशोयम् अतिप्रकाशः | ||
प्रक्रिश्ह्टसान्निध्यवशात् परात्मनः | :प्रक्रिश्ह्टसान्निध्यवशात् परात्मनः | ||
अतो भवत्य् एश्ह उपाधिर् अस्य | :अतो भवत्य् एश्ह उपाधिर् अस्य | ||
यद् आत्मधीः संसरति भ्रमेण. १८८ | :यद् आत्मधीः संसरति भ्रमेण. १८८ | ||
: | |||
योयं विज्ञानमयः प्राणेश्हु ह्रिदि स्फुरत्य् अयं ज्योतिः | :योयं विज्ञानमयः प्राणेश्हु ह्रिदि स्फुरत्य् अयं ज्योतिः | ||
कूटस्थः सन्न् आत्मा कर्ता भोक्ता भवत्य् उपाधिस्थः. १८९ | :कूटस्थः सन्न् आत्मा कर्ता भोक्ता भवत्य् उपाधिस्थः. १८९ | ||
: | |||
स्वयं परिच्छेदम् उपेत्य बुद्धेः | :स्वयं परिच्छेदम् उपेत्य बुद्धेः | ||
तादात्म्यदोश्हेण परं म्रिश्हात्मनः | :तादात्म्यदोश्हेण परं म्रिश्हात्मनः | ||
सर्वात्मकः सन्न् अपि वीक्श्हते स्वयं | :सर्वात्मकः सन्न् अपि वीक्श्हते स्वयं | ||
स्वतः प्रिथक्त्वेन म्रिदो घटान् इव. १९० | :स्वतः प्रिथक्त्वेन म्रिदो घटान् इव. १९० | ||
: | |||
उपाधिसम्बन्धवशात् परात्मा | :उपाधिसम्बन्धवशात् परात्मा | ||
ह्य् उपाधिधर्माननुभाति तद्गुणः | :ह्य् उपाधिधर्माननुभाति तद्गुणः | ||
अयोविकारानविकारिवह्निवत् | :अयोविकारानविकारिवह्निवत् | ||
सदैकरूपोपि परः स्वभावात्. १९१ | :सदैकरूपोपि परः स्वभावात्. १९१ | ||
: | |||
शिश्ह्य उवाच | :शिश्ह्य उवाच | ||
भ्रमेणाप्य् अन्यथा वास्तु जीवभावः परात्मनः | :भ्रमेणाप्य् अन्यथा वास्तु जीवभावः परात्मनः | ||
तदुपाधेर् अनादित्वान् नानादेर् नाश इश्ह्यते. १९२ | :तदुपाधेर् अनादित्वान् नानादेर् नाश इश्ह्यते. १९२ | ||
: | |||
अतोस्य जीवभावोपि नित्या भवति संस्रितिः | :अतोस्य जीवभावोपि नित्या भवति संस्रितिः | ||
न निवर्तेत तन्मोक्श्हः कथं मे श्रीगुरो वद. १९३ | :न निवर्तेत तन्मोक्श्हः कथं मे श्रीगुरो वद. १९३ | ||
: | |||
श्रीगुरुर् उवाच | :श्रीगुरुर् उवाच | ||
सम्यक् प्रिश्ह्टं त्वया विद्वन् सावधानेन तच् छ्रिणु | :सम्यक् प्रिश्ह्टं त्वया विद्वन् सावधानेन तच् छ्रिणु | ||
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना. १९४ | :प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना. १९४ | ||
: | |||
भ्रान्तिं विना त्व् असङ्गस्य निश्ह्क्रियस्य निराक्रितेः | :भ्रान्तिं विना त्व् असङ्गस्य निश्ह्क्रियस्य निराक्रितेः | ||
न घटेत् आर्थसम्बन्धो नभसो नीलतादिवत्. १९५ | :न घटेत् आर्थसम्बन्धो नभसो नीलतादिवत्. १९५ | ||
: | |||
स्वस्य द्रश्ह्टुर् निर्गुणस्याक्रियस्य | :स्वस्य द्रश्ह्टुर् निर्गुणस्याक्रियस्य | ||
प्रत्यग्बोधानन्दरूपस्य बुद्धेः | :प्रत्यग्बोधानन्दरूपस्य बुद्धेः | ||
भ्रान्त्या प्राप्तो जीवभावो न सत्यो | :भ्रान्त्या प्राप्तो जीवभावो न सत्यो | ||
मोहापाये नास्त्य् अवस्तुस्वभावात्. १९६ | :मोहापाये नास्त्य् अवस्तुस्वभावात्. १९६ | ||
: | |||
यावद् भ्रान्तिस् तावद् एवास्य सत्ता | :यावद् भ्रान्तिस् तावद् एवास्य सत्ता | ||
मिथ्याज्ञानोज् ज्रिम्भितस्य प्रमादात् | :मिथ्याज्ञानोज् ज्रिम्भितस्य प्रमादात् | ||
रज्ज्वां सर्पो भ्रान्तिकालीन एव | :रज्ज्वां सर्पो भ्रान्तिकालीन एव | ||
: | |||
अनादित्वम् अविद्यायाः कार्यस्यापि तथेश्ह्यते | :अनादित्वम् अविद्यायाः कार्यस्यापि तथेश्ह्यते | ||
उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्य् अपि. १९८ | :उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्य् अपि. १९८ | ||
: | |||
प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यति | :प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यति | ||
अनाद्य् अपीदं नो नित्यं प्रागभाव इव स्फुटम्. १९९ | :अनाद्य् अपीदं नो नित्यं प्रागभाव इव स्फुटम्. १९९ | ||
: | |||
अनादेर् अपि विध्वंसः प्रागभावस्य वीक्श्हितः | :अनादेर् अपि विध्वंसः प्रागभावस्य वीक्श्हितः | ||
यद्बुद्ध्युपाधिसम्बन्धात् परिकल्पितम् आत्मनि. २०० | :यद्बुद्ध्युपाधिसम्बन्धात् परिकल्पितम् आत्मनि. २०० | ||
: | |||
जीवत्वं न ततोन्यस् तु स्वरूपेण विलक्श्हणः | :जीवत्वं न ततोन्यस् तु स्वरूपेण विलक्श्हणः | ||
सम्बन्धस् त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः. २०१ | :सम्बन्धस् त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः. २०१ | ||
: | |||
विनिव्रित्तिर् भवेत् तस्य सम्यग् ज्ञानेन नान्यथा | :विनिव्रित्तिर् भवेत् तस्य सम्यग् ज्ञानेन नान्यथा | ||
ब्रह्मात्मैकत्वविज्ञानं सम्यग् ज्ञानं श्रुतेर् मतम्. २०२ | :ब्रह्मात्मैकत्वविज्ञानं सम्यग् ज्ञानं श्रुतेर् मतम्. २०२ | ||
: | |||
तदात्मानात्मनोः सम्यग् विवेकेनैव सिध्यति | :तदात्मानात्मनोः सम्यग् विवेकेनैव सिध्यति | ||
ततो विवेकः कर्तव्यः प्रत्यग् आत्मसदात्मनोः. २०३ | :ततो विवेकः कर्तव्यः प्रत्यग् आत्मसदात्मनोः. २०३ | ||
: | |||
जलं पंकवद् अत्यन्तं पंकापाये जलं स्फुटम् | :जलं पंकवद् अत्यन्तं पंकापाये जलं स्फुटम् | ||
यथा भाति तथात्मापि दोश्हाभावे स्फुटप्रभः. २०४ | :यथा भाति तथात्मापि दोश्हाभावे स्फुटप्रभः. २०४ | ||
: | |||
असन्निव्रित्तौ तु सदात्मना स्फुटं | :असन्निव्रित्तौ तु सदात्मना स्फुटं | ||
प्रतीतिर् एतस्य भवेत् प्रतीचः | :प्रतीतिर् एतस्य भवेत् प्रतीचः | ||
ततो निरासः करणीय एव | :ततो निरासः करणीय एव | ||
सदात्मनः साध्वहमादिवस्तुनः. २०५ | :सदात्मनः साध्वहमादिवस्तुनः. २०५ | ||
: | |||
अतो नायं परात्मा स्याद् विज्ञानमयशब्दभाक् | :अतो नायं परात्मा स्याद् विज्ञानमयशब्दभाक् | ||
विकारित्वाज् जडत्वाच् च परिच्छिन्नत्वहेतुतः | :विकारित्वाज् जडत्वाच् च परिच्छिन्नत्वहेतुतः | ||
द्रिश्यत्वाद् व्यभिचारित्वान् नानित्यो नित्य इश्ह्यते. २०६ | :द्रिश्यत्वाद् व्यभिचारित्वान् नानित्यो नित्य इश्ह्यते. २०६ | ||
: | |||
आनन्दप्रतिबिम्बचुम्बिततनुर् व्रित्तिस् तमोज्रिम्भिता | :आनन्दप्रतिबिम्बचुम्बिततनुर् व्रित्तिस् तमोज्रिम्भिता | ||
स्याद् आनन्दमयः प्रियादिगुणकः स्वेश्ह्टार्थलाभोदयः | :स्याद् आनन्दमयः प्रियादिगुणकः स्वेश्ह्टार्थलाभोदयः | ||
पुण्यस्यानुभवे विभाति क्रितिनामानन्दरूपः स्वयं | :पुण्यस्यानुभवे विभाति क्रितिनामानन्दरूपः स्वयं | ||
सर्वो नन्दति यत्र साधु तनुभ्रिन्मात्रः प्रयत्नं विना. २०७ | :सर्वो नन्दति यत्र साधु तनुभ्रिन्मात्रः प्रयत्नं विना. २०७ | ||
: | |||
आनन्दमयकोशस्य सुश्हुप्तौ स्फूर्तिर् उत्कटा | :आनन्दमयकोशस्य सुश्हुप्तौ स्फूर्तिर् उत्कटा | ||
स्वप्नजागरयोर् ईश्हद् इश्ह्टसंदर्शना विना. २०८ | :स्वप्नजागरयोर् ईश्हद् इश्ह्टसंदर्शना विना. २०८ | ||
: | |||
नैवायम् आनन्दमयः परात्मा | :नैवायम् आनन्दमयः परात्मा | ||
सोपाधिकत्वात् प्रक्रितेर् विकारात् | :सोपाधिकत्वात् प्रक्रितेर् विकारात् | ||
कार्यत्वहेतोः सुक्रितक्रियाया | :कार्यत्वहेतोः सुक्रितक्रियाया | ||
विकारसंघातसमाहितत्वात्. २०९ | :विकारसंघातसमाहितत्वात्. २०९ | ||
: | |||
पञ्चानाम् अपि कोशानां निश्हेधे युक्तितः श्रुतेः | :पञ्चानाम् अपि कोशानां निश्हेधे युक्तितः श्रुतेः | ||
तन्निश्हेधावधि साक्श्ही बोधरूपोवशिश्ह्यते. २१० | :तन्निश्हेधावधि साक्श्ही बोधरूपोवशिश्ह्यते. २१० | ||
: | |||
योयम् आत्मा स्वयंज्योतिः पञ्चकोशविलक्श्हणः | :योयम् आत्मा स्वयंज्योतिः पञ्चकोशविलक्श्हणः | ||
अवस्थात्रयसाक्श्ही सन्निर्विकारो निरञ्जनः | :अवस्थात्रयसाक्श्ही सन्निर्विकारो निरञ्जनः | ||
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता. २११ | :सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता. २११ | ||
: | |||
शिश्ह्य उवाच | :शिश्ह्य उवाच | ||
मिथ्यात्वेन निश्हिद्धेश्हु कोशेश्ह्व् एतेश्हु पञ्चसु | :मिथ्यात्वेन निश्हिद्धेश्हु कोशेश्ह्व् एतेश्हु पञ्चसु | ||
सर्वाभावं विना किञ्चिन् न पश्याम्य् अत्र हे गुरो | :सर्वाभावं विना किञ्चिन् न पश्याम्य् अत्र हे गुरो | ||
विज्ञेयं किमु वस्त्व् अस्ति स्वात्मनात्मविपश्चिता. २१२ | :विज्ञेयं किमु वस्त्व् अस्ति स्वात्मनात्मविपश्चिता. २१२ | ||
: | |||
श्रीगुरुर् उवाच | :श्रीगुरुर् उवाच | ||
सत्यमुक्तं त्वया विदन् निपुणोसि विचारणे | :सत्यमुक्तं त्वया विदन् निपुणोसि विचारणे | ||
अहमादिविकारास् ते तदभावोयम् अप्य् अनु. २१३ | :अहमादिविकारास् ते तदभावोयम् अप्य् अनु. २१३ | ||
: | |||
सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते | :सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते | ||
तम् आत्मानं वेदितारं विद्दि बुद्ध्या सुसूक्श्ह्मया. २१४ | :तम् आत्मानं वेदितारं विद्दि बुद्ध्या सुसूक्श्ह्मया. २१४ | ||
: | |||
तत्साक्श्हिकं भवेत् तत्तद् यद्यद् येनानुभूयते | :तत्साक्श्हिकं भवेत् तत्तद् यद्यद् येनानुभूयते | ||
कस्याप्य् अननुभूतार्थे साक्श्हित्वं नोपयुज्यते. २१५ | :कस्याप्य् अननुभूतार्थे साक्श्हित्वं नोपयुज्यते. २१५ | ||
: | |||
असौ स्वसाक्श्हिको भावो यतः स्वेनानुभूयते | :असौ स्वसाक्श्हिको भावो यतः स्वेनानुभूयते | ||
अतः परं स्वयं साक्श्हात् प्रत्यगात्मा न चेतरः. २१६ | :अतः परं स्वयं साक्श्हात् प्रत्यगात्मा न चेतरः. २१६ | ||
: | |||
जाग्रत् स्वप्नसुश्हुप्तिश्हु स्फुटतरं योसौ समुज्ज्रिम्भते | :जाग्रत् स्वप्नसुश्हुप्तिश्हु स्फुटतरं योसौ समुज्ज्रिम्भते | ||
प्रत्यग्रूपतया सदाहम् अहम् इत्य् अन्तः स्फुरन् नैकधा | :प्रत्यग्रूपतया सदाहम् अहम् इत्य् अन्तः स्फुरन् नैकधा | ||
नानाकारविकारभागिन इमान् पश्यन्न् अहंधीमुखान् | :नानाकारविकारभागिन इमान् पश्यन्न् अहंधीमुखान् | ||
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वम् एतं ह्रिदि. २१७ | :नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वम् एतं ह्रिदि. २१७ | ||
: | |||
घटोदके बिम्बितमर्कबिम्बम् | :घटोदके बिम्बितमर्कबिम्बम् | ||
आलोक्य मूढो रविम् एव मन्यते | :आलोक्य मूढो रविम् एव मन्यते | ||
तथा चिदाभासम् उपाधिसंस्थं | :तथा चिदाभासम् उपाधिसंस्थं | ||
भ्रान्त्याहम् इत्य् एव जडोभिमन्यते. २१८ | :भ्रान्त्याहम् इत्य् एव जडोभिमन्यते. २१८ | ||
: | |||
घटं जलं तद्गतमर्कबिम्बं | :घटं जलं तद्गतमर्कबिम्बं | ||
विहाय सर्वं विनिरीक्श्ह्यतेर्कः | :विहाय सर्वं विनिरीक्श्ह्यतेर्कः | ||
तटस्थ एतत् त्रितयावभासकः | :तटस्थ एतत् त्रितयावभासकः | ||
स्वयंप्रकाशो विदुश्हा यथा तथा. २१९ | :स्वयंप्रकाशो विदुश्हा यथा तथा. २१९ | ||
: | |||
देहं धियं चित्प्रतिबिम्बम् एवं | :देहं धियं चित्प्रतिबिम्बम् एवं | ||
विस्रिज्य बुद्धौ निहितं गुहायाम् | :विस्रिज्य बुद्धौ निहितं गुहायाम् | ||
द्रश्ह्टारम् आत्मानम् अखण्डबोधं | :द्रश्ह्टारम् आत्मानम् अखण्डबोधं | ||
सर्वप्रकाशं सदसद्विलक्श्हणम्. २२० | :सर्वप्रकाशं सदसद्विलक्श्हणम्. २२० | ||
: | |||
नित्यं विभुं सर्वगतं सुसूक्श्ह्मं | :नित्यं विभुं सर्वगतं सुसूक्श्ह्मं | ||
अन्तर्बहिःशून्यम् अनन्यम् आत्मनः | :अन्तर्बहिःशून्यम् अनन्यम् आत्मनः | ||
विज्ञाय सम्यङ् निजरूपम् एतत् | :विज्ञाय सम्यङ् निजरूपम् एतत् | ||
पुमान् विपाप्मा विरजो विम्रित्युः. २२१ | :पुमान् विपाप्मा विरजो विम्रित्युः. २२१ | ||
: | |||
विशोक आनन्दघनो विपश्चित् | :विशोक आनन्दघनो विपश्चित् | ||
स्वयं कुतश्चिन् न बिभेति कश्चित् | :स्वयं कुतश्चिन् न बिभेति कश्चित् | ||
नान्योस्ति पन्था भवबन्धमुक्तेः | :नान्योस्ति पन्था भवबन्धमुक्तेः | ||
विना स्वतत्त्वावगमं मुमुक्श्होः. २२२ | :विना स्वतत्त्वावगमं मुमुक्श्होः. २२२ | ||
: | |||
ब्रह्माभिन्नत्वविज्ञानं भवमोक्श्हस्य कारणम् | :ब्रह्माभिन्नत्वविज्ञानं भवमोक्श्हस्य कारणम् | ||
येनाद्वितीयम् आनन्दं ब्रह्म सम्पद्यते बुधैः. २२३ | :येनाद्वितीयम् आनन्दं ब्रह्म सम्पद्यते बुधैः. २२३ | ||
: | |||
ब्रह्मभूतस् तु संस्रित्यै विद्वान् नावर्तते पुनः | :ब्रह्मभूतस् तु संस्रित्यै विद्वान् नावर्तते पुनः | ||
विज्ञातव्यम् अतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः. २२४ | :विज्ञातव्यम् अतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः. २२४ | ||
: | |||
सत्यं ज्ञानम् अनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् | :सत्यं ज्ञानम् अनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् | ||
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति. २२५ | :नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति. २२५ | ||
: | |||
सद् इदं परमाद्वैतं स्वस्माद् अन्यस्य वस्तुनोभावात् | :सद् इदं परमाद्वैतं स्वस्माद् अन्यस्य वस्तुनोभावात् | ||
न ह्य् अन्यद् अस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम्. २२६ | :न ह्य् अन्यद् अस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम्. २२६ | ||
: | |||
यद् इदं सकलं विश्वं नानारूपं प्रतीतम् अज्ञानात् | :यद् इदं सकलं विश्वं नानारूपं प्रतीतम् अज्ञानात् | ||
तत् सर्वं ब्रह्मैव प्रत्यस्ताशेश्हभावनादोश्हम्. २२७ | :तत् सर्वं ब्रह्मैव प्रत्यस्ताशेश्हभावनादोश्हम्. २२७ | ||
: | |||
म्रित्कार्यभूतोपि म्रिदो न भिन्नः | :म्रित्कार्यभूतोपि म्रिदो न भिन्नः | ||
कुम्भोस्ति सर्वत्र तु म्रित्स्वरूपात् | :कुम्भोस्ति सर्वत्र तु म्रित्स्वरूपात् | ||
न कुम्भरूपं प्रिथग् अस्ति कुम्भः | :न कुम्भरूपं प्रिथग् अस्ति कुम्भः | ||
कुतो म्रिश्हा कल्पितनाममात्रः. २२८ | :कुतो म्रिश्हा कल्पितनाममात्रः. २२८ | ||
: | |||
केनापि म्रिद्भिन्नतया स्वरूपं | :केनापि म्रिद्भिन्नतया स्वरूपं | ||
घटस्य संदर्शयितुं न शक्यते | :घटस्य संदर्शयितुं न शक्यते | ||
अतो घटः कल्पित एव मोहात् | :अतो घटः कल्पित एव मोहात् | ||
म्रिदेव सत्यं परमार्थभूतम्. २२९ | :म्रिदेव सत्यं परमार्थभूतम्. २२९ | ||
: | |||
सद्ब्रह्मकार्यं सकलं सद् एवं | :सद्ब्रह्मकार्यं सकलं सद् एवं | ||
तन्मात्रम् एतन् न ततोन्यद् अस्ति | :तन्मात्रम् एतन् न ततोन्यद् अस्ति | ||
अस्तीति यो वक्ति न तस्य मोहो | :अस्तीति यो वक्ति न तस्य मोहो | ||
विनिर्गतो निद्रितवत् प्रजल्पः. २३० | :विनिर्गतो निद्रितवत् प्रजल्पः. २३० | ||
: | |||
ब्रह्मैवेदं विश्वम् इत्य् एव वाणी | :ब्रह्मैवेदं विश्वम् इत्य् एव वाणी | ||
श्रौती ब्रूतेथर्वनिश्ह्ठा वरिश्ह्ठा | :श्रौती ब्रूतेथर्वनिश्ह्ठा वरिश्ह्ठा | ||
तस्माद् एतद् ब्रह्ममात्रं हि विश्वं | :तस्माद् एतद् ब्रह्ममात्रं हि विश्वं | ||
नाधिश्ह्ठानाद् भिन्नतारोपितस्य. २३१ | :नाधिश्ह्ठानाद् भिन्नतारोपितस्य. २३१ | ||
: | |||
सत्यं यदि स्याज् जगद् एतद् आत्मनो | :सत्यं यदि स्याज् जगद् एतद् आत्मनो | ||
न तत्त्वहानिर् निगमाप्रमाणता | :न तत्त्वहानिर् निगमाप्रमाणता | ||
असत्य् अवादित्वम् अपीशितुः स्याद् | :असत्य् अवादित्वम् अपीशितुः स्याद् | ||
नैतत् त्रयं साधु हितं महात्मनाम्. २३२ | :नैतत् त्रयं साधु हितं महात्मनाम्. २३२ | ||
: | |||
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेश्ह्व् अवस्थितः | :ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेश्ह्व् अवस्थितः | ||
न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीक्ल्रिपत्. २३३ | :न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीक्ल्रिपत्. २३३ | ||
: | |||
यदि सत्यं भवेद् विश्वं सुश्हुप्ताम् उपलभ्यताम् | :यदि सत्यं भवेद् विश्वं सुश्हुप्ताम् उपलभ्यताम् | ||
यन् नोपलभ्यते किञ्चिद् अतोसत्स्वप्नवन् म्रिश्हा. २३४ | :यन् नोपलभ्यते किञ्चिद् अतोसत्स्वप्नवन् म्रिश्हा. २३४ | ||
: | |||
अतः प्रिथङ् नास्ति जगत् परात्मनः | :अतः प्रिथङ् नास्ति जगत् परात्मनः | ||
प्रिथक् प्रतीतिस् तु म्रिश्हा गुणादिवत् | :प्रिथक् प्रतीतिस् तु म्रिश्हा गुणादिवत् | ||
आरोपितस्यास्ति किम् अर्थवत्ता | :आरोपितस्यास्ति किम् अर्थवत्ता | ||
धिश्ह्ठानम् आभाति तथा भ्रमेण. २३५ | :धिश्ह्ठानम् आभाति तथा भ्रमेण. २३५ | ||
: | |||
भ्रान्तस्य यद्यद् भ्रमतः प्रतीतं | :भ्रान्तस्य यद्यद् भ्रमतः प्रतीतं | ||
ब्राह्मैव तत्तद् रजतं हि शुक्तिः | :ब्राह्मैव तत्तद् रजतं हि शुक्तिः | ||
इदं तया ब्रह्म सदैव रूप्यते | :इदं तया ब्रह्म सदैव रूप्यते | ||
त्व् आरोपितं ब्रह्मणि नाममात्रम्. २३६ | :त्व् आरोपितं ब्रह्मणि नाममात्रम्. २३६ | ||
: | |||
अतः परं ब्रह्म सदद्वितीयं | :अतः परं ब्रह्म सदद्वितीयं | ||
विशुद्धविज्ञानघनं निरञ्जनम् | :विशुद्धविज्ञानघनं निरञ्जनम् | ||
प्राशान्तम् आद्यन्तविहीनम् अक्रियं | :प्राशान्तम् आद्यन्तविहीनम् अक्रियं | ||
निरन्तरानन्दरसस्वरूपम्. २३७ | :निरन्तरानन्दरसस्वरूपम्. २३७ | ||
: | |||
निरस्तमायाक्रितसर्वभेदं | :निरस्तमायाक्रितसर्वभेदं | ||
नित्यं सुखं निश्ह्कलम् अप्रमेयम् | :नित्यं सुखं निश्ह्कलम् अप्रमेयम् | ||
अरूपम् अव्यक्तम् अनाख्यम् अव्ययं | :अरूपम् अव्यक्तम् अनाख्यम् अव्ययं | ||
ज्योतिः स्वयं किञ्चिद् इदं चकास्ति. २३८ | :ज्योतिः स्वयं किञ्चिद् इदं चकास्ति. २३८ | ||
: | |||
ज्ञात्रिज्ञेयज्ञानशून्यम् अनन्तं निर्विकल्पकम् | :ज्ञात्रिज्ञेयज्ञानशून्यम् अनन्तं निर्विकल्पकम् | ||
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर् बुधाः. २३९ | :केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर् बुधाः. २३९ | ||
: | |||
अहेयम् अनुपादेयं मनोवाचाम् अगोचरम् | :अहेयम् अनुपादेयं मनोवाचाम् अगोचरम् | ||
अप्रमेयम् अनाद्यन्तं ब्रह्म पूर्णम् अहं महः. २४० | :अप्रमेयम् अनाद्यन्तं ब्रह्म पूर्णम् अहं महः. २४० | ||
: | |||
तत्त्वं पदाभ्याम् अभिधीयमानयोः | :तत्त्वं पदाभ्याम् अभिधीयमानयोः | ||
ब्रह्मात्मनोः शोधितयोर् यदीत्थम् | :ब्रह्मात्मनोः शोधितयोर् यदीत्थम् | ||
श्रुत्या तयोस् तत्त्वम् असीति सम्यग् | :श्रुत्या तयोस् तत्त्वम् असीति सम्यग् | ||
एकत्वम् एव प्रतिपाद्यते मुहुः. २४१ | :एकत्वम् एव प्रतिपाद्यते मुहुः. २४१ | ||
: | |||
एक्यं तयोर् लक्श्हितयोर् न वाच्ययोः | :एक्यं तयोर् लक्श्हितयोर् न वाच्ययोः | ||
निगद्यतेन्योन्यविरुद्धधर्मिणोः | :निगद्यतेन्योन्यविरुद्धधर्मिणोः | ||
खद्योतभान्वोर् इव राजभ्रित्ययोः | :खद्योतभान्वोर् इव राजभ्रित्ययोः | ||
कूपाम्बुराश्योः परमाणुमेर्वोः. २४२ | :कूपाम्बुराश्योः परमाणुमेर्वोः. २४२ | ||
: | |||
तयोर् विरोधोयम् उपाधिकल्पितो | :तयोर् विरोधोयम् उपाधिकल्पितो | ||
न वास्तवः कश्चिद् उपाधिर् एश्हः | :न वास्तवः कश्चिद् उपाधिर् एश्हः | ||
ईशस्य माया महदादिकारणं | :ईशस्य माया महदादिकारणं | ||
जीवस्य कार्यं श्रिणु पञ्चकोशम्. २४३ | :जीवस्य कार्यं श्रिणु पञ्चकोशम्. २४३ | ||
: | |||
एताव् उपाधी परजीवयोस् तयोः | :एताव् उपाधी परजीवयोस् तयोः | ||
सम्यङ्निरासे न परो न जीवः | :सम्यङ्निरासे न परो न जीवः | ||
राज्यं नरेन्द्रस्य भटस्य खेटक्ः | :राज्यं नरेन्द्रस्य भटस्य खेटक्ः | ||
तयोर् अपोहे न भटो न राजा. २४४ | :तयोर् अपोहे न भटो न राजा. २४४ | ||
: | |||
अथात आदेश इति श्रुतिः स्वयं | :अथात आदेश इति श्रुतिः स्वयं | ||
निश्हेधति ब्रह्मणि कल्पितं द्वयम् | :निश्हेधति ब्रह्मणि कल्पितं द्वयम् | ||
श्रुतिप्रमाणानुग्रिहीतबोधात् | :श्रुतिप्रमाणानुग्रिहीतबोधात् | ||
तयोर् निरासः करणीय एव. २४५ | :तयोर् निरासः करणीय एव. २४५ | ||
: | |||
नेदं नेदं कल्पितत्वान् न सत्यं | :नेदं नेदं कल्पितत्वान् न सत्यं | ||
रज्जुद्रिश्ह्टव्यालवत् स्वप्नवच् च | :रज्जुद्रिश्ह्टव्यालवत् स्वप्नवच् च | ||
इत्थं द्रिश्यं साधुयुक्त्या व्यपोह्य | :इत्थं द्रिश्यं साधुयुक्त्या व्यपोह्य | ||
ज्ञेयः पश्चाद् एकभावस्तयोर् यः. २४६ | :ज्ञेयः पश्चाद् एकभावस्तयोर् यः. २४६ | ||
: | |||
ततस् तु तौ लक्श्हणया सुलक्श्ह्यौ | :ततस् तु तौ लक्श्हणया सुलक्श्ह्यौ | ||
तयोर् अखण्डैकरसत्वसिद्धये | :तयोर् अखण्डैकरसत्वसिद्धये | ||
नालं जहत्या न तथाजहत्या | :नालं जहत्या न तथाजहत्या | ||
किन् तूभयार्थात्मिकयैव भाव्यम्. २४७ | :किन् तूभयार्थात्मिकयैव भाव्यम्. २४७ | ||
: | |||
स देवदत्तोयम् इतीह चैकता | :स देवदत्तोयम् इतीह चैकता | ||
विरुद्धधर्मांशम् अपास्य कथ्यते | :विरुद्धधर्मांशम् अपास्य कथ्यते | ||
यथा तथा तत्त्वम् असीतिवाक्ये | :यथा तथा तत्त्वम् असीतिवाक्ये | ||
विरुद्धधर्मान् उभयत्र हित्वा. २४८ | :विरुद्धधर्मान् उभयत्र हित्वा. २४८ | ||
: | |||
संलक्श्ह्य चिन्मात्रतया सदात्मनोः | :संलक्श्ह्य चिन्मात्रतया सदात्मनोः | ||
अखण्डभावः परिचीयते बुधैः | :अखण्डभावः परिचीयते बुधैः | ||
एवं महावाक्यशतेन कथ्यते | :एवं महावाक्यशतेन कथ्यते | ||
ब्रह्मात्मनोर् ऐक्यम् अखण्डभावः. २४९ | :ब्रह्मात्मनोर् ऐक्यम् अखण्डभावः. २४९ | ||
: | |||
अस्थूलम् इत्य् एतद् असन्निरस्य | :अस्थूलम् इत्य् एतद् असन्निरस्य | ||
सिद्धं स्वतो व्योमवद् अप्रतर्क्यम् | :सिद्धं स्वतो व्योमवद् अप्रतर्क्यम् | ||
अतो म्रिश्हामात्रम् इदं प्रतीतं | :अतो म्रिश्हामात्रम् इदं प्रतीतं | ||
जहीहि यत् स्वात्मतया ग्रिहीतम् | :जहीहि यत् स्वात्मतया ग्रिहीतम् | ||
ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या | :ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या | ||
विद्धि स्वम् आत्मानम् अखण्डबोधम्. २५० | :विद्धि स्वम् आत्मानम् अखण्डबोधम्. २५० | ||
: | |||
म्रित्कार्यं सकलं घटादि सततं म्रिन्मात्रम् एवाहितं | :म्रित्कार्यं सकलं घटादि सततं म्रिन्मात्रम् एवाहितं | ||
तद्वत् सज्जनितं सदात्मकम् इदं सन्मात्रम् एवाखिलम् | :तद्वत् सज्जनितं सदात्मकम् इदं सन्मात्रम् एवाखिलम् | ||
यस्मान् नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं | :यस्मान् नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं | ||
तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५१ | :तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५१ | ||
: | |||
निद्राकल्पितदेशकालविश्हयज्ञात्रादि सर्वं यथा | :निद्राकल्पितदेशकालविश्हयज्ञात्रादि सर्वं यथा | ||
मिथ्या तद्वद् इहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः | :मिथ्या तद्वद् इहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः | ||
यस्माद् एवम् इदं शरीरकरणप्राणाहमाद्य् अप्य् असत् | :यस्माद् एवम् इदं शरीरकरणप्राणाहमाद्य् अप्य् असत् | ||
तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५२ | :तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५२ | ||
: | |||
यत्र भ्रान्त्या कल्पित तद् विवेके | :यत्र भ्रान्त्या कल्पित तद् विवेके | ||
तत्तन्मात्रं नैव तस्माद् विभिन्नम् | :तत्तन्मात्रं नैव तस्माद् विभिन्नम् | ||
स्वप्ने नश्ह्टं स्वप्नविश्वं विचित्रं | :स्वप्ने नश्ह्टं स्वप्नविश्वं विचित्रं | ||
स्वस्माद्भिन्नं किन् नु द्रिश्ह्टं प्रबोधे. २५३ | :स्वस्माद्भिन्नं किन् नु द्रिश्ह्टं प्रबोधे. २५३ | ||
: | |||
जातिनीतिकुलगोत्रदूरगं | :जातिनीतिकुलगोत्रदूरगं | ||
नामरूपगुणदोश्हवर्जितम् | :नामरूपगुणदोश्हवर्जितम् | ||
देशकालविश्हयातिवर्ति यद् | :देशकालविश्हयातिवर्ति यद् | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २५४ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २५४ | ||
: | |||
यत्परं सकलवागगोचरं | :यत्परं सकलवागगोचरं | ||
गोचरं विमलबोधचक्श्हुश्हः | :गोचरं विमलबोधचक्श्हुश्हः | ||
शुद्धचिद्घनम् अनादि वस्तु यद् | :शुद्धचिद्घनम् अनादि वस्तु यद् | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २५५ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २५५ | ||
: | |||
श्हड्भिर् ऊर्मिभिर् अयोगि योगिह्रिद् | :श्हड्भिर् ऊर्मिभिर् अयोगि योगिह्रिद् | ||
भावितं न करणैर् विभावितम् | :भावितं न करणैर् विभावितम् | ||
बुद्ध्यवेद्यमनवद् यम् अस्ति यद् | :बुद्ध्यवेद्यमनवद् यम् अस्ति यद् | ||
: | |||
भ्रान्तिकल्पितजगत् कलाश्रयं | :भ्रान्तिकल्पितजगत् कलाश्रयं | ||
स्वाश्रयं च सदसद्विलक्श्हणम् | :स्वाश्रयं च सदसद्विलक्श्हणम् | ||
निश्ह्कलं निरुपमानवद्धि यद् | :निश्ह्कलं निरुपमानवद्धि यद् | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २५७ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २५७ | ||
: | |||
जन्मव्रिद्धिपरिणत्यपक्श्हय | :जन्मव्रिद्धिपरिणत्यपक्श्हय | ||
व्याधिनाशनविहीनम् अव्ययम् | :व्याधिनाशनविहीनम् अव्ययम् | ||
विश्वस्रिश्ह्ट्यव् अविघातकारणं | :विश्वस्रिश्ह्ट्यव् अविघातकारणं | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २५८ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २५८ | ||
: | |||
अस्तभेदम् अनपास्तलक्श्हणं | :अस्तभेदम् अनपास्तलक्श्हणं | ||
निस्तरङ्गजलराशिनिश्चलम् | :निस्तरङ्गजलराशिनिश्चलम् | ||
नित्यम् उक्तम् अविभक्तमूर्ति यद् | :नित्यम् उक्तम् अविभक्तमूर्ति यद् | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २५९ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २५९ | ||
: | |||
एकम् एव सद् अनेककारणं | :एकम् एव सद् अनेककारणं | ||
कारणान्तरनिरास्यकारणम् | :कारणान्तरनिरास्यकारणम् | ||
कार्यकारणविलक्श्हणं स्वयं | :कार्यकारणविलक्श्हणं स्वयं | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २६० | :ब्रह्म तत् त्वम् असि भावयात्मनि. २६० | ||
: | |||
निर्विकल्पकम् अनल्पम् अक्श्हरं | :निर्विकल्पकम् अनल्पम् अक्श्हरं | ||
यत् क्श्हराक्श्हरविलक्श्हणं परम् | :यत् क्श्हराक्श्हरविलक्श्हणं परम् | ||
नित्यम् अव्ययसुखं निरञ्जनं | :नित्यम् अव्ययसुखं निरञ्जनं | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २६१ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २६१ | ||
: | |||
यद् विभाति सद् अनेकधा भ्रमात् | :यद् विभाति सद् अनेकधा भ्रमात् | ||
नामरूपगुणविक्रियात्मना | :नामरूपगुणविक्रियात्मना | ||
हेमवत् स्वयम् अविक्रियं सदा | :हेमवत् स्वयम् अविक्रियं सदा | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २६२ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २६२ | ||
: | |||
यच् चकास्त्य् अनपरं परात्परं | :यच् चकास्त्य् अनपरं परात्परं | ||
प्रत्यगेकरसम् आत्मलक्श्हणम् | :प्रत्यगेकरसम् आत्मलक्श्हणम् | ||
सत्यचित्सुखम् अनन्तम् अव्ययं | :सत्यचित्सुखम् अनन्तम् अव्ययं | ||
ब्रह्म तत् त्वम् असि भावयात्मनि. २६३ | :ब्रह्म तत् त्वम् असि भावयात्मनि. २६३ | ||
: | |||
उक्तम् अर्थम् इमम् आत्मनि स्वयं | :उक्तम् अर्थम् इमम् आत्मनि स्वयं | ||
भावयेत् प्रथितयुक्तिभिर् धिया | :भावयेत् प्रथितयुक्तिभिर् धिया | ||
संशयादिरहितं कराम्बुवत् | :संशयादिरहितं कराम्बुवत् | ||
तेन तत्त्वनिगमो भविश्ह्यति. २६४ | :तेन तत्त्वनिगमो भविश्ह्यति. २६४ | ||
: | |||
सम्बोधमात्रं परिशुद्धतत्त्वं | :सम्बोधमात्रं परिशुद्धतत्त्वं | ||
विज्ञाय संघे न्रिपवच् च सैन्ये | :विज्ञाय संघे न्रिपवच् च सैन्ये | ||
तदाश्रयः स्वात्मनि सर्वदा स्थितो | :तदाश्रयः स्वात्मनि सर्वदा स्थितो | ||
विलापय ब्रह्मणि विश्वजातम्. २६५ | :विलापय ब्रह्मणि विश्वजातम्. २६५ | ||
: | |||
बुद्धौ गुहायां सदसद्विलक्श्हणं | :बुद्धौ गुहायां सदसद्विलक्श्हणं | ||
ब्रह्मास्ति सत्यं परम् अद्वितीयम् | :ब्रह्मास्ति सत्यं परम् अद्वितीयम् | ||
तदात्मना योत्र वसेद् गुहायां | :तदात्मना योत्र वसेद् गुहायां | ||
पुनर् न तस्याङ्गगुहाप्रवेशः. २६६ | :पुनर् न तस्याङ्गगुहाप्रवेशः. २६६ | ||
: | |||
ज्ञाते वस्तुन्य् अपि बलवती वासनानादिर् एश्हा | :ज्ञाते वस्तुन्य् अपि बलवती वासनानादिर् एश्हा | ||
कर्ता भोक्ताप्य् अहम् इति द्रिढा यास्य संसारहेतुः | :कर्ता भोक्ताप्य् अहम् इति द्रिढा यास्य संसारहेतुः | ||
प्रत्यग्द्रिश्ह्ट्यात्मनि निवसता सापनेया प्रयत्नात् | :प्रत्यग्द्रिश्ह्ट्यात्मनि निवसता सापनेया प्रयत्नात् | ||
मुक्तिं प्राहुस् तद् इह मुनयो वासनातानवं यत्. २६७ | :मुक्तिं प्राहुस् तद् इह मुनयो वासनातानवं यत्. २६७ | ||
: | |||
अहं ममेति यो भावो देहाक्श्हादाव् अनात्मनि | :अहं ममेति यो भावो देहाक्श्हादाव् अनात्मनि | ||
अध्यासोयं निरस्तव्यो विदुश्हा स्वात्मनिश्ह्ठया. २६८ | :अध्यासोयं निरस्तव्यो विदुश्हा स्वात्मनिश्ह्ठया. २६८ | ||
: | |||
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्व्रित्तिसाक्श्हिणम् | :ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्व्रित्तिसाक्श्हिणम् | ||
सोहम् इत्य् एव सद्व्रित्त्यानात्मन्य् आत्ममतिं जहि. २६९ | :सोहम् इत्य् एव सद्व्रित्त्यानात्मन्य् आत्ममतिं जहि. २६९ | ||
: | |||
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् | :लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् | ||
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु. २७० | :शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु. २७० | ||
: | |||
लोकवासनया जन्तोः शास्त्रवासनयापि च | :लोकवासनया जन्तोः शास्त्रवासनयापि च | ||
देहवासनया ज्ञानं यथावन् नैव जायते. २७१ | :देहवासनया ज्ञानं यथावन् नैव जायते. २७१ | ||
: | |||
संसारकाराग्रिहमोक्श्हम् इच्छोः | :संसारकाराग्रिहमोक्श्हम् इच्छोः | ||
अयोमयं पादनिबन्धश्रिंखलम् | :अयोमयं पादनिबन्धश्रिंखलम् | ||
वदन्ति तज्ज्ञाः पटु वासनात्रयं | :वदन्ति तज्ज्ञाः पटु वासनात्रयं | ||
योस्माद् विमुक्तः समुपैति मुक्तिम्. २७२ | :योस्माद् विमुक्तः समुपैति मुक्तिम्. २७२ | ||
: | |||
जलादिसंसर्गवशात् प्रभूत | :जलादिसंसर्गवशात् प्रभूत | ||
दुर्गन्धधूतागरुदिव्यवासना | :दुर्गन्धधूतागरुदिव्यवासना | ||
संघर्श्हणेनैव विभाति सम्यग् | :संघर्श्हणेनैव विभाति सम्यग् | ||
विधूयमाने सति बाह्यगन्धे. २७३ | :विधूयमाने सति बाह्यगन्धे. २७३ | ||
: | |||
अन्तःश्रितानन्तदूरन्तवासना | :अन्तःश्रितानन्तदूरन्तवासना | ||
धूलीविलिप्ता परमात्मवासना | :धूलीविलिप्ता परमात्मवासना | ||
प्रज्ञातिसंघर्श्हणतो विशुद्धा | :प्रज्ञातिसंघर्श्हणतो विशुद्धा | ||
प्रतीयते चन्दनगन्धवत् स्फुटम्. २७४ | :प्रतीयते चन्दनगन्धवत् स्फुटम्. २७४ | ||
: | |||
अनात्मवासनाजालैस् तिरोभूतात्मवासना | :अनात्मवासनाजालैस् तिरोभूतात्मवासना | ||
नित्यात्मनिश्ह्ठया तेश्हां नाशे भाति स्वयं स्फुटम्. २७५ | :नित्यात्मनिश्ह्ठया तेश्हां नाशे भाति स्वयं स्फुटम्. २७५ | ||
: | |||
यथा यथा प्रत्यग् अवस्थितं मनः | :यथा यथा प्रत्यग् अवस्थितं मनः | ||
तथा तथा मुञ्चति बाह्यवासनाम् | :तथा तथा मुञ्चति बाह्यवासनाम् | ||
निःशेश्हमोक्श्हे सति वासनानां | :निःशेश्हमोक्श्हे सति वासनानां | ||
आत्मानुभूतिः प्रतिबन्धशून्या. २७६ | :आत्मानुभूतिः प्रतिबन्धशून्या. २७६ | ||
: | |||
स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः | :स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः | ||
वासनानां क्श्हयश् चातः स्वाध्यासापनयं कुरु. २७७ | :वासनानां क्श्हयश् चातः स्वाध्यासापनयं कुरु. २७७ | ||
: | |||
तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति | :तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति | ||
तस्मात् सत्त्वम् अवश्ह्टभ्य स्वाध्यासापनयं कुरु. २७८ | :तस्मात् सत्त्वम् अवश्ह्टभ्य स्वाध्यासापनयं कुरु. २७८ | ||
: | |||
प्रारब्धं पुश्ह्यति वपुर् इति निश्चित्य निश्चलः | :प्रारब्धं पुश्ह्यति वपुर् इति निश्चित्य निश्चलः | ||
धैर्यम् आलम्ब्य यत्नेन स्वाध्यासापनयं कुरु. २७९ | :धैर्यम् आलम्ब्य यत्नेन स्वाध्यासापनयं कुरु. २७९ | ||
: | |||
नाहं जीवः परं ब्रह्मेत्य् अतद् व्याव्रित्तिपूर्वकम् | :नाहं जीवः परं ब्रह्मेत्य् अतद् व्याव्रित्तिपूर्वकम् | ||
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु. २८० | :वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु. २८० | ||
: | |||
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः | :श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः | ||
क्वचिद् आभासतः प्राप्तस्वाध्यासापनयं कुरु. २८१ | :क्वचिद् आभासतः प्राप्तस्वाध्यासापनयं कुरु. २८१ | ||
: | |||
अनादानविसर्गाभ्यामीश्हन् नास्ति क्रिया मुनेः | :अनादानविसर्गाभ्यामीश्हन् नास्ति क्रिया मुनेः | ||
तद् एकनिश्ह्ठया नित्यं स्वाध्यासापनयं कुरु. २८२ | :तद् एकनिश्ह्ठया नित्यं स्वाध्यासापनयं कुरु. २८२ | ||
: | |||
तत् त्वम् अस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः | :तत् त्वम् अस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः | ||
ब्रह्मण्य् आत्मत्वद् आर्ढ्याय स्वाध्यासापनयं कुरु. २८३ | :ब्रह्मण्य् आत्मत्वद् आर्ढ्याय स्वाध्यासापनयं कुरु. २८३ | ||
: | |||
अहंभावस्य देहेस्मिन् निःशेश्हविलयावधि | :अहंभावस्य देहेस्मिन् निःशेश्हविलयावधि | ||
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु. २८४ | :सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु. २८४ | ||
: | |||
प्रतीतिर् जीवजगतोः स्वप्नवद् भाति यावता | :प्रतीतिर् जीवजगतोः स्वप्नवद् भाति यावता | ||
तावन् निरन्तरं विद्वन् स्वाध्यासापनयं कुरु. २८५ | :तावन् निरन्तरं विद्वन् स्वाध्यासापनयं कुरु. २८५ | ||
: | |||
निद्राया लोकवार्तायाः शब्दादेर् अपि विस्म्रितेः | :निद्राया लोकवार्तायाः शब्दादेर् अपि विस्म्रितेः | ||
क्वचिन् नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि. २८६ | :क्वचिन् नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि. २८६ | ||
: | |||
मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः | :मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः | ||
त्यक्त्वा चाण्डालवद् दूरं ब्रह्मी भूय क्रिती भव. २८७ | :त्यक्त्वा चाण्डालवद् दूरं ब्रह्मी भूय क्रिती भव. २८७ | ||
: | |||
घटाकाशं महाकाश इवात्मानं परात्मनि | :घटाकाशं महाकाश इवात्मानं परात्मनि | ||
विलाप्याखण्डभावेन तूश्ह्णी भव सदा मुने. २८८ | :विलाप्याखण्डभावेन तूश्ह्णी भव सदा मुने. २८८ | ||
: | |||
स्वप्रकाशम् अधिश्ह्ठानं स्वयं भूय सदात्मना | :स्वप्रकाशम् अधिश्ह्ठानं स्वयं भूय सदात्मना | ||
ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्. २८९ | :ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्. २८९ | ||
: | |||
चिदात्मनि सदानन्दे देहारूढाम् अहंधियम् | :चिदात्मनि सदानन्दे देहारूढाम् अहंधियम् | ||
निवेश्य लिङ्गम् उत्स्रिज्य केवलो भव सर्वदा. २९० | :निवेश्य लिङ्गम् उत्स्रिज्य केवलो भव सर्वदा. २९० | ||
: | |||
यत्रैश्ह जगदाभासो दर्पणान्तः पुरं यथा | :यत्रैश्ह जगदाभासो दर्पणान्तः पुरं यथा | ||
तद् ब्रह्माहम् इति ज्ञात्वा क्रितक्रित्यो भविश्ह्यसि. २९१ | :तद् ब्रह्माहम् इति ज्ञात्वा क्रितक्रित्यो भविश्ह्यसि. २९१ | ||
: | |||
यत् सत्यभूतं निजरूपम् आद्यं | :यत् सत्यभूतं निजरूपम् आद्यं | ||
चिदद्वयानन्दम् अरूपम् अक्रियम् | :चिदद्वयानन्दम् अरूपम् अक्रियम् | ||
तद् एत्य मिथ्यावपुर् उत्स्रिजेत | :तद् एत्य मिथ्यावपुर् उत्स्रिजेत | ||
शैलूश्हवद् वेश्हम् उपात्तम् आत्मनः. २९२ | :शैलूश्हवद् वेश्हम् उपात्तम् आत्मनः. २९२ | ||
: | |||
सर्वात्मना द्रिश्यम् इदं म्रिश्हैव | :सर्वात्मना द्रिश्यम् इदं म्रिश्हैव | ||
नैवाहम् अर्थः क्श्हणिकत्वदर्शनात् | :नैवाहम् अर्थः क्श्हणिकत्वदर्शनात् | ||
जानाम्य् अहं सर्वम् इति प्रतीतिः | :जानाम्य् अहं सर्वम् इति प्रतीतिः | ||
कुतोहम् आदेः क्श्हणिकस्य सिध्येत्. २९३ | :कुतोहम् आदेः क्श्हणिकस्य सिध्येत्. २९३ | ||
: | |||
अहंपदार्थस् त्व् अहमादिसाक्श्ही | :अहंपदार्थस् त्व् अहमादिसाक्श्ही | ||
नित्यं सुश्हुप्ताव् अपि भावदर्शनात् | :नित्यं सुश्हुप्ताव् अपि भावदर्शनात् | ||
ब्रूते ह्य् अजो नित्य इति श्रुतिः स्वयं | :ब्रूते ह्य् अजो नित्य इति श्रुतिः स्वयं | ||
तत् प्रत्यगात्मा सदसद्विलक्श्हणः. २९४ | :तत् प्रत्यगात्मा सदसद्विलक्श्हणः. २९४ | ||
: | |||
विकारिणां सर्वविकारवेत्ता | :विकारिणां सर्वविकारवेत्ता | ||
नित्याविकारो भवितुं समर्हति | :नित्याविकारो भवितुं समर्हति | ||
मनोरथस्वप्नसुश्हुप्तिश्हु स्फुटं | :मनोरथस्वप्नसुश्हुप्तिश्हु स्फुटं | ||
पुनः पुनर् द्रिश्ह्टम् असत्त्वम् एतयोः. २९५ | :पुनः पुनर् द्रिश्ह्टम् असत्त्वम् एतयोः. २९५ | ||
: | |||
अतोभिमानं त्यज मांसपिण्डे | :अतोभिमानं त्यज मांसपिण्डे | ||
पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते | :पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते | ||
कालत्रयाबाध्यम् अखण्डबोधं | :कालत्रयाबाध्यम् अखण्डबोधं | ||
ज्ञात्वा स्वम् आत्मानम् उपैहि शान्तिम्. २९६ | :ज्ञात्वा स्वम् आत्मानम् उपैहि शान्तिम्. २९६ | ||
: | |||
त्यजाभिमानं कुलगोत्रनाम | :त्यजाभिमानं कुलगोत्रनाम | ||
रूपाश्रमेश्ह्व् आर्द्रशव् आश्रितेश्हु | :रूपाश्रमेश्ह्व् आर्द्रशव् आश्रितेश्हु | ||
लिङ्गस्य धर्मान् अपि कर्त्रितादिंस् | :लिङ्गस्य धर्मान् अपि कर्त्रितादिंस् | ||
त्यक्ता भवाखण्डसुखस्वरूपः. २९७ | :त्यक्ता भवाखण्डसुखस्वरूपः. २९७ | ||
: | |||
सन्त्य् अन्ये प्रतिबन्धाः पुंसः संसारहेतवो द्रिश्ह्टाः | :सन्त्य् अन्ये प्रतिबन्धाः पुंसः संसारहेतवो द्रिश्ह्टाः | ||
तेश्हाम् एवं मूलं प्रथमविकारो भवत्य् अहंकारः. २९८ | :तेश्हाम् एवं मूलं प्रथमविकारो भवत्य् अहंकारः. २९८ | ||
: | |||
यावत् स्यात् स्वस्य सम्बन्धोहंकारेण दुरात्मना | :यावत् स्यात् स्वस्य सम्बन्धोहंकारेण दुरात्मना | ||
तावन् न लेशम् आत्रापि मुक्तिवार्ता विलक्श्हणा. २९९ | :तावन् न लेशम् आत्रापि मुक्तिवार्ता विलक्श्हणा. २९९ | ||
: | |||
अहंकारग्रहान् मुक्तः स्वरूपम् उपपद्यते | :अहंकारग्रहान् मुक्तः स्वरूपम् उपपद्यते | ||
चन्द्रवद् विमलः पूर्णः सदानन्दः स्वयंप्रभः. ३०० | :चन्द्रवद् विमलः पूर्णः सदानन्दः स्वयंप्रभः. ३०० | ||
: | |||
यो वा पुरे सोहम् इति प्रतीतो | :यो वा पुरे सोहम् इति प्रतीतो | ||
बुद्ध्या प्रक्ल्रिप्तस् तमसातिमूढया | :बुद्ध्या प्रक्ल्रिप्तस् तमसातिमूढया | ||
तस्यैव निःशेश्हतया विनाशे | :तस्यैव निःशेश्हतया विनाशे | ||
ब्रह्मात्मभावः प्रतिबन्धशून्यः. ३०१ | :ब्रह्मात्मभावः प्रतिबन्धशून्यः. ३०१ | ||
: | |||
ब्रह्मानन्दनिधिर् महाबलवताहंकारघोराहिना | :ब्रह्मानन्दनिधिर् महाबलवताहंकारघोराहिना | ||
संवेश्ह्ट्य् आत्मनि रक्श्ह्यते गुणमयैश् चण्डेस् त्रिभिर् मस्तकैः | :संवेश्ह्ट्य् आत्मनि रक्श्ह्यते गुणमयैश् चण्डेस् त्रिभिर् मस्तकैः | ||
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्श्हत्रयं | :विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्श्हत्रयं | ||
निर्मूल्याहिम् इमं निधिं सुखकरं धीरोनुभोक्तुं क्श्हमः. ३०२ | :निर्मूल्याहिम् इमं निधिं सुखकरं धीरोनुभोक्तुं क्श्हमः. ३०२ | ||
: | |||
यावद् वा यत् किञ्चिद् विश्हदोश्हस्फूर्तिर् अस्ति चेद् देहे | :यावद् वा यत् किञ्चिद् विश्हदोश्हस्फूर्तिर् अस्ति चेद् देहे | ||
कथम् आरोग्याय भवेत् तद्वद् अहन्तापि योगिनो मुक्त्यै. ३०३ | :कथम् आरोग्याय भवेत् तद्वद् अहन्तापि योगिनो मुक्त्यै. ३०३ | ||
: | |||
अहमोत्यन्तनिव्रित्त्या तत्क्रितनानाविकल्पसंह्रित्या | :अहमोत्यन्तनिव्रित्त्या तत्क्रितनानाविकल्पसंह्रित्या | ||
प्रत्यक्तत्त्वविवेकाद् इदम् अहम् अस्मीति विन्दते तत्त्वम्. ३०४ | :प्रत्यक्तत्त्वविवेकाद् इदम् अहम् अस्मीति विन्दते तत्त्वम्. ३०४ | ||
: | |||
अहंकारे कर्तर्य् अहम् इति मतिं मुञ्च सहसा | :अहंकारे कर्तर्य् अहम् इति मतिं मुञ्च सहसा | ||
विकारात्मन्य् आत्मप्रतिफलजुश्हि स्वस्थितिमुश्हि | :विकारात्मन्य् आत्मप्रतिफलजुश्हि स्वस्थितिमुश्हि | ||
यद् अध्यासात् प्राप्ता जनिम्रितिजरादुःखबहुला | :यद् अध्यासात् प्राप्ता जनिम्रितिजरादुःखबहुला | ||
प्रतीचश् चिन्मूर्तेस् तव सुखतनोः संस्रितिर् इयम्. ३०५ | :प्रतीचश् चिन्मूर्तेस् तव सुखतनोः संस्रितिर् इयम्. ३०५ | ||
: | |||
सदैकरूपस्य चिदात्मनो विभोर् | :सदैकरूपस्य चिदात्मनो विभोर् | ||
आनन्दमूर्तेर् अनवद्यकीर्तेः | :आनन्दमूर्तेर् अनवद्यकीर्तेः | ||
नैवान्यथा क्व् आप्य् अविकारिणस् ते | :नैवान्यथा क्व् आप्य् अविकारिणस् ते | ||
विनाहम् अध्यासम् अमुश्ह्य संस्रितिः. ३०६ | :विनाहम् अध्यासम् अमुश्ह्य संस्रितिः. ३०६ | ||
: | |||
तस्माद् अहंकारम् इमं स्वशत्रुं | :तस्माद् अहंकारम् इमं स्वशत्रुं | ||
भोक्तुर् गले कण्टकवत् प्रतीतम् | :भोक्तुर् गले कण्टकवत् प्रतीतम् | ||
विच्छिद्य विज्ञानमहासिना स्फुटं | :विच्छिद्य विज्ञानमहासिना स्फुटं | ||
भुङ्क्श्ह्वात्मसाम्राज्यसुखं यथेश्ह्टम्. ३०७ | :भुङ्क्श्ह्वात्मसाम्राज्यसुखं यथेश्ह्टम्. ३०७ | ||
: | |||
ततोहमादेर् विनिवर्त्य व्रित्तिं | :ततोहमादेर् विनिवर्त्य व्रित्तिं | ||
संत्यक्तरागः परमार्थलाभात् | :संत्यक्तरागः परमार्थलाभात् | ||
तूश्ह्णीं समास्स्वात्मसुखानुभूत्या | :तूश्ह्णीं समास्स्वात्मसुखानुभूत्या | ||
पूर्णात्मना ब्रह्मणि निर्विकल्पः. ३०८ | :पूर्णात्मना ब्रह्मणि निर्विकल्पः. ३०८ | ||
: | |||
समूलक्रित्तोपि महानहं पुनर् | :समूलक्रित्तोपि महानहं पुनर् | ||
व्युल्लेखितः स्याद् यदि चेतसा क्श्हणम् | :व्युल्लेखितः स्याद् यदि चेतसा क्श्हणम् | ||
संजीव्य विक्श्हेपशतं करोति | :संजीव्य विक्श्हेपशतं करोति | ||
नभस् वता प्राव्रिश्हि वारिदो यथा. ३०९ | :नभस् वता प्राव्रिश्हि वारिदो यथा. ३०९ | ||
: | |||
निग्रिह्य शत्रोर् अहमोवकाशः | :निग्रिह्य शत्रोर् अहमोवकाशः | ||
क्वचिन् न देयो विश्हयानुचिन्तया | :क्वचिन् न देयो विश्हयानुचिन्तया | ||
स एव संजीवनहेतुर् अस्य | :स एव संजीवनहेतुर् अस्य | ||
प्रक्श्हीणजम्बीरतरोर् इवाम्बु. ३१० | :प्रक्श्हीणजम्बीरतरोर् इवाम्बु. ३१० | ||
: | |||
देहात्मना संस्थित एव कामी | :देहात्मना संस्थित एव कामी | ||
विलक्श्हणः कामयिता कथं स्यात् | :विलक्श्हणः कामयिता कथं स्यात् | ||
अतोर्थसन्धानपरत्वम् एव | :अतोर्थसन्धानपरत्वम् एव | ||
भेदप्रसक्त्या भवबन्धहेतुः. ३११ | :भेदप्रसक्त्या भवबन्धहेतुः. ३११ | ||
: | |||
कार्यप्रवर्धनाद् बीजप्रव्रिद्धिः परिद्रिश्यते | :कार्यप्रवर्धनाद् बीजप्रव्रिद्धिः परिद्रिश्यते | ||
कार्यनाशाद्बीजनाशस् तस्मात् कार्यं निरोधयेत्. ३१२ | :कार्यनाशाद्बीजनाशस् तस्मात् कार्यं निरोधयेत्. ३१२ | ||
: | |||
वासनाव्रिद्धितः कार्यं कार्यव्रिद्ध्या च वासना | :वासनाव्रिद्धितः कार्यं कार्यव्रिद्ध्या च वासना | ||
वर्धते सर्वथा पुंसः संसारो न निवर्तते. ३१३ | :वर्धते सर्वथा पुंसः संसारो न निवर्तते. ३१३ | ||
: | |||
संसारबन्धविच्छित्त्यैतद् द्वयं प्रदहेद् यतिः | :संसारबन्धविच्छित्त्यैतद् द्वयं प्रदहेद् यतिः | ||
वासनाव्रिद्धिर् एताभ्यां चिन्तया क्रियया बहिः. ३१४ | :वासनाव्रिद्धिर् एताभ्यां चिन्तया क्रियया बहिः. ३१४ | ||
: | |||
ताभ्यां प्रवर्धमाना सा सूते संस्रितिम् आत्मनः | :ताभ्यां प्रवर्धमाना सा सूते संस्रितिम् आत्मनः | ||
त्रयाणां च क्श्हयोपायः सर्वावस्थासु सर्वदा. ३१५ | :त्रयाणां च क्श्हयोपायः सर्वावस्थासु सर्वदा. ३१५ | ||
: | |||
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः | :सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः | ||
सद्भाववासनाद् आर्ढ्यात् तत् त्रयं लयम् अश्नुते. ३१६ | :सद्भाववासनाद् आर्ढ्यात् तत् त्रयं लयम् अश्नुते. ३१६ | ||
: | |||
क्रियानाशे भवेच् चिन्तानाशोस्माद् वासनाक्श्हयः | :क्रियानाशे भवेच् चिन्तानाशोस्माद् वासनाक्श्हयः | ||
वासनाप्रक्श्हयो मोक्श्हः सा जीवन्मुक्तिर् इश्ह्यते. ३१७ | :वासनाप्रक्श्हयो मोक्श्हः सा जीवन्मुक्तिर् इश्ह्यते. ३१७ | ||
: | |||
सद्वासनास्फूर्तिविज्रिम्भणे सति | :सद्वासनास्फूर्तिविज्रिम्भणे सति | ||
ह्य् असौ विलीनाप्य् अहमादिवासना | :ह्य् असौ विलीनाप्य् अहमादिवासना | ||
अतिप्रक्रिश्ह्टाप्य् अरुणप्रभायां | :अतिप्रक्रिश्ह्टाप्य् अरुणप्रभायां | ||
विलीयते साधु यथा तमिस्रा. ३१८ | :विलीयते साधु यथा तमिस्रा. ३१८ | ||
: | |||
तमस् तमःकार्यम् अनर्थजालं | :तमस् तमःकार्यम् अनर्थजालं | ||
न द्रिश्यते सत्य् उदिते दिनेशे | :न द्रिश्यते सत्य् उदिते दिनेशे | ||
तथाद्वयानन्दरसानुभूतौ | :तथाद्वयानन्दरसानुभूतौ | ||
नैवास्ति बन्धो न च दुःखगन्धः. ३१९ | :नैवास्ति बन्धो न च दुःखगन्धः. ३१९ | ||
: | |||
द्रिश्यं प्रतीतं प्रविलापयन् सन् | :द्रिश्यं प्रतीतं प्रविलापयन् सन् | ||
सन्मात्रम् आनन्दघनं विभावयन् | :सन्मात्रम् आनन्दघनं विभावयन् | ||
समाहितः सन् बहिरन्तरं वा | :समाहितः सन् बहिरन्तरं वा | ||
कालं नयेथाः सति कर्मबन्धे. ३२० | :कालं नयेथाः सति कर्मबन्धे. ३२० | ||
: | |||
प्रमादो ब्रह्मनिश्ह्ठायां न कर्तव्यः कदाचन | :प्रमादो ब्रह्मनिश्ह्ठायां न कर्तव्यः कदाचन | ||
प्रमादो म्रित्युर् इत्य् आह भगवान् ब्रह्मणः सुतः. ३२१ | :प्रमादो म्रित्युर् इत्य् आह भगवान् ब्रह्मणः सुतः. ३२१ | ||
: | |||
न प्रमादाद् अनर्थोन्यो ज्ञानिनः स्वस्वरूपतः | :न प्रमादाद् अनर्थोन्यो ज्ञानिनः स्वस्वरूपतः | ||
ततो मोहस् ततोहंधीस् ततो बन्धस् ततो व्यथा. ३२२ | :ततो मोहस् ततोहंधीस् ततो बन्धस् ततो व्यथा. ३२२ | ||
: | |||
विश्हयाभिमुखं द्रिश्ह्ट्वा विद्वांसम् अपि विस्म्रितिः | :विश्हयाभिमुखं द्रिश्ह्ट्वा विद्वांसम् अपि विस्म्रितिः | ||
विक्श्हेपयति धीदोश्हैर् योश्हा जारम् इव प्रियम्. ३२३ | :विक्श्हेपयति धीदोश्हैर् योश्हा जारम् इव प्रियम्. ३२३ | ||
: | |||
यथा पक्रिश्ह्टं शैवालं क्श्हणमात्रं न तिश्ह्ठति | :यथा पक्रिश्ह्टं शैवालं क्श्हणमात्रं न तिश्ह्ठति | ||
आव्रिणोति तथा माया प्राज्ञं वापि पराङ्मुखम्. ३२४ | :आव्रिणोति तथा माया प्राज्ञं वापि पराङ्मुखम्. ३२४ | ||
: | |||
लक्श्ह्यच्युतं चेद् यदि चित्तम् ईश्हद् | :लक्श्ह्यच्युतं चेद् यदि चित्तम् ईश्हद् | ||
बहिर्मुखं सन् निपतेत् ततस् ततः | :बहिर्मुखं सन् निपतेत् ततस् ततः | ||
प्रमादतः प्रच्युतकेलिकन्दुकः | :प्रमादतः प्रच्युतकेलिकन्दुकः | ||
सोपानपङ्क्तौ पतितो यथा तथा. ३२५ | :सोपानपङ्क्तौ पतितो यथा तथा. ३२५ | ||
: | |||
विश्हयेश्ह्व् आविशच्चेतः संकल्पयति तद्गुणान् | :विश्हयेश्ह्व् आविशच्चेतः संकल्पयति तद्गुणान् | ||
सम्यक् संकल्पनात् कामः कामात् पुंसः प्रवर्तनम्. ३२६ | :सम्यक् संकल्पनात् कामः कामात् पुंसः प्रवर्तनम्. ३२६ | ||
: | |||
अतः प्रमादान् न परोस्ति म्रित्युः | :अतः प्रमादान् न परोस्ति म्रित्युः | ||
विवेकिनो ब्रह्मविदः समाधौ | :विवेकिनो ब्रह्मविदः समाधौ | ||
समाहितः सिद्धिम् उपैति सम्यक् | :समाहितः सिद्धिम् उपैति सम्यक् | ||
समाहितात्मा भव सावधानः. ३२७ | :समाहितात्मा भव सावधानः. ३२७ | ||
: | |||
ततः स्वरूपविभ्रंशो विभ्रश्ह्टस् तु पतत्य् अधः | :ततः स्वरूपविभ्रंशो विभ्रश्ह्टस् तु पतत्य् अधः | ||
पतितस्य विना नाशं पुनर् नारोह ईक्श्ह्यते. ३२८ | :पतितस्य विना नाशं पुनर् नारोह ईक्श्ह्यते. ३२८ | ||
: | |||
संकल्पं वर्जयेत् तस्मात् सर्वानर्थस्य कारणम् | :संकल्पं वर्जयेत् तस्मात् सर्वानर्थस्य कारणम् | ||
जीवतो यस्य कैवल्यं विदेहे स च केवलः | :जीवतो यस्य कैवल्यं विदेहे स च केवलः | ||
यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुः श्रुतिः. ३२९ | :यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुः श्रुतिः. ३२९ | ||
: | |||
यदा कदा वापि विपश्चिद् एश्ह | :यदा कदा वापि विपश्चिद् एश्ह | ||
ब्रह्मण्य् अनन्तेप्य् अणुमात्रभेदम् | :ब्रह्मण्य् अनन्तेप्य् अणुमात्रभेदम् | ||
पश्यत्य् अथामुश्ह्य भयं तदैव | :पश्यत्य् अथामुश्ह्य भयं तदैव | ||
यद् वीक्श्हितं भिन्नतया प्रमादात्. ३३० | :यद् वीक्श्हितं भिन्नतया प्रमादात्. ३३० | ||
: | |||
श्रुतिस्म्रितिन्यायशतैर् निश्हिद्धे | :श्रुतिस्म्रितिन्यायशतैर् निश्हिद्धे | ||
द्रिश्येत्र यः स्वात्ममतिं करोति | :द्रिश्येत्र यः स्वात्ममतिं करोति | ||
उपैति दुःखोपरि दुःखजातं | :उपैति दुःखोपरि दुःखजातं | ||
निश्हिद्धकर्ता स मलिम्लुचो यथा. ३३१ | :निश्हिद्धकर्ता स मलिम्लुचो यथा. ३३१ | ||
: | |||
सत्याभिसंधानरतो विमुक्तो | :सत्याभिसंधानरतो विमुक्तो | ||
महत्त्वम् आत्मीयम् उपैति नित्यम् | :महत्त्वम् आत्मीयम् उपैति नित्यम् | ||
मिथ्याभिसन्धानरतस् तु नश्येद् | :मिथ्याभिसन्धानरतस् तु नश्येद् | ||
द्रिश्ह्टं तद् एतद् यद् अचौरचौरयोः. ३३२ | :द्रिश्ह्टं तद् एतद् यद् अचौरचौरयोः. ३३२ | ||
: | |||
यतिर् असदनुसन्धिं बन्धहेतुं विहाय | :यतिर् असदनुसन्धिं बन्धहेतुं विहाय | ||
स्वयम् अयम् अहम् अस्मीत्य् आत्मद्रिश्ह्ट्यैव तिश्ह्ठेत् | :स्वयम् अयम् अहम् अस्मीत्य् आत्मद्रिश्ह्ट्यैव तिश्ह्ठेत् | ||
सुखयति ननु निश्ह्ठा ब्रह्मणि स्वानुभूत्या | :सुखयति ननु निश्ह्ठा ब्रह्मणि स्वानुभूत्या | ||
हरति परम् अविद्याकार्यदुःखं प्रतीतम्. ३३३ | :हरति परम् अविद्याकार्यदुःखं प्रतीतम्. ३३३ | ||
: | |||
बाह्यानुसन्धिः परिवर्धयेत् फलं | :बाह्यानुसन्धिः परिवर्धयेत् फलं | ||
दुर्वासनाम् एव ततस् ततोधिकाम् | :दुर्वासनाम् एव ततस् ततोधिकाम् | ||
ज्ञात्वा विवेकैः परिह्रित्य बाह्यं | :ज्ञात्वा विवेकैः परिह्रित्य बाह्यं | ||
स्वात्मानुसन्धिं विदधीत नित्यम्. ३३४ | :स्वात्मानुसन्धिं विदधीत नित्यम्. ३३४ | ||
: | |||
बाह्ये निरुद्धे मनसः प्रसन्नता | :बाह्ये निरुद्धे मनसः प्रसन्नता | ||
मनःप्रसादे परमात्मदर्शनम् | :मनःप्रसादे परमात्मदर्शनम् | ||
तस्मिन् सुद्रिश्ह्टे भवबन्धनाशो | :तस्मिन् सुद्रिश्ह्टे भवबन्धनाशो | ||
बहिर्निरोधः पदवी विमुक्तेः. ३३५ | :बहिर्निरोधः पदवी विमुक्तेः. ३३५ | ||
: | |||
कः पण्डितः सन् सदसद्विवेकी | :कः पण्डितः सन् सदसद्विवेकी | ||
श्रुतिप्रमाणः परमार्थदर्शी | :श्रुतिप्रमाणः परमार्थदर्शी | ||
जानन् हि कुर्याद् असतोवलम्बं | :जानन् हि कुर्याद् असतोवलम्बं | ||
स्वपातहेतोः शिशुवन् मुमुक्श्हुः. ३३६ | :स्वपातहेतोः शिशुवन् मुमुक्श्हुः. ३३६ | ||
: | |||
देहादिसंसक्तिमतो न मुक्तिः | :देहादिसंसक्तिमतो न मुक्तिः | ||
मुक्तस्य देहाद्यभिमत्य् अभावः | :मुक्तस्य देहाद्यभिमत्य् अभावः | ||
सुप्तस्य नो जागरणं न जाग्रतः | :सुप्तस्य नो जागरणं न जाग्रतः | ||
स्वप्नस् तयोर् भिन्नगुणाश्रयत्वात्. ३३७ | :स्वप्नस् तयोर् भिन्नगुणाश्रयत्वात्. ३३७ | ||
: | |||
अन्तर्बहिः स्वं स्थिरजङ्गमेश्हु | :अन्तर्बहिः स्वं स्थिरजङ्गमेश्हु | ||
ज्ञात्वात्मनाधारतया विलोक्य | :ज्ञात्वात्मनाधारतया विलोक्य | ||
त्यक्ताखिलोपाधिर् अखण्डरूपः | :त्यक्ताखिलोपाधिर् अखण्डरूपः | ||
पूर्णात्मना यः स्थित एश्ह मुक्तः. ३३८ | :पूर्णात्मना यः स्थित एश्ह मुक्तः. ३३८ | ||
: | |||
सर्वात्मना बन्धविमुक्तिहेतुः | :सर्वात्मना बन्धविमुक्तिहेतुः | ||
सर्वात्मभावान् न परोस्ति कश्चित् | :सर्वात्मभावान् न परोस्ति कश्चित् | ||
द्रिश्याग्रहे सत्य् उपपद्यतेसौ | :द्रिश्याग्रहे सत्य् उपपद्यतेसौ | ||
सर्वात्मभावोस्य सदात्मनिश्ह्ठया. ३३९ | :सर्वात्मभावोस्य सदात्मनिश्ह्ठया. ३३९ | ||
: | |||
द्रिश्यस्याग्रहणं कथं नु घटते देहात्मना तिश्ह्ठतो | :द्रिश्यस्याग्रहणं कथं नु घटते देहात्मना तिश्ह्ठतो | ||
बाह्यार्थानुभवप्रसक्तमनसस् तत्तत्क्रियां कुर्वतः | :बाह्यार्थानुभवप्रसक्तमनसस् तत्तत्क्रियां कुर्वतः | ||
संन्यस्ताखिलधर्मकर्मविश्हयैर् नित्यात्मनिश्ह्ठापरैः | :संन्यस्ताखिलधर्मकर्मविश्हयैर् नित्यात्मनिश्ह्ठापरैः | ||
तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर् यत्नतः. ३४० | :तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर् यत्नतः. ३४० | ||
: | |||
सर्वात्मसिद्धये भिक्श्होः क्रितश्रवणकर्मणः | :सर्वात्मसिद्धये भिक्श्होः क्रितश्रवणकर्मणः | ||
समाधिं विदधात्य् एश्हा शान्तो दान्त इति श्रुतिः. ३४१ | :समाधिं विदधात्य् एश्हा शान्तो दान्त इति श्रुतिः. ३४१ | ||
: | |||
आरूढशक्तेर् अहमोविनाशः | :आरूढशक्तेर् अहमोविनाशः | ||
कर्तुन् न शक्य सहसापि पण्डितैः | :कर्तुन् न शक्य सहसापि पण्डितैः | ||
ये निर्विकल्पाख्यसमाधिनिश्चलाः | :ये निर्विकल्पाख्यसमाधिनिश्चलाः | ||
तान् अन्तरानन्तभवा हि वासनाः. ३४२ | :तान् अन्तरानन्तभवा हि वासनाः. ३४२ | ||
: | |||
अहंबुद्ध्यैव मोहिन्या योजयित्वाव्रितेर् बलात् | :अहंबुद्ध्यैव मोहिन्या योजयित्वाव्रितेर् बलात् | ||
विक्श्हेपशक्तिः पुरुश्हं विक्श्हेपयति तद्गुणैः. ३४३ | :विक्श्हेपशक्तिः पुरुश्हं विक्श्हेपयति तद्गुणैः. ३४३ | ||
: | |||
विक्श्हेपशक्तिविजयो विश्हमो विधातुं | :विक्श्हेपशक्तिविजयो विश्हमो विधातुं | ||
निःशेश्हम् आवरणशक्तिनिव्रित्त्यभावे | :निःशेश्हम् आवरणशक्तिनिव्रित्त्यभावे | ||
द्रिग्द्रिश्ययोः स्फुटपयोजलवद् विभागे | :द्रिग्द्रिश्ययोः स्फुटपयोजलवद् विभागे | ||
नश्येत् तद् आवरणम् आत्मनि च स्वभावात् | :नश्येत् तद् आवरणम् आत्मनि च स्वभावात् | ||
निःसंशयेन भवति प्रतिबन्धशून्यो | :निःसंशयेन भवति प्रतिबन्धशून्यो | ||
विक्श्हेपणं न हि तदा यदि चेन् म्रिश्हार्थे. ३४४ | :विक्श्हेपणं न हि तदा यदि चेन् म्रिश्हार्थे. ३४४ | ||
: | |||
सम्यग् विवेकः स्फुटबोधजन्यो | :सम्यग् विवेकः स्फुटबोधजन्यो | ||
विभज्य द्रिग्द्रिश्यपदार्थतत्त्वम् | :विभज्य द्रिग्द्रिश्यपदार्थतत्त्वम् | ||
छिनत्ति मायाक्रितमोहबन्धं | :छिनत्ति मायाक्रितमोहबन्धं | ||
यस्माद् विमुक्तस् तु पुनर् न संस्रितिः. ३४५ | :यस्माद् विमुक्तस् तु पुनर् न संस्रितिः. ३४५ | ||
: | |||
परावरैकत्वविवेकवह्निः | :परावरैकत्वविवेकवह्निः | ||
दहत्य् अविद्यागहनं ह्य् अशेश्हम् | :दहत्य् अविद्यागहनं ह्य् अशेश्हम् | ||
किं स्यात् पुनः संसरणस्य बीजं | :किं स्यात् पुनः संसरणस्य बीजं | ||
अद्वैतभावं समुपेयुश्होस्य. ३४६ | :अद्वैतभावं समुपेयुश्होस्य. ३४६ | ||
: | |||
आवरणस्य निव्रित्तिर् भवति हि सम्यक् पदार्थदर्शनतः | :आवरणस्य निव्रित्तिर् भवति हि सम्यक् पदार्थदर्शनतः | ||
मिथ्याज्ञानविनाशस् तद्विक्श्हेपजनितदुःखनिव्रित्तिः. ३४७ | :मिथ्याज्ञानविनाशस् तद्विक्श्हेपजनितदुःखनिव्रित्तिः. ३४७ | ||
: | |||
एतत्त्रितयं द्रिश्ह्टं सम्यग् रज्जुस्वरूपविज्ञानात् | :एतत्त्रितयं द्रिश्ह्टं सम्यग् रज्जुस्वरूपविज्ञानात् | ||
तस्माद् वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुश्हा. ३४८ | :तस्माद् वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुश्हा. ३४८ | ||
: | |||
अयोग्नियोगाद् इव सत्समन्वयान् | :अयोग्नियोगाद् इव सत्समन्वयान् | ||
मात्रादिरूपेण विज्रिम्भते धीः | :मात्रादिरूपेण विज्रिम्भते धीः | ||
तत्कार्यम् एतद् द्वितयं यतो म्रिश्हा | :तत्कार्यम् एतद् द्वितयं यतो म्रिश्हा | ||
द्रिश्ह्टं भ्रमस्वप्नमनोरथेश्हु. ३४९ | :द्रिश्ह्टं भ्रमस्वप्नमनोरथेश्हु. ३४९ | ||
: | |||
ततो विकाराः प्रक्रितेर् अहंमुखा | :ततो विकाराः प्रक्रितेर् अहंमुखा | ||
देहावसाना विश्हयाश् च सर्वे | :देहावसाना विश्हयाश् च सर्वे | ||
क्श्हणेन्यथाभावितया ह्यमीश्हाम् | :क्श्हणेन्यथाभावितया ह्यमीश्हाम् | ||
असत्त्वम् आत्मा तु कदापि नान्यथा. ३५० | :असत्त्वम् आत्मा तु कदापि नान्यथा. ३५० | ||
: | |||
नित्याद्वयाखण्डचिदेकरूपो | :नित्याद्वयाखण्डचिदेकरूपो | ||
बुद्ध्यादिसाक्श्ही सदसद्विलक्श्हणः | :बुद्ध्यादिसाक्श्ही सदसद्विलक्श्हणः | ||
अहंपदप्रत्ययलक्श्हितार्थः | :अहंपदप्रत्ययलक्श्हितार्थः | ||
प्रत्यक् सदानन्दघनः परात्मा. ३५१ | :प्रत्यक् सदानन्दघनः परात्मा. ३५१ | ||
: | |||
इत्थं विपश्चित् सदसद्विभज्य | :इत्थं विपश्चित् सदसद्विभज्य | ||
निश्चित्य तत्त्वं निजबोधद्रिश्ह्ट्या | :निश्चित्य तत्त्वं निजबोधद्रिश्ह्ट्या | ||
ज्ञात्वा स्वम् आत्मानम् अखण्डबोधं | :ज्ञात्वा स्वम् आत्मानम् अखण्डबोधं | ||
तेभ्यो विमुक्तः स्वयम् एव शाम्यति. ३५२ | :तेभ्यो विमुक्तः स्वयम् एव शाम्यति. ३५२ | ||
: | |||
अज्ञानह्रिदयग्रन्थेर् निःशेश्हविलयस् तदा | :अज्ञानह्रिदयग्रन्थेर् निःशेश्हविलयस् तदा | ||
समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्. ३५३ | :समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्. ३५३ | ||
: | |||
त्वमहमिदम् इतीयं कल्पना बुद्धिदोश्हात् | :त्वमहमिदम् इतीयं कल्पना बुद्धिदोश्हात् | ||
प्रभवति परमात्मन्य् अद्वये निर्विशेश्हे | :प्रभवति परमात्मन्य् अद्वये निर्विशेश्हे | ||
प्रविलसति समाधाव् अस्य सर्वो विकल्पो | :प्रविलसति समाधाव् अस्य सर्वो विकल्पो | ||
विलयनम् उपगच्छेद् वस्तुतत्त्वावध्रित्या. ३५४ | :विलयनम् उपगच्छेद् वस्तुतत्त्वावध्रित्या. ३५४ | ||
: | |||
शान्तो दान्तः परमुपरतः क्श्हान्तियुक्तः समाधिं | :शान्तो दान्तः परमुपरतः क्श्हान्तियुक्तः समाधिं | ||
कुर्वन् नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् | :कुर्वन् नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् | ||
तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान् | :तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान् | ||
ब्रह्माक्रित्या निवसति सुखं निश्ह्क्रियो निर्विकल्पः. ३५५ | :ब्रह्माक्रित्या निवसति सुखं निश्ह्क्रियो निर्विकल्पः. ३५५ | ||
: | |||
समाहिता ये प्रविलाप्य बाह्यं | :समाहिता ये प्रविलाप्य बाह्यं | ||
श्रोत्रादि चेतः स्वम् अहं चिदात्मनि | :श्रोत्रादि चेतः स्वम् अहं चिदात्मनि | ||
त एव मुक्ता भवपाशबन्धैः | :त एव मुक्ता भवपाशबन्धैः | ||
नान्ये तु पारोक्श्ह्यकथाभिधायिनः. ३५६ | :नान्ये तु पारोक्श्ह्यकथाभिधायिनः. ३५६ | ||
: | |||
उपाधिभेदात् स्वयम् एव भिद्यते | :उपाधिभेदात् स्वयम् एव भिद्यते | ||
चोपाध्यपोहे स्वयम् एव केवलः | :चोपाध्यपोहे स्वयम् एव केवलः | ||
तस्माद् उपाधेर् विलयाय विद्वान् | :तस्माद् उपाधेर् विलयाय विद्वान् | ||
वसेत् सदाकल्पसमाधिनिश्ह्ठया. ३५७ | :वसेत् सदाकल्पसमाधिनिश्ह्ठया. ३५७ | ||
: | |||
सति सक्तो नरो याति सद्भावं ह्य् एकनिश्ह्ठया | :सति सक्तो नरो याति सद्भावं ह्य् एकनिश्ह्ठया | ||
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते. ३५८ | :कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते. ३५८ | ||
: | |||
क्रियान्तरासक्तिम् अपास्य कीटको | :क्रियान्तरासक्तिम् अपास्य कीटको | ||
ध्यायन्न् अलित्वं ह्य् अलिभावम् रिच्छति | :ध्यायन्न् अलित्वं ह्य् अलिभावम् रिच्छति | ||
तथैव योगी परमात्मतत्त्वं | :तथैव योगी परमात्मतत्त्वं | ||
ध्यात्वा समायाति तदेकनिश्ह्ठया. ३५९ | :ध्यात्वा समायाति तदेकनिश्ह्ठया. ३५९ | ||
: | |||
अतीव सूक्श्ह्मं परमात्मतत्त्वं | :अतीव सूक्श्ह्मं परमात्मतत्त्वं | ||
न स्थूलद्रिश्ह्ट्या प्रतिपत्तुम् अर्हति | :न स्थूलद्रिश्ह्ट्या प्रतिपत्तुम् अर्हति | ||
समाधिनात्यन्तसुसूक्श्ह्मव्रित्या | :समाधिनात्यन्तसुसूक्श्ह्मव्रित्या | ||
ज्ञातव्यम् आर्यैर् अतिशुद्धबुद्धिभिः. ३६० | :ज्ञातव्यम् आर्यैर् अतिशुद्धबुद्धिभिः. ३६० | ||
: | |||
यथा सुवर्णं पुटपाकशोधितं | :यथा सुवर्णं पुटपाकशोधितं | ||
त्यक्त्वा मलं स्वात्मगुणं सम्रिच्छति | :त्यक्त्वा मलं स्वात्मगुणं सम्रिच्छति | ||
तथा मनः सत्त्वरजस्तमोमलं | :तथा मनः सत्त्वरजस्तमोमलं | ||
ध्यानेन सन्त्यज्य समेति तत्त्वम्. ३६१ | :ध्यानेन सन्त्यज्य समेति तत्त्वम्. ३६१ | ||
: | |||
निरन्तराभ्यासवशात् तदित्थं | :निरन्तराभ्यासवशात् तदित्थं | ||
पक्वं मनो ब्रह्मणि लीयते यदा | :पक्वं मनो ब्रह्मणि लीयते यदा | ||
तदा समाधिः सविकल्पवर्जितः | :तदा समाधिः सविकल्पवर्जितः | ||
स्वतोद्वयानन्दरसानुभावकः. ३६२ | :स्वतोद्वयानन्दरसानुभावकः. ३६२ | ||
: | |||
समाधिनानेन समस्तवासना | :समाधिनानेन समस्तवासना | ||
ग्रन्थेर् विनाशोखिलकर्मनाशः | :ग्रन्थेर् विनाशोखिलकर्मनाशः | ||
अन्तर्बहिः सर्वत एव सर्वदा | :अन्तर्बहिः सर्वत एव सर्वदा | ||
स्वरूपविस्फूर्तिर् अयत्नतः स्यात्. ३६३ | :स्वरूपविस्फूर्तिर् अयत्नतः स्यात्. ३६३ | ||
: | |||
श्रुतेः शतगुणं विद्यान् मननं मननाद् अपि | :श्रुतेः शतगुणं विद्यान् मननं मननाद् अपि | ||
निदिध्यासं लक्श्हगुणम् अनन्तं निर्विकल्पकम्. ३६४ | :निदिध्यासं लक्श्हगुणम् अनन्तं निर्विकल्पकम्. ३६४ | ||
: | |||
निर्विकल्पकसमाधिना स्फुटं | :निर्विकल्पकसमाधिना स्फुटं | ||
ब्रह्मतत्त्वम् अवगम्यते ध्रुवम् | :ब्रह्मतत्त्वम् अवगम्यते ध्रुवम् | ||
नान्यथा चलतया मनोगतेः | :नान्यथा चलतया मनोगतेः | ||
प्रत्ययान्तरविमिश्रितं भवेत्. ३६५ | :प्रत्ययान्तरविमिश्रितं भवेत्. ३६५ | ||
: | |||
अतः समाधत्स्व यतेन्द्रियः सन् | :अतः समाधत्स्व यतेन्द्रियः सन् | ||
निरन्तरं शान्तमनाः प्रतीचि | :निरन्तरं शान्तमनाः प्रतीचि | ||
विध्वंसय ध्वान्तम् अनाद्यविद्यया | :विध्वंसय ध्वान्तम् अनाद्यविद्यया | ||
क्रितं सदेकत्वविलोकनेन. ३६६ | :क्रितं सदेकत्वविलोकनेन. ३६६ | ||
: | |||
योगस्य प्रथमद्वारं वाङ्निरोधोपरिग्रहः | :योगस्य प्रथमद्वारं वाङ्निरोधोपरिग्रहः | ||
निराशा च निरीहा च नित्यम् एकान्तशीलता. ३६७ | :निराशा च निरीहा च नित्यम् एकान्तशीलता. ३६७ | ||
: | |||
एकान्तस्थितिर् इन्द्रियोपरमणे हेतुर् दमश् चेतसः | :एकान्तस्थितिर् इन्द्रियोपरमणे हेतुर् दमश् चेतसः | ||
संरोधे करणं शमेन विलयं यायाद् अहंवासना | :संरोधे करणं शमेन विलयं यायाद् अहंवासना | ||
तेनानन्दरसानुभूतिर् अचला ब्राह्मी सदा योगिनः | :तेनानन्दरसानुभूतिर् अचला ब्राह्मी सदा योगिनः | ||
तस्माच् चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः. ३६८ | :तस्माच् चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः. ३६८ | ||
: | |||
वाचं नियच्छात्मनि तं नियच्छ | :वाचं नियच्छात्मनि तं नियच्छ | ||
बुद्धौ धियं यच्छ च बुद्धिसाक्श्हिणि | :बुद्धौ धियं यच्छ च बुद्धिसाक्श्हिणि | ||
तं चापि पूर्णात्मनि निर्विकल्पे | :तं चापि पूर्णात्मनि निर्विकल्पे | ||
विलाप्य शान्तिं परमां भजस्व. ३६९ | :विलाप्य शान्तिं परमां भजस्व. ३६९ | ||
: | |||
देहप्राणेन्द्रियमनोबुद्ध्यादिभिर् उपाधिभिः | :देहप्राणेन्द्रियमनोबुद्ध्यादिभिर् उपाधिभिः | ||
यैर् यैर् व्रित्तेः समायोगस् तत्तद्भावोस्य योगिनः. ३७० | :यैर् यैर् व्रित्तेः समायोगस् तत्तद्भावोस्य योगिनः. ३७० | ||
: | |||
तन्निव्रित्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् | :तन्निव्रित्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् | ||
संद्रिश्यते सदानन्दरसानुभवविप्लवः. ३७१ | :संद्रिश्यते सदानन्दरसानुभवविप्लवः. ३७१ | ||
: | |||
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते | :अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते | ||
त्यजत्य् अन्तर्बहिःसङ्गं विरक्तस् तु मुमुक्श्हया. ३७२ | :त्यजत्य् अन्तर्बहिःसङ्गं विरक्तस् तु मुमुक्श्हया. ३७२ | ||
: | |||
बहिस् तु विश्हयैः सङ्गं तथान्तरहमादिभिः | :बहिस् तु विश्हयैः सङ्गं तथान्तरहमादिभिः | ||
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निश्ह्ठितः. ३७३ | :विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निश्ह्ठितः. ३७३ | ||
: | |||
वैराग्यबोधौ पुरुश्हस्य पक्श्हिवत् | :वैराग्यबोधौ पुरुश्हस्य पक्श्हिवत् | ||
पक्श्हौ विजानीहि विचक्श्हण त्वम् | :पक्श्हौ विजानीहि विचक्श्हण त्वम् | ||
विमुक्तिसौधाग्रलताधिरोहणं | :विमुक्तिसौधाग्रलताधिरोहणं | ||
ताभ्यां विना नान्यतरेण सिध्यति. ३७४ | :ताभ्यां विना नान्यतरेण सिध्यति. ३७४ | ||
: | |||
अत्यन्तवैराग्यवतः समाधिः | :अत्यन्तवैराग्यवतः समाधिः | ||
समाहितस्यैव द्रिढप्रबोधः | :समाहितस्यैव द्रिढप्रबोधः | ||
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः | :प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः | ||
मुक्तात्मनो नित्यसुखानुभूतिः. ३७५ | :मुक्तात्मनो नित्यसुखानुभूतिः. ३७५ | ||
: | |||
वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः | :वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः | ||
तच् चेच् छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् | :तच् चेच् छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् | ||
एतद् द्वारम् अजस्रमुक्तियुवतेर् यस्मात् त्वम् अस्मात् परं | :एतद् द्वारम् अजस्रमुक्तियुवतेर् यस्मात् त्वम् अस्मात् परं | ||
सर्वत्रास्प्रिहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे. ३७६ | :सर्वत्रास्प्रिहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे. ३७६ | ||
: | |||
आशां छिन्द्धि विश्होपमेश्हु विश्हयेश्ह्व् एश्हैव म्रित्योः क्रितिस् | :आशां छिन्द्धि विश्होपमेश्हु विश्हयेश्ह्व् एश्हैव म्रित्योः क्रितिस् | ||
त्यक्त्वा जातिकुलाश्रमेश्ह्व् अभिमतिं मुञ्चातिदूरात् क्रियाः | :त्यक्त्वा जातिकुलाश्रमेश्ह्व् अभिमतिं मुञ्चातिदूरात् क्रियाः | ||
देहादाव् असति त्यजात्मधिश्हणां प्रज्ञां कुरुश्ह्वात्मनि | :देहादाव् असति त्यजात्मधिश्हणां प्रज्ञां कुरुश्ह्वात्मनि | ||
त्वं द्रश्ह्टास्य् अमनोसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः. ३७७ | :त्वं द्रश्ह्टास्य् अमनोसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः. ३७७ | ||
: | |||
लक्श्ह्ये ब्रह्मणि मानसं द्रिढतरं संस्थाप्य बाह्येन्द्रियं | :लक्श्ह्ये ब्रह्मणि मानसं द्रिढतरं संस्थाप्य बाह्येन्द्रियं | ||
स्वस्थाने विनिवेश्य निश्चलतनुश् चोपेक्श्ह्य देहस्थितिम् | :स्वस्थाने विनिवेश्य निश्चलतनुश् चोपेक्श्ह्य देहस्थितिम् | ||
ब्रह्मात्मैक्यम् उपेत्य तन्मयतया चाखण्डव्रित्त्यानिशं | :ब्रह्मात्मैक्यम् उपेत्य तन्मयतया चाखण्डव्रित्त्यानिशं | ||
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किम् अन्यैर् भ्रिशम्. ३७८ | :ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किम् अन्यैर् भ्रिशम्. ३७८ | ||
: | |||
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् | :अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् | ||
चिन्तयात्मानम् आनन्दरूपं यन्मुक्तिकारणम्. ३७९ | :चिन्तयात्मानम् आनन्दरूपं यन्मुक्तिकारणम्. ३७९ | ||
: | |||
एश्ह स्वयंज्योतिर् अशेश्हसाक्श्ही | :एश्ह स्वयंज्योतिर् अशेश्हसाक्श्ही | ||
विज्ञानकोशो विलसत्य् अजस्रम् | :विज्ञानकोशो विलसत्य् अजस्रम् | ||
लक्श्ह्यं विधायैनम् असद्विलक्श्हणम् | :लक्श्ह्यं विधायैनम् असद्विलक्श्हणम् | ||
अखण्डव्रित्त्यात्मतयानुभावय. ३८० | :अखण्डव्रित्त्यात्मतयानुभावय. ३८० | ||
: | |||
एतम् अच्छीन्नया व्रित्त्या प्रत्ययान्तरशून्यया | :एतम् अच्छीन्नया व्रित्त्या प्रत्ययान्तरशून्यया | ||
उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम्. ३८१ | :उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम्. ३८१ | ||
: | |||
अत्रात्मत्वं द्रिढीकुर्वन्न् अहमादिश्हु संत्यजन् | :अत्रात्मत्वं द्रिढीकुर्वन्न् अहमादिश्हु संत्यजन् | ||
उदासीनतया तेश्हु तिश्ह्ठेत् स्फुटघटादिवत्. ३८२ | :उदासीनतया तेश्हु तिश्ह्ठेत् स्फुटघटादिवत्. ३८२ | ||
: | |||
विशुद्धम् अन्तःकरणं स्वरूपे | :विशुद्धम् अन्तःकरणं स्वरूपे | ||
निवेश्य साक्श्हिण् यवबोधमात्रे | :निवेश्य साक्श्हिण् यवबोधमात्रे | ||
शनैः शनैर् निश्चलताम् उपानयन् | :शनैः शनैर् निश्चलताम् उपानयन् | ||
पूर्णं स्वम् एवानुविलोकयेत् ततः. ३८३ | :पूर्णं स्वम् एवानुविलोकयेत् ततः. ३८३ | ||
: | |||
देहेन्द्रियप्राणमनोहमादिभिः | :देहेन्द्रियप्राणमनोहमादिभिः | ||
स्वाज्ञानक्ल्रिप्तैर् अखिलैर् उपाधिभिः | :स्वाज्ञानक्ल्रिप्तैर् अखिलैर् उपाधिभिः | ||
विमुक्तम् आत्मानम् अखण्डरूपं | :विमुक्तम् आत्मानम् अखण्डरूपं | ||
पूर्णं महाकाशम् इवावलोकयेत्. ३८४ | :पूर्णं महाकाशम् इवावलोकयेत्. ३८४ | ||
: | |||
घटकलशकुसूलसूचिमुख्यैः | :घटकलशकुसूलसूचिमुख्यैः | ||
गगनमुपाधिशतैर् विमुक्तम् एकम् | :गगनमुपाधिशतैर् विमुक्तम् एकम् | ||
भवति न विविधं तथैव शुद्धं | :भवति न विविधं तथैव शुद्धं | ||
परम् अहमादिविमुक्तम् एकम् एव. ३८५ | :परम् अहमादिविमुक्तम् एकम् एव. ३८५ | ||
: | |||
ब्रह्मादिस्तम्बपर्यन्ता म्रिश्हामात्रा उपाधयः | :ब्रह्मादिस्तम्बपर्यन्ता म्रिश्हामात्रा उपाधयः | ||
ततः पूर्णं स्वम् आत्मानं पश्येद् एकात्मना स्थितम्. ३८६ | :ततः पूर्णं स्वम् आत्मानं पश्येद् एकात्मना स्थितम्. ३८६ | ||
: | |||
यत्र भ्रान्त्या कल्पितं तद् विवेके | :यत्र भ्रान्त्या कल्पितं तद् विवेके | ||
तत्तन्मात्रं नैव तस्माद् विभिन्नम् | :तत्तन्मात्रं नैव तस्माद् विभिन्नम् | ||
भ्रान्तेर् नाशे भाति द्रिश्ह्टाहि तत्त्वं | :भ्रान्तेर् नाशे भाति द्रिश्ह्टाहि तत्त्वं | ||
रज्जुस् तद्वद् विश्वम् आत्मस्वरूपम्. ३८७ | :रज्जुस् तद्वद् विश्वम् आत्मस्वरूपम्. ३८७ | ||
: | |||
स्वयं ब्रह्मा स्वयं विश्ह्णुः स्वयम् इन्द्रः स्वयं शिवः | :स्वयं ब्रह्मा स्वयं विश्ह्णुः स्वयम् इन्द्रः स्वयं शिवः | ||
स्वयं विश्वम् इदं सर्वं स्वस्माद् अन्यन् न किञ्चन. ३८८ | :स्वयं विश्वम् इदं सर्वं स्वस्माद् अन्यन् न किञ्चन. ३८८ | ||
: | |||
अन्तः स्वयं चापि बहिः स्वयं च | :अन्तः स्वयं चापि बहिः स्वयं च | ||
स्वयं पुरस्तात् स्वयम् एव पश्चात् | :स्वयं पुरस्तात् स्वयम् एव पश्चात् | ||
स्वयं ह्य् आवाच्यां स्वयम् अप्य् उदीच्यां | :स्वयं ह्य् आवाच्यां स्वयम् अप्य् उदीच्यां | ||
तथोपरिश्ह्टात् स्वयम् अप्य् अधस्तात्. ३८९ | :तथोपरिश्ह्टात् स्वयम् अप्य् अधस्तात्. ३८९ | ||
: | |||
तरङ्गफेनभ्रमबुद्बुदादि | :तरङ्गफेनभ्रमबुद्बुदादि | ||
सर्वं स्वरूपेण जलं यथा तथा | :सर्वं स्वरूपेण जलं यथा तथा | ||
चिद् एव देहाद्यहमन्तम् एतत् | :चिद् एव देहाद्यहमन्तम् एतत् | ||
सर्वं चिद् एवैकरसं विशुद्धम्. ३९० | :सर्वं चिद् एवैकरसं विशुद्धम्. ३९० | ||
: | |||
सद् एवेदं सर्वं जगद् अवगतं वाङ्मनसयोः | :सद् एवेदं सर्वं जगद् अवगतं वाङ्मनसयोः | ||
सतोन्यन् नास्त्य् एव प्रक्रितिपरसीम्नि स्थितवतः | :सतोन्यन् नास्त्य् एव प्रक्रितिपरसीम्नि स्थितवतः | ||
प्रिथक् किं म्रित्स्नायाः कलशघटकुम्भाद्यवगतं | :प्रिथक् किं म्रित्स्नायाः कलशघटकुम्भाद्यवगतं | ||
वदत्य् एश्ह भ्रान्तस् त्वमहमिति मायामदिरया. ३९१ | :वदत्य् एश्ह भ्रान्तस् त्वमहमिति मायामदिरया. ३९१ | ||
: | |||
क्रियासमभिहारेण यत्र नान्यद् इति श्रुतिः | :क्रियासमभिहारेण यत्र नान्यद् इति श्रुतिः | ||
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिव्रित्तये. ३९२ | :ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिव्रित्तये. ३९२ | ||
: | |||
आकाशवन् निर्मलनिर्विकल्पं | :आकाशवन् निर्मलनिर्विकल्पं | ||
निःसीमनिःस्पन्दननिर्विकारम् | :निःसीमनिःस्पन्दननिर्विकारम् | ||
अन्तर्बहिःशून्यम् अनन्यम् अद्वयं | :अन्तर्बहिःशून्यम् अनन्यम् अद्वयं | ||
स्वयं परं ब्रह्म किम् अस्ति बोध्यम्. ३९३ | :स्वयं परं ब्रह्म किम् अस्ति बोध्यम्. ३९३ | ||
: | |||
वक्तव्यं किमु विद्यतेत्र बहुधा ब्रह्मैव जीवः स्वयं | :वक्तव्यं किमु विद्यतेत्र बहुधा ब्रह्मैव जीवः स्वयं | ||
ब्रह्मैतज् जगद् आततं नु सकलं ब्रह्माद्वितीयं श्रुतिः | :ब्रह्मैतज् जगद् आततं नु सकलं ब्रह्माद्वितीयं श्रुतिः | ||
ब्रह्मैवाहम् इति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं | :ब्रह्मैवाहम् इति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं | ||
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद् ध्रुवम्. ३९४ | :ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद् ध्रुवम्. ३९४ | ||
: | |||
जहि मलमयकोशेहंधियोत्थापिताशां | :जहि मलमयकोशेहंधियोत्थापिताशां | ||
प्रसभम् अनिलकल्पे लिङ्गदेहेपि पश्चात् | :प्रसभम् अनिलकल्पे लिङ्गदेहेपि पश्चात् | ||
निगमगदितकीर्तिं नित्यम् आनन्दमूर्तिं | :निगमगदितकीर्तिं नित्यम् आनन्दमूर्तिं | ||
स्वयम् इति परिचीय ब्रह्मरूपेण तिश्ह्ठ. ३९५ | :स्वयम् इति परिचीय ब्रह्मरूपेण तिश्ह्ठ. ३९५ | ||
: | |||
शवाकारं यावद् भजति मनुजस् तावद् अशुचिः | :शवाकारं यावद् भजति मनुजस् तावद् अशुचिः | ||
परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिलयः | :परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिलयः | ||
यद् आत्मानं शुद्धं कलयति शिवाकारम् अचलम् | :यद् आत्मानं शुद्धं कलयति शिवाकारम् अचलम् | ||
तदा तेभ्यो मुक्तो भवति हि तद् आह श्रुतिर् अपि. ३९६ | :तदा तेभ्यो मुक्तो भवति हि तद् आह श्रुतिर् अपि. ३९६ | ||
: | |||
स्वात्मन्य् आरोपिताशेश्हाभासवस्तु निरासतः | :स्वात्मन्य् आरोपिताशेश्हाभासवस्तु निरासतः | ||
स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्. ३९७ | :स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्. ३९७ | ||
: | |||
समाहितायां सति चित्तव्रित्तौ | :समाहितायां सति चित्तव्रित्तौ | ||
परात्मनि ब्रह्मणि निर्विकल्पे | :परात्मनि ब्रह्मणि निर्विकल्पे | ||
न द्रिश्यते कश्चिद् अयं विकल्पः | :न द्रिश्यते कश्चिद् अयं विकल्पः | ||
प्रजल्पमात्रः परिशिश्ह्यते यतः. ३९८ | :प्रजल्पमात्रः परिशिश्ह्यते यतः. ३९८ | ||
: | |||
असत्कल्पो विकल्पोयं विश्वम् इत्य् एकवस्तुनि | :असत्कल्पो विकल्पोयं विश्वम् इत्य् एकवस्तुनि | ||
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ३९९ | :निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ३९९ | ||
: | |||
द्रश्ह्टुदर्शनद्रिश्यादिभावशून्यैकवस्तुनि | :द्रश्ह्टुदर्शनद्रिश्यादिभावशून्यैकवस्तुनि | ||
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०० | :निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०० | ||
: | |||
कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि | :कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि | ||
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०१ | :निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०१ | ||
: | |||
तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् | :तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् | ||
अद्वितीये परे तत्त्वे निर्विशेश्हे भिदा कुतः. ४०२ | :अद्वितीये परे तत्त्वे निर्विशेश्हे भिदा कुतः. ४०२ | ||
: | |||
एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् | :एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् | ||
सुश्हुप्तौ सुखमात्रायां भेदः केनावलोकितः. ४०३ | :सुश्हुप्तौ सुखमात्रायां भेदः केनावलोकितः. ४०३ | ||
: | |||
न ह्य् अस्ति विश्वं परतत्त्वबोधात् | :न ह्य् अस्ति विश्वं परतत्त्वबोधात् | ||
सदात्मनि ब्रह्मणि निर्विकल्पे | :सदात्मनि ब्रह्मणि निर्विकल्पे | ||
कालत्रये नाप्य् अहिर् ईक्श्हितो गुणे | :कालत्रये नाप्य् अहिर् ईक्श्हितो गुणे | ||
न ह्य् अम्बुबिन्दुर् म्रिगत्रिश्ह्णिकायाम्. ४०४ | :न ह्य् अम्बुबिन्दुर् म्रिगत्रिश्ह्णिकायाम्. ४०४ | ||
: | |||
मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः | :मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः | ||
इति ब्रूते श्रुतिः साक्श्हात् सुश्हुप्ताव् अनुभूयते. ४०५ | :इति ब्रूते श्रुतिः साक्श्हात् सुश्हुप्ताव् अनुभूयते. ४०५ | ||
: | |||
अनन्यत्वम् अधिश्ह्ठानादारोप्य् अस्य निरीक्श्हितम् | :अनन्यत्वम् अधिश्ह्ठानादारोप्य् अस्य निरीक्श्हितम् | ||
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः. ४०६ | :पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः. ४०६ | ||
: | |||
चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन | :चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन | ||
अतश् चित्तं समाधेहि प्रत्यग्रूपे परात्मनि. ४०७ | :अतश् चित्तं समाधेहि प्रत्यग्रूपे परात्मनि. ४०७ | ||
: | |||
किम् अपि सततबोधं केवलानन्दरूपं | :किम् अपि सततबोधं केवलानन्दरूपं | ||
निरुपमम् अतिवेलं नित्यमुक्तं निरीहम् | :निरुपमम् अतिवेलं नित्यमुक्तं निरीहम् | ||
निरवधिगगनाभं निश्ह्कलं निर्विकल्पं | :निरवधिगगनाभं निश्ह्कलं निर्विकल्पं | ||
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०८ | :ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०८ | ||
: | |||
प्रक्रितिविक्रितिशून्यं भावनातीतभावं | :प्रक्रितिविक्रितिशून्यं भावनातीतभावं | ||
समरसम् असमानं मानसम्बन्धदूरम् | :समरसम् असमानं मानसम्बन्धदूरम् | ||
निगमवचनसिद्धं नित्यम् अस्मत्प्रसिद्धं | :निगमवचनसिद्धं नित्यम् अस्मत्प्रसिद्धं | ||
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०९ | :ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०९ | ||
: | |||
अजरम् अमरम् अस्ताभाववस्तुस्व् अरूपं | :अजरम् अमरम् अस्ताभाववस्तुस्व् अरूपं | ||
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् | :स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् | ||
शमितगुणविकारं शाश्वतं शान्तम् एकं | :शमितगुणविकारं शाश्वतं शान्तम् एकं | ||
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४१० | :ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४१० | ||
: | |||
समाहितान्तःकरणः स्वरूपे | :समाहितान्तःकरणः स्वरूपे | ||
विलोकयात्मानम् अखण्डवैभवम् | :विलोकयात्मानम् अखण्डवैभवम् | ||
विच्छिन्द्धि बन्धं भवगन्धगन्धितं | :विच्छिन्द्धि बन्धं भवगन्धगन्धितं | ||
यत्नेन पुंस्त्वं सफली कुरुश्ह्व. ४११ | :यत्नेन पुंस्त्वं सफली कुरुश्ह्व. ४११ | ||
: | |||
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दम् अद्वयम् | :सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दम् अद्वयम् | ||
भावयात्मानम् आत्मस्थं न भूयः कल्पसेध्वने. ४१२ | :भावयात्मानम् आत्मस्थं न भूयः कल्पसेध्वने. ४१२ | ||
: | |||
छायेव पुंसः परिद्रिश्यमानम् | :छायेव पुंसः परिद्रिश्यमानम् | ||
आभासरूपेण फलानुभूत्या | :आभासरूपेण फलानुभूत्या | ||
शरीरम् आराच् छववन् निरस्तं | :शरीरम् आराच् छववन् निरस्तं | ||
पुनर् न संधत्त इदं महात्मा. ४१३ | :पुनर् न संधत्त इदं महात्मा. ४१३ | ||
: | |||
सततविमलबोधानन्दरूपं समेत्य | :सततविमलबोधानन्दरूपं समेत्य | ||
त्यज जडमलरूपोपाधिम् एतं सुदूरे | :त्यज जडमलरूपोपाधिम् एतं सुदूरे | ||
अथ पुनर् अपि नैश्ह स्मर्यतां वान्तवस्तु | :अथ पुनर् अपि नैश्ह स्मर्यतां वान्तवस्तु | ||
स्मरणविश्हयभूतं कल्पते कुत्सनाय. ४१४ | :स्मरणविश्हयभूतं कल्पते कुत्सनाय. ४१४ | ||
: | |||
समूलम् एतत् परिदाह्य वह्नौ | :समूलम् एतत् परिदाह्य वह्नौ | ||
सदात्मनि ब्रह्मणि निर्विकल्पे | :सदात्मनि ब्रह्मणि निर्विकल्पे | ||
ततः स्वयं नित्यविशुद्धबोध् | :ततः स्वयं नित्यविशुद्धबोध् | ||
आनन्दात्मना तिश्ह्ठति विद्वरिश्ह्ठः. ४१५ | :आनन्दात्मना तिश्ह्ठति विद्वरिश्ह्ठः. ४१५ | ||
: | |||
प्रारब्धसूत्रग्रथितं शरीरं | :प्रारब्धसूत्रग्रथितं शरीरं | ||
प्रयातु वा तिश्ह्ठतु गोर् इव स्रक् | :प्रयातु वा तिश्ह्ठतु गोर् इव स्रक् | ||
न तत्पुनः पश्यति तत्त्ववेत्त् | :न तत्पुनः पश्यति तत्त्ववेत्त् | ||
आनन्दात्मनि ब्रह्मणि लीनव्रित्तिः. ४१६ | :आनन्दात्मनि ब्रह्मणि लीनव्रित्तिः. ४१६ | ||
: | |||
अखण्डानन्दम् आत्मानं विज्ञाय स्वस्वरूपतः | :अखण्डानन्दम् आत्मानं विज्ञाय स्वस्वरूपतः | ||
किम् इच्छन् कस्य वा हेतोर् देहं पुश्ह्णाति तत्त्ववित्. ४१७ | :किम् इच्छन् कस्य वा हेतोर् देहं पुश्ह्णाति तत्त्ववित्. ४१७ | ||
: | |||
संसिद्धस्य फलं त्व् एतज् जीवन्मुक्तस्य योगिनः | :संसिद्धस्य फलं त्व् एतज् जीवन्मुक्तस्य योगिनः | ||
बहिरन्तः सदानन्दरसास्वादनम् आत्मनि. ४१८ | :बहिरन्तः सदानन्दरसास्वादनम् आत्मनि. ४१८ | ||
: | |||
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् | :वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् | ||
स्वानन्दानुभवाच् छान्तिर् एश्हैवोपरतेः फलम्. ४१९ | :स्वानन्दानुभवाच् छान्तिर् एश्हैवोपरतेः फलम्. ४१९ | ||
: | |||
यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निश्ह्फलम् | :यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निश्ह्फलम् | ||
निव्रित्तिः परमा त्रिप्तिर् आनन्दोनुपमः स्वतः. ४२० | :निव्रित्तिः परमा त्रिप्तिर् आनन्दोनुपमः स्वतः. ४२० | ||
: | |||
द्रिश्ह्टदुःखेश्ह्व् अनुद्वेगो विद्यायाः प्रस्तुतं फलम् | :द्रिश्ह्टदुःखेश्ह्व् अनुद्वेगो विद्यायाः प्रस्तुतं फलम् | ||
यत्क्रितं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् | :यत्क्रितं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् | ||
पश्चान् नरो विवेकेन तत् कथं कर्तुम् अर्हति. ४२१ | :पश्चान् नरो विवेकेन तत् कथं कर्तुम् अर्हति. ४२१ | ||
: | |||
विद्याफलं स्याद् असतो निव्रित्तिः | :विद्याफलं स्याद् असतो निव्रित्तिः | ||
प्रव्रित्तिर् अज्ञानफलं तद् ईक्श्हितम् | :प्रव्रित्तिर् अज्ञानफलं तद् ईक्श्हितम् | ||
तज् ज्ञाज्ञयोर् यन् म्रिगत्रिश्ह्णिकादौ | :तज् ज्ञाज्ञयोर् यन् म्रिगत्रिश्ह्णिकादौ | ||
नो चेद् विदां द्रिश्ह्टफलं किम् अस्मात्. ४२२ | :नो चेद् विदां द्रिश्ह्टफलं किम् अस्मात्. ४२२ | ||
: | |||
अज्ञानह्रिदयग्रन्थेर् विनाशो यद्य् अशेश्हतः | :अज्ञानह्रिदयग्रन्थेर् विनाशो यद्य् अशेश्हतः | ||
अनिच्छोर् विश्हयः किं नु प्रव्रित्तेः कारणं स्वतः. ४२३ | :अनिच्छोर् विश्हयः किं नु प्रव्रित्तेः कारणं स्वतः. ४२३ | ||
: | |||
वासनानुदयो भोग्ये वैरागस्य तदावधिः | :वासनानुदयो भोग्ये वैरागस्य तदावधिः | ||
अहंभावोदयाभावो बोधस्य परमावधिः | :अहंभावोदयाभावो बोधस्य परमावधिः | ||
लीनव्रित्तैर् अनुत्पत्तिर् मर्यादोपरतेस् तु सा. ४२४ | :लीनव्रित्तैर् अनुत्पत्तिर् मर्यादोपरतेस् तु सा. ४२४ | ||
: | |||
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर् | :ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर् | ||
अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत् | :अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत् | ||
स्वप्नालोकितलोकवज् जगद् इदं पश्यन् क्वचिल् लब्धधी | :स्वप्नालोकितलोकवज् जगद् इदं पश्यन् क्वचिल् लब्धधी | ||
रास्ते कश्चिद् अनन्तपुण्यफलभुग् धन्यः स मान्यो भुवि. ४२५ | :रास्ते कश्चिद् अनन्तपुण्यफलभुग् धन्यः स मान्यो भुवि. ४२५ | ||
: | |||
स्थितप्रज्ञो यतिर् अयं यः सदानन्दम् अश्नुते | :स्थितप्रज्ञो यतिर् अयं यः सदानन्दम् अश्नुते | ||
ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिश्ह्क्रियः. ४२६ | :ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिश्ह्क्रियः. ४२६ | ||
: | |||
ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी | :ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी | ||
निर्विकल्पा च चिन्मात्रा व्रित्तिः प्रज्ञेति कथ्यते | :निर्विकल्पा च चिन्मात्रा व्रित्तिः प्रज्ञेति कथ्यते | ||
सुस्थितासौ भवेद् यस्य स्थितप्रज्ञः स उच्यते. ४२७ | :सुस्थितासौ भवेद् यस्य स्थितप्रज्ञः स उच्यते. ४२७ | ||
: | |||
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः | :यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः | ||
प्रपञ्चो विस्म्रितप्रायः स जीवन्मुक्त इश्ह्यते. ४२८ | :प्रपञ्चो विस्म्रितप्रायः स जीवन्मुक्त इश्ह्यते. ४२८ | ||
: | |||
लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः | :लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः | ||
बोधो निर्वासनो यस्य स जीवन्मुक्त इश्ह्यते. ४२९ | :बोधो निर्वासनो यस्य स जीवन्मुक्त इश्ह्यते. ४२९ | ||
: | |||
शान्तसंसारकलनः कलावान् अपि निश्ह्कलः | :शान्तसंसारकलनः कलावान् अपि निश्ह्कलः | ||
यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इश्ह्यते. ४३० | :यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इश्ह्यते. ४३० | ||
: | |||
वर्तमानेपि देहेस्मिञ् छायावद् अनुवर्तिनि | :वर्तमानेपि देहेस्मिञ् छायावद् अनुवर्तिनि | ||
अहन्ताममताभावो जीवन्मुक्तस्य लक्श्हणम्. ४३१ | :अहन्ताममताभावो जीवन्मुक्तस्य लक्श्हणम्. ४३१ | ||
: | |||
अतीताननुसन्धानं भविश्ह्यद् अविचारणम् | :अतीताननुसन्धानं भविश्ह्यद् अविचारणम् | ||
औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्श्हणम्. ४३२ | :औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्श्हणम्. ४३२ | ||
: | |||
गुणदोश्हविशिश्ह्टेस्मिन् स्वभावेन विलक्श्हणे | :गुणदोश्हविशिश्ह्टेस्मिन् स्वभावेन विलक्श्हणे | ||
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३३ | :सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३३ | ||
: | |||
इश्ह्टानिश्ह्टार्थसम्प्राप्तौ समदर्शितयात्मनि | :इश्ह्टानिश्ह्टार्थसम्प्राप्तौ समदर्शितयात्मनि | ||
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३४ | :उभयत्राविकारित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३४ | ||
: | |||
ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः | :ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः | ||
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्श्हणम्. ४३५ | :अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्श्हणम्. ४३५ | ||
: | |||
देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः | :देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः | ||
औदासीन्येन यस् तिश्ह्ठेत् स जीवन्मुक्तलक्श्हणः. ४३६ | :औदासीन्येन यस् तिश्ह्ठेत् स जीवन्मुक्तलक्श्हणः. ४३६ | ||
: | |||
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर् बलात् | :विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर् बलात् | ||
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्श्हणः. ४३७ | :भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्श्हणः. ४३७ | ||
: | |||
देहेन्द्रियेश्ह्व् अहंभाव इदंभावस् तदन्यके | :देहेन्द्रियेश्ह्व् अहंभाव इदंभावस् तदन्यके | ||
यस्य नो भवतः क्वापि स जीवन्मुक्त इश्ह्यते. ४३८ | :यस्य नो भवतः क्वापि स जीवन्मुक्त इश्ह्यते. ४३८ | ||
: | |||
न प्रत्यग् ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः | :न प्रत्यग् ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः | ||
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्श्हणः. ४३९ | :प्रज्ञया यो विजानिति स जीवन्मुक्तलक्श्हणः. ४३९ | ||
: | |||
साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः | :साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः | ||
समभावो भवेद् यस्य स जीवन्मुक्तलक्श्हणः. ४४० | :समभावो भवेद् यस्य स जीवन्मुक्तलक्श्हणः. ४४० | ||
: | |||
यत्र प्रविश्ह्टा विश्हयाः परेरिता | :यत्र प्रविश्ह्टा विश्हयाः परेरिता | ||
नदीप्रवाहा इव वारिर् आशौ | :नदीप्रवाहा इव वारिर् आशौ | ||
लिनन्ति सन्मात्रतया न विक्रियां | :लिनन्ति सन्मात्रतया न विक्रियां | ||
उत्पादयन्त्य् एश्ह यतिर् विमुक्तः. ४४१ | :उत्पादयन्त्य् एश्ह यतिर् विमुक्तः. ४४१ | ||
: | |||
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संस्रितिः | :विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संस्रितिः | ||
अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः. ४४२ | :अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः. ४४२ | ||
: | |||
प्राचीनवासनावेगाद् असौ संसरतीति चेत् | :प्राचीनवासनावेगाद् असौ संसरतीति चेत् | ||
न सदेकत्वविज्ञानान् मन्दी भवति वासना. ४४३ | :न सदेकत्वविज्ञानान् मन्दी भवति वासना. ४४३ | ||
: | |||
अत्यन्तकामुकस्यापि व्रित्तिः कुण्ठति मातरि | :अत्यन्तकामुकस्यापि व्रित्तिः कुण्ठति मातरि | ||
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीश्हिणः. ४४४ | :तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीश्हिणः. ४४४ | ||
: | |||
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्श्ह्यते | :निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्श्ह्यते | ||
ब्रवीति श्रुतिर् एतस्य प्रारब्धं फलदर्शनात्. ४४५ | :ब्रवीति श्रुतिर् एतस्य प्रारब्धं फलदर्शनात्. ४४५ | ||
: | |||
सुखाद्यनुभवो यावत् तावत् प्रारब्धम् इश्ह्यते | :सुखाद्यनुभवो यावत् तावत् प्रारब्धम् इश्ह्यते | ||
फलोदयः क्रियापूर्वो निश्ह्क्रियो न हि कुत्रचित्. ४४६ | :फलोदयः क्रियापूर्वो निश्ह्क्रियो न हि कुत्रचित्. ४४६ | ||
: | |||
अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् | :अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् | ||
सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत्. ४४७ | :सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत्. ४४७ | ||
: | |||
यत् क्रितं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम् | :यत् क्रितं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम् | ||
सुप्तोत्थितस्य किन् तत् स्यात् स्वर्गाय नरकाय वा. ४४८ | :सुप्तोत्थितस्य किन् तत् स्यात् स्वर्गाय नरकाय वा. ४४८ | ||
: | |||
स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा | :स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा | ||
न श्लिश्ह्यति च यक् किञ्चित् कदाचिद् भाविकर्मभिः. ४४९ | :न श्लिश्ह्यति च यक् किञ्चित् कदाचिद् भाविकर्मभिः. ४४९ | ||
: | |||
न नभो घटयोगेन सुरागन्धेन लिप्यते | :न नभो घटयोगेन सुरागन्धेन लिप्यते | ||
तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते. ४५० | :तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते. ४५० | ||
: | |||
ज्ञानोदयात् पुरारब्धं कर्म ज्ञानान् न नश्यति | :ज्ञानोदयात् पुरारब्धं कर्म ज्ञानान् न नश्यति | ||
अदत्वा स्वफलं लक्श्ह्यम् उद्दिश्योत्स्रिश्ह्टबाणवत्. ४५१ | :अदत्वा स्वफलं लक्श्ह्यम् उद्दिश्योत्स्रिश्ह्टबाणवत्. ४५१ | ||
: | |||
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात् तु गोमतौ | :व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात् तु गोमतौ | ||
न तिश्ह्ठति छिनत्येव लक्श्ह्यं वेगेन निर्भरम्. ४५२ | :न तिश्ह्ठति छिनत्येव लक्श्ह्यं वेगेन निर्भरम्. ४५२ | ||
: | |||
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्श्हयः | :प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्श्हयः | ||
सम्यग् ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् | :सम्यग् ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् | ||
ब्रह्मात्मैक्यम् अवेक्श्ह्य तन्मयतया ये सर्वदा संस्थिताः | :ब्रह्मात्मैक्यम् अवेक्श्ह्य तन्मयतया ये सर्वदा संस्थिताः | ||
तेश्हां तत्त्रितयं न हि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्. ४५३ | :तेश्हां तत्त्रितयं न हि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्. ४५३ | ||
: | |||
उपाधिताद् आत्म्यविहीनकेवल | :उपाधिताद् आत्म्यविहीनकेवल | ||
ब्रह्मात्मनैवात्मनि तिश्ह्ठतो मुनेः | :ब्रह्मात्मनैवात्मनि तिश्ह्ठतो मुनेः | ||
प्रारब्धसद्भावकथा न युक्ता | :प्रारब्धसद्भावकथा न युक्ता | ||
स्वप्नार्थसंबन्धकथेव जाग्रतः. ४५४ | :स्वप्नार्थसंबन्धकथेव जाग्रतः. ४५४ | ||
: | |||
न हि प्रबुद्धः प्रतिभासदेहे | :न हि प्रबुद्धः प्रतिभासदेहे | ||
देहोपयोगिन्य् अपि च प्रपञ्चे | :देहोपयोगिन्य् अपि च प्रपञ्चे | ||
करोत्य् अहन् तां मम तान् इदन् तां | :करोत्य् अहन् तां मम तान् इदन् तां | ||
किन् तु स्वयं तिश्ह्ठति जागरेण. ४५५ | :किन् तु स्वयं तिश्ह्ठति जागरेण. ४५५ | ||
: | |||
न तस्य मिथ्यार्थसमर्थन् एच्छा | :न तस्य मिथ्यार्थसमर्थन् एच्छा | ||
न संग्रहस् तज्जगतोपि द्रिश्ह्टः | :न संग्रहस् तज्जगतोपि द्रिश्ह्टः | ||
तत्रानुव्रित्तिर् यदि चेन् म्रिश्हार्थे | :तत्रानुव्रित्तिर् यदि चेन् म्रिश्हार्थे | ||
न निद्रया मुक्त इतीश्ह्यते ध्रुवम्. ४५६ | :न निद्रया मुक्त इतीश्ह्यते ध्रुवम्. ४५६ | ||
: | |||
तद्वत् परे ब्रह्मणि वर्तमानः | :तद्वत् परे ब्रह्मणि वर्तमानः | ||
सदात्मना तिश्ह्ठति नान्यद् ईक्श्हते | :सदात्मना तिश्ह्ठति नान्यद् ईक्श्हते | ||
स्म्रितिर् यथा स्वप्नविलोकितार्थे | :स्म्रितिर् यथा स्वप्नविलोकितार्थे | ||
तथा विदः प्राशनमोचनादौ. ४५७ | :तथा विदः प्राशनमोचनादौ. ४५७ | ||
: | |||
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् | :कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् | ||
नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः. ४५८ | :नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः. ४५८ | ||
: | |||
अजो नित्यः शाश्वत इति ब्रूते श्रुतिर् अमोघवाक् | :अजो नित्यः शाश्वत इति ब्रूते श्रुतिर् अमोघवाक् | ||
तदात्मना तिश्ह्ठतोस्य कुतः प्रारब्धकल्पना. ४५९ | :तदात्मना तिश्ह्ठतोस्य कुतः प्रारब्धकल्पना. ४५९ | ||
: | |||
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः | :प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः | ||
देहात्मभावो नैवेश्ह्टः प्रारब्धं त्यज्यतामतः. ४६० | :देहात्मभावो नैवेश्ह्टः प्रारब्धं त्यज्यतामतः. ४६० | ||
: | |||
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि | :शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि | ||
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः | :अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः | ||
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः. ४६१ | :अजातस्य कुतो नाशः प्रारब्धमसतः कुतः. ४६१ | ||
: | |||
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि | :ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि | ||
तिश्ह्ठत्य् अयं कथं देह इति शङ्कावतो जडान्. ४६२ | :तिश्ह्ठत्य् अयं कथं देह इति शङ्कावतो जडान्. ४६२ | ||
: | |||
समाधातुं बाह्यद्रिश्ह्ट्या प्रारब्धं वदति श्रुतिः | :समाधातुं बाह्यद्रिश्ह्ट्या प्रारब्धं वदति श्रुतिः | ||
न तु देहादिसत्यत्वबोधनाय विपश्चिताम्. ४६३ | :न तु देहादिसत्यत्वबोधनाय विपश्चिताम्. ४६३ | ||
: | |||
परिपूर्णम् अनाद्यन्तम् अप्रमेयम् अविक्रियम् | :परिपूर्णम् अनाद्यन्तम् अप्रमेयम् अविक्रियम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६४ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६४ | ||
: | |||
सद्घनं चिद्घनं नित्यम् आनन्दघनम् अक्रियम् | :सद्घनं चिद्घनं नित्यम् आनन्दघनम् अक्रियम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६५ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६५ | ||
: | |||
प्रत्यग् एकरसं पूर्णम् अनन्तं सर्वतोमुखम् | :प्रत्यग् एकरसं पूर्णम् अनन्तं सर्वतोमुखम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६६ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६६ | ||
: | |||
अहेयम् अनुपादेयम् अनादेयम् अनाश्रयम् | :अहेयम् अनुपादेयम् अनादेयम् अनाश्रयम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६७ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६७ | ||
: | |||
निर्गुणं निश्ह्कलं सूक्श्ह्मं निर्विकल्पं निरञ्जनम् | :निर्गुणं निश्ह्कलं सूक्श्ह्मं निर्विकल्पं निरञ्जनम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६८ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६८ | ||
: | |||
अनिरूप्यस्वरूपं यन् मनोवाचाम् अगोचरम् | :अनिरूप्यस्वरूपं यन् मनोवाचाम् अगोचरम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६९ | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६९ | ||
: | |||
सत्सम्रिद्धं स्वतः सिद्धं शुद्धं बुद्धम् अनीद्रिशम् | :सत्सम्रिद्धं स्वतः सिद्धं शुद्धं बुद्धम् अनीद्रिशम् | ||
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४७० | :एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४७० | ||
: | |||
निरस्तरागा विनिरस्तभोगाः | :निरस्तरागा विनिरस्तभोगाः | ||
शान्ताः सुदान्ता यतयो महान्तः | :शान्ताः सुदान्ता यतयो महान्तः | ||
विज्ञाय तत्त्वं परम् एतद् अन्ते | :विज्ञाय तत्त्वं परम् एतद् अन्ते | ||
प्राप्ताः परां निर्व्रितिम् आत्मयोगात्. ४७१ | :प्राप्ताः परां निर्व्रितिम् आत्मयोगात्. ४७१ | ||
: | |||
भवान् अपीदं परतत्त्वम् आत्मनः | :भवान् अपीदं परतत्त्वम् आत्मनः | ||
स्वरूपम् आनन्दघनं विचार्य | :स्वरूपम् आनन्दघनं विचार्य | ||
विधूय मोहं स्वमनःप्रकल्पितं | :विधूय मोहं स्वमनःप्रकल्पितं | ||
मुक्तः क्रितार्थो भवतु प्रबुद्धः. ४७२ | :मुक्तः क्रितार्थो भवतु प्रबुद्धः. ४७२ | ||
: | |||
समाधिना साधुविनिश्चलात्मना | :समाधिना साधुविनिश्चलात्मना | ||
पश्यात्मतत्त्वं स्फुटबोधचक्श्हुश्हा | :पश्यात्मतत्त्वं स्फुटबोधचक्श्हुश्हा | ||
निःसंशयं सम्यग् अवेक्श्हितश् चेच् | :निःसंशयं सम्यग् अवेक्श्हितश् चेच् | ||
छ्रुतः पदार्थो न पुनर् विकल्प्यते. ४७३ | :छ्रुतः पदार्थो न पुनर् विकल्प्यते. ४७३ | ||
: | |||
स्वस्याविद्याबन्धसम्बन्धमोक्श्हात् | :स्वस्याविद्याबन्धसम्बन्धमोक्श्हात् | ||
सत्यज्ञानानन्दरूपात्मलब्धौ | :सत्यज्ञानानन्दरूपात्मलब्धौ | ||
शास्त्रं युक्तिर् देशिकोक्तिः प्रमाणं | :शास्त्रं युक्तिर् देशिकोक्तिः प्रमाणं | ||
चान्तःसिद्धा स्वानुभूतिः प्रमाणम्. ४७४ | :चान्तःसिद्धा स्वानुभूतिः प्रमाणम्. ४७४ | ||
: | |||
बन्धो मोक्श्हश् च त्रिप्तिश् च चिन्तारोग्यक्श्हुदादयः | :बन्धो मोक्श्हश् च त्रिप्तिश् च चिन्तारोग्यक्श्हुदादयः | ||
स्वेनैव वेद्या यज्ज्ञानं परेश्हाम् आनुमानिकम्. ४७५ | :स्वेनैव वेद्या यज्ज्ञानं परेश्हाम् आनुमानिकम्. ४७५ | ||
: | |||
तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा | :तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा | ||
प्रज्ञयैव तरेद् विद्वान् ईश्वरानुग्रिहीतया. ४७६ | :प्रज्ञयैव तरेद् विद्वान् ईश्वरानुग्रिहीतया. ४७६ | ||
: | |||
स्वानुभूत्या स्वयं ज्ञात्वा स्वम् आत्मानम् अखण्डितम् | :स्वानुभूत्या स्वयं ज्ञात्वा स्वम् आत्मानम् अखण्डितम् | ||
संसिद्धः सम्मुखं तिश्ह्ठेन् निर्विकल्पात्मनात्मनि. ४७७ | :संसिद्धः सम्मुखं तिश्ह्ठेन् निर्विकल्पात्मनात्मनि. ४७७ | ||
: | |||
वेदान्तसिद्धान्तनिरुक्तिर् एश्हा | :वेदान्तसिद्धान्तनिरुक्तिर् एश्हा | ||
ब्रह्मैव जीवः सकलं जगच् च | :ब्रह्मैव जीवः सकलं जगच् च | ||
अखण्डरूपस्थितिर् एव मोक्श्हो | :अखण्डरूपस्थितिर् एव मोक्श्हो | ||
ब्रह्माद्वितीये श्रुतयः प्रमाणम्. ४७८ | :ब्रह्माद्वितीये श्रुतयः प्रमाणम्. ४७८ | ||
: | |||
इति गुरुवचनाच् छ्रुतिप्रमाणात् | :इति गुरुवचनाच् छ्रुतिप्रमाणात् | ||
परम् अवगम्य सतत्त्वम् आत्मयुक्त्या | :परम् अवगम्य सतत्त्वम् आत्मयुक्त्या | ||
प्रशमितकरणः समाहितात्मा | :प्रशमितकरणः समाहितात्मा | ||
क्वचिद् अचलाक्रितिर् आत्मनिश्ह्ठतोभूत्. ४७९ | :क्वचिद् अचलाक्रितिर् आत्मनिश्ह्ठतोभूत्. ४७९ | ||
: | |||
किञ्चित् कालं समाधाय परे ब्रह्मणि मानसम् | :किञ्चित् कालं समाधाय परे ब्रह्मणि मानसम् | ||
उत्थाय परमानन्दाद् इदं वचनम् अब्रवीत्. ४८० | :उत्थाय परमानन्दाद् इदं वचनम् अब्रवीत्. ४८० | ||
: | |||
बुद्धिर् विनश्ह्टा गलिता प्रव्रित्तिः | :बुद्धिर् विनश्ह्टा गलिता प्रव्रित्तिः | ||
ब्रह्मात्मनोर् एकतयाधिगत्या | :ब्रह्मात्मनोर् एकतयाधिगत्या | ||
इदं न जानेप्य् अनिदं न जाने | :इदं न जानेप्य् अनिदं न जाने | ||
किं वा कियद् वा सुखम् अस्त्य् अपारम्. ४८१ | :किं वा कियद् वा सुखम् अस्त्य् अपारम्. ४८१ | ||
: | |||
वाचा वक्तुम् अशक्यम् एव मनसा मन्तुं न वा शक्यते | :वाचा वक्तुम् अशक्यम् एव मनसा मन्तुं न वा शक्यते | ||
स्वानन्दाम्रितपूरपूरितपरब्रह्माम्बुधेर् वैभवम् | :स्वानन्दाम्रितपूरपूरितपरब्रह्माम्बुधेर् वैभवम् | ||
अम्भोराशिविशीर्णवार्श्हिकशिलाभावं भजन् मे मनो | :अम्भोराशिविशीर्णवार्श्हिकशिलाभावं भजन् मे मनो | ||
यस्यांशांशलवे विलीनम् अधुनानन्दात्मना निर्व्रितम्. ४८२ | :यस्यांशांशलवे विलीनम् अधुनानन्दात्मना निर्व्रितम्. ४८२ | ||
: | |||
क्व गतं केन वा नीतं कुत्र लीनम् इदं जगत् | :क्व गतं केन वा नीतं कुत्र लीनम् इदं जगत् | ||
अधुनैव मया द्रिश्ह्टं नास्ति किं महद् अद्भुतम्. ४८३ | :अधुनैव मया द्रिश्ह्टं नास्ति किं महद् अद्भुतम्. ४८३ | ||
: | |||
किं हेयं किम् उपादेयं किम् अन्यत् किं विलक्श्हणम् | :किं हेयं किम् उपादेयं किम् अन्यत् किं विलक्श्हणम् | ||
अखण्डानन्दपीयूश्हपूर्णे ब्रह्ममहार्णवे. ४८४ | :अखण्डानन्दपीयूश्हपूर्णे ब्रह्ममहार्णवे. ४८४ | ||
: | |||
न किञ्चिद् अत्र पश्यामि न श्रिणोमि न वेद्म्य् अहम् | :न किञ्चिद् अत्र पश्यामि न श्रिणोमि न वेद्म्य् अहम् | ||
स्वात्मनैव सदानन्दरूपेणास्मि विलक्श्हणः. ४८५ | :स्वात्मनैव सदानन्दरूपेणास्मि विलक्श्हणः. ४८५ | ||
: | |||
नमो नमस् ते गुरवे महात्मने | :नमो नमस् ते गुरवे महात्मने | ||
विमुक्तसङ्गाय सदुत्तमाय | :विमुक्तसङ्गाय सदुत्तमाय | ||
नित्याद्वयानन्दरसस्वरूपिणे | :नित्याद्वयानन्दरसस्वरूपिणे | ||
भूम्ने सदापारदयाम्बुधाम्ने. ४८६ | :भूम्ने सदापारदयाम्बुधाम्ने. ४८६ | ||
: | |||
यत्कटाक्श्हशशिसान्द्रचन्द्रिका | :यत्कटाक्श्हशशिसान्द्रचन्द्रिका | ||
पातधूतभवतापजश्रमः | :पातधूतभवतापजश्रमः | ||
प्राप्तवान् अहम् अखण्डवैभव् | :प्राप्तवान् अहम् अखण्डवैभव् | ||
आनन्दम् आत्मपदम् अक्श्हयं क्श्हणात्. ४८७ | :आनन्दम् आत्मपदम् अक्श्हयं क्श्हणात्. ४८७ | ||
: | |||
धन्योहं क्रितक्रित्योहं विमुक्तोहं भवग्रहात् | :धन्योहं क्रितक्रित्योहं विमुक्तोहं भवग्रहात् | ||
नित्यानन्दस्वरूपोहं पूर्णोहं त्वदनुग्रहात्. ४८८ | :नित्यानन्दस्वरूपोहं पूर्णोहं त्वदनुग्रहात्. ४८८ | ||
: | |||
असङ्गोहम् अनङ्गोहम् अलिङ्गोहम् अभङ्गुरः | :असङ्गोहम् अनङ्गोहम् अलिङ्गोहम् अभङ्गुरः | ||
प्रशान्तोहम् अनन्तोहम् अमलोहं चिरन्तनः. ४८९ | :प्रशान्तोहम् अनन्तोहम् अमलोहं चिरन्तनः. ४८९ | ||
: | |||
अकर्ताहम् अभोक्ताहम् अविकारोहम् अक्रियः | :अकर्ताहम् अभोक्ताहम् अविकारोहम् अक्रियः | ||
शुद्धबोधस्वरूपोहं केवलोहं सदाशिवः. ४९० | :शुद्धबोधस्वरूपोहं केवलोहं सदाशिवः. ४९० | ||
: | |||
द्रश्ह्टुः श्रोतुर् वक्तुः कर्तुर् भोक्तुर् विभिन्न एवाहम् | :द्रश्ह्टुः श्रोतुर् वक्तुः कर्तुर् भोक्तुर् विभिन्न एवाहम् | ||
नित्यनिरन्तरनिश्ह्क्रियनिःसीमासङ्गपूर्णबोधात्मा. ४९१ | :नित्यनिरन्तरनिश्ह्क्रियनिःसीमासङ्गपूर्णबोधात्मा. ४९१ | ||
: | |||
नाहम् इदं नाहम् अदोप्य् उभयोर् अवभासकं परं शुद्धम् | :नाहम् इदं नाहम् अदोप्य् उभयोर् अवभासकं परं शुद्धम् | ||
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयम् एवाहम्. ४९२ | :बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयम् एवाहम्. ४९२ | ||
: | |||
निरुपमम् अनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् | :निरुपमम् अनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् | ||
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयम् एवाहम्. ४९३ | :नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयम् एवाहम्. ४९३ | ||
: | |||
नारायणोहं नरकान्तकोहं | :नारायणोहं नरकान्तकोहं | ||
पुरान्तकोहं पुरुश्होहम् ईशः | :पुरान्तकोहं पुरुश्होहम् ईशः | ||
अखण्डबोधोहम् अशेश्हसाक्श्ही | :अखण्डबोधोहम् अशेश्हसाक्श्ही | ||
निरीश्वरोहं निरहं च निर्ममः. ४९४ | :निरीश्वरोहं निरहं च निर्ममः. ४९४ | ||
: | |||
सर्वेश्हु भूतेश्ह्व् अहम् एव संस्थितो | :सर्वेश्हु भूतेश्ह्व् अहम् एव संस्थितो | ||
ज्ञानात्मनान्तर्बहिराश्रयः सन् | :ज्ञानात्मनान्तर्बहिराश्रयः सन् | ||
भोक्ता च भोग्यं स्वयम् एव सर्वं | :भोक्ता च भोग्यं स्वयम् एव सर्वं | ||
यद्यत् प्रिथग् द्रिश्ह्टम् इदन्तया पुरा. ४९५ | :यद्यत् प्रिथग् द्रिश्ह्टम् इदन्तया पुरा. ४९५ | ||
: | |||
मय्य् अखण्डसुखाम्भोधौ बहुधा विश्ववीचयः | :मय्य् अखण्डसुखाम्भोधौ बहुधा विश्ववीचयः | ||
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्. ४९६ | :उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्. ४९६ | ||
: | |||
स्थुलादिभावा मयि कल्पिता भ्रमाद् | :स्थुलादिभावा मयि कल्पिता भ्रमाद् | ||
आरोपितानुस्फुरणेन लोकैः | :आरोपितानुस्फुरणेन लोकैः | ||
काले यथा कल्पकवत्सरायण | :काले यथा कल्पकवत्सरायण | ||
र्त्वादयो निश्ह्कलनिर्विकल्पे. ४९७ | :र्त्वादयो निश्ह्कलनिर्विकल्पे. ४९७ | ||
: | |||
आरोपितं नाश्रयदूश्हकं भवेत् | :आरोपितं नाश्रयदूश्हकं भवेत् | ||
कदापि मूढैर् अतिदोश्हदूश्हितैः | :कदापि मूढैर् अतिदोश्हदूश्हितैः | ||
नार्द्री करोत्य् ऊश्हरभूमिभागं | :नार्द्री करोत्य् ऊश्हरभूमिभागं | ||
मरीचिकावारि महाप्रवाहः. ४९८ | :मरीचिकावारि महाप्रवाहः. ४९८ | ||
: | |||
आकाशवल् लेपविदूरगोहं | :आकाशवल् लेपविदूरगोहं | ||
आदित्यवद् भास्यविलक्श्हणोहम् | :आदित्यवद् भास्यविलक्श्हणोहम् | ||
अहार्यवन् नित्यविनिश्चलोहं | :अहार्यवन् नित्यविनिश्चलोहं | ||
: | |||
न मे देहेन सम्बन्धो मेघेनेव विहायसः | :न मे देहेन सम्बन्धो मेघेनेव विहायसः | ||
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुश्हुप्तयः. ५०० | :अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुश्हुप्तयः. ५०० | ||
: | |||
उपाधिर् आयाति स एव गच्छति | :उपाधिर् आयाति स एव गच्छति | ||
स एव कर्माणि करोति भुङ्क्ते | :स एव कर्माणि करोति भुङ्क्ते | ||
स एव जीर्यन् म्रियते सदाहं | :स एव जीर्यन् म्रियते सदाहं | ||
कुलाद्रिवन् निश्चल एव संस्थितः. ५०१ | :कुलाद्रिवन् निश्चल एव संस्थितः. ५०१ | ||
: | |||
न मे प्रव्रित्तिर् न च मे निव्रित्तिः | :न मे प्रव्रित्तिर् न च मे निव्रित्तिः | ||
सदैकरूपस्य निरंशकस्य | :सदैकरूपस्य निरंशकस्य | ||
एकात्मको यो निविडो निरन्तरो | :एकात्मको यो निविडो निरन्तरो | ||
व्योमेव पूर्णः स कथं नु चेश्ह्टते. ५०२ | :व्योमेव पूर्णः स कथं नु चेश्ह्टते. ५०२ | ||
: | |||
पुण्यानि पापानि निरिन्द्रियस्य | :पुण्यानि पापानि निरिन्द्रियस्य | ||
निश्चेतसो निर्विक्रितेर् निराक्रितेः | :निश्चेतसो निर्विक्रितेर् निराक्रितेः | ||
कुतो ममाखण्डसुखानुभूतेः | :कुतो ममाखण्डसुखानुभूतेः | ||
ब्रूते ह्य् अनन्वागतम् इत्य् अपि श्रुतिः. ५०३ | :ब्रूते ह्य् अनन्वागतम् इत्य् अपि श्रुतिः. ५०३ | ||
: | |||
छायया स्प्रिश्ह्टम् उश्ह्णं वा शीतं वा सुश्ह्ठु दुःश्ह्ठु वा | :छायया स्प्रिश्ह्टम् उश्ह्णं वा शीतं वा सुश्ह्ठु दुःश्ह्ठु वा | ||
न स्प्रिशत्य् एव यत् किञ्चित् पुरुश्हं तद्विलक्श्हणम्. ५०४ | :न स्प्रिशत्य् एव यत् किञ्चित् पुरुश्हं तद्विलक्श्हणम्. ५०४ | ||
: | |||
न साक्श्हिणं साक्श्ह्यधर्माः संस्प्रिशन्ति विलक्श्हणम् | :न साक्श्हिणं साक्श्ह्यधर्माः संस्प्रिशन्ति विलक्श्हणम् | ||
अविकारम् उदासीनं ग्रिहधर्माः प्रदीपवत्. ५०५ | :अविकारम् उदासीनं ग्रिहधर्माः प्रदीपवत्. ५०५ | ||
: | |||
रवेर् यथा कर्मणि साक्श्हिभावो | :रवेर् यथा कर्मणि साक्श्हिभावो | ||
वह्नेर् यथा दाहनियाम् अकत्वम् | :वह्नेर् यथा दाहनियाम् अकत्वम् | ||
रज्जोर् यथारोपितवस्तुसङ्गः | :रज्जोर् यथारोपितवस्तुसङ्गः | ||
तथैव कूटस्थचिदात्मनो मे. ५०६ | :तथैव कूटस्थचिदात्मनो मे. ५०६ | ||
: | |||
कर्तापि वा कारयितापि नाहं | :कर्तापि वा कारयितापि नाहं | ||
भोक्तापि वा भोजयितापि नाहम् | :भोक्तापि वा भोजयितापि नाहम् | ||
द्रश्ह्टापि वा दर्शयितापि नाहं | :द्रश्ह्टापि वा दर्शयितापि नाहं | ||
सोहं स्वयं ज्योतिर् अनीद्रिगात्मा. ५०७ | :सोहं स्वयं ज्योतिर् अनीद्रिगात्मा. ५०७ | ||
: | |||
चलत्य् उपाधौ प्रतिबिम्बलौल्यम् | :चलत्य् उपाधौ प्रतिबिम्बलौल्यम् | ||
औपाधिकं मूढधियो नयन्ति | :औपाधिकं मूढधियो नयन्ति | ||
स्वबिम्बभूतं रविवद् विनिश्ह्क्रियं | :स्वबिम्बभूतं रविवद् विनिश्ह्क्रियं | ||
कर्तास्मि भोक्तास्मि हतोस्मि हेति. ५०८ | :कर्तास्मि भोक्तास्मि हतोस्मि हेति. ५०८ | ||
: | |||
जले वापि स्थले वापि लुठत्व् एश्ह जडात्मकः | :जले वापि स्थले वापि लुठत्व् एश्ह जडात्मकः | ||
नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा. ५०९ | :नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा. ५०९ | ||
: | |||
कर्त्रित्वभोक्त्रित्वखलत्वमत्तता | :कर्त्रित्वभोक्त्रित्वखलत्वमत्तता | ||
जडत्वबद्धत्वविमुक्ततादयः | :जडत्वबद्धत्वविमुक्ततादयः | ||
बुद्धेर् विकल्पा न तु सन्ति वस्तुतः | :बुद्धेर् विकल्पा न तु सन्ति वस्तुतः | ||
स्वस्मिन् परे ब्रह्मणि केवलेद्वये. ५१० | :स्वस्मिन् परे ब्रह्मणि केवलेद्वये. ५१० | ||
: | |||
सन्तु विकाराः प्रक्रितेर् दशधा शतधा सहस्रधा वापि | :सन्तु विकाराः प्रक्रितेर् दशधा शतधा सहस्रधा वापि | ||
किं मेसङ्गचितस् तैर् न घनः क्वचिद् अम्बरं स्प्रिशति. ५११ | :किं मेसङ्गचितस् तैर् न घनः क्वचिद् अम्बरं स्प्रिशति. ५११ | ||
: | |||
अव्यक्तादिस्थूलपर्यन्तम् एतत् | :अव्यक्तादिस्थूलपर्यन्तम् एतत् | ||
विश्वं यत्राभासमात्रं प्रतीतम् | :विश्वं यत्राभासमात्रं प्रतीतम् | ||
व्योमप्रख्यं सूक्श्ह्मम् आद्यन्तहीनं | :व्योमप्रख्यं सूक्श्ह्मम् आद्यन्तहीनं | ||
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१२ | :ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१२ | ||
: | |||
सर्वाधारं सर्ववस्तुप्रकाशं | :सर्वाधारं सर्ववस्तुप्रकाशं | ||
सर्वाकारं सर्वगं सर्वशून्यम् | :सर्वाकारं सर्वगं सर्वशून्यम् | ||
नित्यं शुद्धं निश्चलं निर्विकल्पं | :नित्यं शुद्धं निश्चलं निर्विकल्पं | ||
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१३ | :ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१३ | ||
: | |||
यत् प्रत्यस्ताशेश्हमायाविशेश्हं | :यत् प्रत्यस्ताशेश्हमायाविशेश्हं | ||
प्रत्यग्रूपं प्रत्ययागम्यमानम् | :प्रत्यग्रूपं प्रत्ययागम्यमानम् | ||
सत्यज्ञानानन्तम् आनन्दरूपं | :सत्यज्ञानानन्तम् आनन्दरूपं | ||
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१४ | :ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१४ | ||
: | |||
निश्ह्क्रियोस्म्य् अविकारोस्मि | :निश्ह्क्रियोस्म्य् अविकारोस्मि | ||
निश्ह्कलोस्मि निराक्रितिः | :निश्ह्कलोस्मि निराक्रितिः | ||
निर्विकल्पोस्मि नित्योस्मि | :निर्विकल्पोस्मि नित्योस्मि | ||
निरालम्बोस्मि निर्द्वयः. ५१५ | :निरालम्बोस्मि निर्द्वयः. ५१५ | ||
: | |||
सर्वात्मकोहं सर्वोहं सर्वातीतोहम् अद्वयः | :सर्वात्मकोहं सर्वोहं सर्वातीतोहम् अद्वयः | ||
केवलाखण्डबोधोहम् आनन्दोहं निरन्तरः. ५१६ | :केवलाखण्डबोधोहम् आनन्दोहं निरन्तरः. ५१६ | ||
: | |||
स्वाराज्यसाम्राज्यविभूतिर् एश्हा | :स्वाराज्यसाम्राज्यविभूतिर् एश्हा | ||
भवत्क्रिपा श्रीमहिमप्रसादात् | :भवत्क्रिपा श्रीमहिमप्रसादात् | ||
प्राप्ता मया श्रीगुरवे महात्मने | :प्राप्ता मया श्रीगुरवे महात्मने | ||
नमो नमस् तेस्तु पुनर् नमोस्तु. ५१७ | :नमो नमस् तेस्तु पुनर् नमोस्तु. ५१७ | ||
: | |||
महास्वप्ने मायाक्रितजनिजराम्रित्युगहने | :महास्वप्ने मायाक्रितजनिजराम्रित्युगहने | ||
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम् | :भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम् | ||
अहंकारव्याघ्रव्यथितम् इमम् अत्यन्तक्रिपया | :अहंकारव्याघ्रव्यथितम् इमम् अत्यन्तक्रिपया | ||
प्रबोध्य प्रस्वापात् परमवितवान् माम् असि गुरो. ५१८ | :प्रबोध्य प्रस्वापात् परमवितवान् माम् असि गुरो. ५१८ | ||
: | |||
नमस् तस्मै सदैकस्मै कस्मैचिन् महसे नमः | :नमस् तस्मै सदैकस्मै कस्मैचिन् महसे नमः | ||
यद् एतद् विश्वरूपेण राजते गुरुराज ते. ५१९ | :यद् एतद् विश्वरूपेण राजते गुरुराज ते. ५१९ | ||
: | |||
इति नतम् अवलोक्य शिश्ह्यवर्यं | :इति नतम् अवलोक्य शिश्ह्यवर्यं | ||
समधिगतात्मसुखं प्रबुद्धतत्त्वम् | :समधिगतात्मसुखं प्रबुद्धतत्त्वम् | ||
प्रमुदितह्रिदयं स देशिकेन्द्रः | :प्रमुदितह्रिदयं स देशिकेन्द्रः | ||
पुनर् इदम् आह वचः परं महात्मा. ५२० | :पुनर् इदम् आह वचः परं महात्मा. ५२० | ||
: | |||
ब्रह्मप्रत्ययसन्ततिर् जगद् अतो ब्रह्मैव तत्सर्वतः | :ब्रह्मप्रत्ययसन्ततिर् जगद् अतो ब्रह्मैव तत्सर्वतः | ||
पश्याध्यात्मद्रिशा प्रशान्तमनसा सर्वास्व् अवस्थास्व् अपि | :पश्याध्यात्मद्रिशा प्रशान्तमनसा सर्वास्व् अवस्थास्व् अपि | ||
रूपाद् अन्यद् अवेक्श्हितं किम् अभितश् चक्श्हुश्ह्मतां द्रिश्यते | :रूपाद् अन्यद् अवेक्श्हितं किम् अभितश् चक्श्हुश्ह्मतां द्रिश्यते | ||
तद्वद् ब्रह्मविदः सतः किम् अपरं बुद्धेर् विहारास् पदम्. ५२१ | :तद्वद् ब्रह्मविदः सतः किम् अपरं बुद्धेर् विहारास् पदम्. ५२१ | ||
: | |||
कस्तां परानन्दरसानुभूतिम् | :कस्तां परानन्दरसानुभूतिम् | ||
रित्स्रिज्य शून्येश्हु रमेत विद्वान् | :रित्स्रिज्य शून्येश्हु रमेत विद्वान् | ||
चन्द्रे महाह्लादिनि दीप्यमाने | :चन्द्रे महाह्लादिनि दीप्यमाने | ||
चित्रेन्दुम् आलोकयितुं क इच्छेत्. ५२२ | :चित्रेन्दुम् आलोकयितुं क इच्छेत्. ५२२ | ||
: | |||
असत्पदार्थानुभवेन किञ्चिन् | :असत्पदार्थानुभवेन किञ्चिन् | ||
न ह्यस्ति त्रिप्तिर् न च दुःखहानिः | :न ह्यस्ति त्रिप्तिर् न च दुःखहानिः | ||
तदद्वयानन्दरसानुभूत्या | :तदद्वयानन्दरसानुभूत्या | ||
त्रिप्तः सुखं तिश्ह्ठ सदात्मनिश्ह्ठया. ५२३ | :त्रिप्तः सुखं तिश्ह्ठ सदात्मनिश्ह्ठया. ५२३ | ||
: | |||
स्वम् एव सर्वथा पश्यन् मन्यमानः स्वम् अद्वयम् | :स्वम् एव सर्वथा पश्यन् मन्यमानः स्वम् अद्वयम् | ||
स्वानन्दम् अनुभुञ्जानः कालं नय महामते. ५२४ | :स्वानन्दम् अनुभुञ्जानः कालं नय महामते. ५२४ | ||
: | |||
अखण्डबोधात्मनि निर्विकल्पे | :अखण्डबोधात्मनि निर्विकल्पे | ||
विकल्पनं व्योम्नि पुरप्रकल्पनम् | :विकल्पनं व्योम्नि पुरप्रकल्पनम् | ||
तदद्वयानन्दमयात्मना सदा | :तदद्वयानन्दमयात्मना सदा | ||
शान्तिं पराम् एत्य भजस्व मौनम्. ५२५ | :शान्तिं पराम् एत्य भजस्व मौनम्. ५२५ | ||
: | |||
तूश्ह्णीम् अवस्था परमोपशान्तिः | :तूश्ह्णीम् अवस्था परमोपशान्तिः | ||
बुद्धेर् असत्कल्पविकल्पहेतोः | :बुद्धेर् असत्कल्पविकल्पहेतोः | ||
ब्रह्मात्मनो ब्रह्मविदो महात्मनो | :ब्रह्मात्मनो ब्रह्मविदो महात्मनो | ||
यत्राद्वयानन्दसुखं निरन्तरम्. ५२६ | :यत्राद्वयानन्दसुखं निरन्तरम्. ५२६ | ||
: | |||
नास्ति निर्वासनान् मौनात् परं सुखक्रिदुत्तमम् | :नास्ति निर्वासनान् मौनात् परं सुखक्रिदुत्तमम् | ||
विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः. ५२७ | :विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः. ५२७ | ||
: | |||
गच्छंस् तिश्ह्ठन्न् उपविशञ् छयानो वान्यथापि वा | :गच्छंस् तिश्ह्ठन्न् उपविशञ् छयानो वान्यथापि वा | ||
यथेच्छया वसेद् विद्वान् आत्मारामः सदा मुनिः. ५२८ | :यथेच्छया वसेद् विद्वान् आत्मारामः सदा मुनिः. ५२८ | ||
: | |||
न देशकालासनदिग्यमादि | :न देशकालासनदिग्यमादि | ||
लक्श्ह्याद्यपेक्श्हाप्रतिबद्धव्रित्तेः | :लक्श्ह्याद्यपेक्श्हाप्रतिबद्धव्रित्तेः | ||
संसिद्धतत्त्वस्य महात्मनोस्ति | :संसिद्धतत्त्वस्य महात्मनोस्ति | ||
स्ववेदने का नियमाद्यवस्था. ५२९ | :स्ववेदने का नियमाद्यवस्था. ५२९ | ||
: | |||
घटोयम् इति विज्ञातुं नियमः कोन्ववेक्श्हते | :घटोयम् इति विज्ञातुं नियमः कोन्ववेक्श्हते | ||
विना प्रमाणसुश्ह्ठुत्वं यस्मिन् सति पदार्थधीः. ५३० | :विना प्रमाणसुश्ह्ठुत्वं यस्मिन् सति पदार्थधीः. ५३० | ||
: | |||
अयम् आत्मा नित्यसिद्धः प्रमाणे सति भासते | :अयम् आत्मा नित्यसिद्धः प्रमाणे सति भासते | ||
न देशं नापि कालं न शुद्धिं वाप्य् अपेक्श्हते. ५३१ | :न देशं नापि कालं न शुद्धिं वाप्य् अपेक्श्हते. ५३१ | ||
: | |||
देवदत्तोहमो त्य् एतद् विज्ञानं निरपेक्श्हकम् | :देवदत्तोहमो त्य् एतद् विज्ञानं निरपेक्श्हकम् | ||
तद्वद् ब्रह्मविदोप्य् अस्य ब्रह्माहम् इति वेदनम्. ५३२ | :तद्वद् ब्रह्मविदोप्य् अस्य ब्रह्माहम् इति वेदनम्. ५३२ | ||
: | |||
भानुनेव जगत् सर्वं भासते यस्य तेजसा | :भानुनेव जगत् सर्वं भासते यस्य तेजसा | ||
अनात्मकम् असत् तुच्छं किं नु तस्यावभासकम्. ५३३ | :अनात्मकम् असत् तुच्छं किं नु तस्यावभासकम्. ५३३ | ||
: | |||
वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि | :वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि | ||
येनार्थवन्ति तं किन् नु विज्ञातारं प्रकाशयेत्. ५३४ | :येनार्थवन्ति तं किन् नु विज्ञातारं प्रकाशयेत्. ५३४ | ||
: | |||
एश्ह स्वयं ज्योतिर् अनन्तशक्तिः | :एश्ह स्वयं ज्योतिर् अनन्तशक्तिः | ||
आत्माप्रमेयः सकलानुभूतिः | :आत्माप्रमेयः सकलानुभूतिः | ||
यम् एव विज्ञाय विमुक्तबन्धो | :यम् एव विज्ञाय विमुक्तबन्धो | ||
जयत्य् अयं ब्रह्मविद् उत्तमोत्तमः. ५३५ | :जयत्य् अयं ब्रह्मविद् उत्तमोत्तमः. ५३५ | ||
: | |||
न खिद्यते नो विश्हयैः प्रमोदते | :न खिद्यते नो विश्हयैः प्रमोदते | ||
न सज्जते नापि विरज्यते च | :न सज्जते नापि विरज्यते च | ||
स्वस्मिन् सदा क्रीडति नन्दति स्वयं | :स्वस्मिन् सदा क्रीडति नन्दति स्वयं | ||
निरन्तरानन्दरसेन त्रिप्तः. ५३६ | :निरन्तरानन्दरसेन त्रिप्तः. ५३६ | ||
: | |||
क्श्हुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः | :क्श्हुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः | ||
तथैव विद्वान् रमते निर्ममो निरहं सुखी. ५३७ | :तथैव विद्वान् रमते निर्ममो निरहं सुखी. ५३७ | ||
: | |||
चिन्ताशून्यम् अदैन्यभैक्श्हम् अशनं पानं सरिद्वारिश्हु | :चिन्ताशून्यम् अदैन्यभैक्श्हम् अशनं पानं सरिद्वारिश्हु | ||
स्वातन्त्र्येण निरंकुशास्थितिर् अभीर्निद्रा श्मशाने वने | :स्वातन्त्र्येण निरंकुशास्थितिर् अभीर्निद्रा श्मशाने वने | ||
वस्त्रं क्श्हालनशोश्हणादिर् अहितं दिग्वास्तु शय्या मही | :वस्त्रं क्श्हालनशोश्हणादिर् अहितं दिग्वास्तु शय्या मही | ||
संचारो निगमान्तवीथिश्हु विदां क्रीडा परे ब्रह्मणि. ५३८ | :संचारो निगमान्तवीथिश्हु विदां क्रीडा परे ब्रह्मणि. ५३८ | ||
: | |||
विमानम् आलम्ब्य शरीरम् एतद् | :विमानम् आलम्ब्य शरीरम् एतद् | ||
भुनक्त्य् अशेश्हान् विश्हयान् उपस्थितान् | :भुनक्त्य् अशेश्हान् विश्हयान् उपस्थितान् | ||
परेच्छया बालवद् आत्मवेत्ता | :परेच्छया बालवद् आत्मवेत्ता | ||
योव्यक्तलिङ्गोननुश्हक्तबाह्यः. ५३९ | :योव्यक्तलिङ्गोननुश्हक्तबाह्यः. ५३९ | ||
: | |||
दिगम्बरो वापि च साम्बरो वा | :दिगम्बरो वापि च साम्बरो वा | ||
त्वगम्बरो वापि चिदम्बरस्थः | :त्वगम्बरो वापि चिदम्बरस्थः | ||
उन्मत्तवद् वापि च बालवद् वा | :उन्मत्तवद् वापि च बालवद् वा | ||
पिशाचवद् वापि चरत्य् अवन्याम्. ५४० | :पिशाचवद् वापि चरत्य् अवन्याम्. ५४० | ||
: | |||
कामान् निश्ह्कामरूपी संश्चरत्य् एकचारो मुनिः | :कामान् निश्ह्कामरूपी संश्चरत्य् एकचारो मुनिः | ||
स्वात्मनैव सदा तुश्ह्टः स्वयं सर्वात्मना स्थितः. ५४१ | :स्वात्मनैव सदा तुश्ह्टः स्वयं सर्वात्मना स्थितः. ५४१ | ||
: | |||
क्वचिन् मूढो विद्वान् क्वचिद् अपि महाराजविभवः | :क्वचिन् मूढो विद्वान् क्वचिद् अपि महाराजविभवः | ||
क्वचिद् भ्रान्तः सौम्यः क्वचिद् अजगराचारकलितः | :क्वचिद् भ्रान्तः सौम्यः क्वचिद् अजगराचारकलितः | ||
क्वचित् पात्रीभूतः क्वचिद् अवमतः क्वाप्य् अविदितः | :क्वचित् पात्रीभूतः क्वचिद् अवमतः क्वाप्य् अविदितः | ||
चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः. ५४२ | :चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः. ५४२ | ||
: | |||
निर्धनोपि सदा तुश्ह्टोप्य् असहायो महाबलः | :निर्धनोपि सदा तुश्ह्टोप्य् असहायो महाबलः | ||
नित्यत्रिप्तोप्य् अभुञ्जानोप्य् असमः समदर्शनः. ५४३ | :नित्यत्रिप्तोप्य् अभुञ्जानोप्य् असमः समदर्शनः. ५४३ | ||
: | |||
अपि कुर्वन्न् अकुर्वाणश् चाभोक्ता फलभोग्य् अपि | :अपि कुर्वन्न् अकुर्वाणश् चाभोक्ता फलभोग्य् अपि | ||
शरीर्य् अप्य् अशरीर्य् एश्ह परिच्छिन्नोपि सर्वगः. ५४४ | :शरीर्य् अप्य् अशरीर्य् एश्ह परिच्छिन्नोपि सर्वगः. ५४४ | ||
: | |||
अशरीरं सदा सन्तम् इमं ब्रह्मविदं क्वचित् | :अशरीरं सदा सन्तम् इमं ब्रह्मविदं क्वचित् | ||
प्रियाप्रिये न स्प्रिशतस् तथैव च शुभाशुभे. ५४५ | :प्रियाप्रिये न स्प्रिशतस् तथैव च शुभाशुभे. ५४५ | ||
: | |||
स्थूलादिसम्बन्धवतोभिमानिनः | :स्थूलादिसम्बन्धवतोभिमानिनः | ||
सुखं च दुःखं च शुभाशुभे च | :सुखं च दुःखं च शुभाशुभे च | ||
विध्वस्तबन्धस्य सदात्मनो मुनेः | :विध्वस्तबन्धस्य सदात्मनो मुनेः | ||
कुतः शुभं वाप्य् अशुभं फलं वा. ५४६ | :कुतः शुभं वाप्य् अशुभं फलं वा. ५४६ | ||
: | |||
तमसा ग्रस्तवद् भानाद् अग्रस्तोपि रविर् जनैः | :तमसा ग्रस्तवद् भानाद् अग्रस्तोपि रविर् जनैः | ||
ग्रस्त इत्य् उच्यते भ्रान्त्यां ह्य् अज्ञात्वा वस्तुलक्श्हणम्. ५४७ | :ग्रस्त इत्य् उच्यते भ्रान्त्यां ह्य् अज्ञात्वा वस्तुलक्श्हणम्. ५४७ | ||
: | |||
तद्वद् देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् | :तद्वद् देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् | ||
पश्यन्ति देहिवन् मूढाः शरीराभासदर्शनात्. ५४८ | :पश्यन्ति देहिवन् मूढाः शरीराभासदर्शनात्. ५४८ | ||
: | |||
अहिर् निर्ल्वयनीं वायं मुक्त्वा देहं तु तिश्ह्ठति | :अहिर् निर्ल्वयनीं वायं मुक्त्वा देहं तु तिश्ह्ठति | ||
इतस् ततश् चाल्यमानो यत् किञ्चित् प्राणवायुना. ५४९ | :इतस् ततश् चाल्यमानो यत् किञ्चित् प्राणवायुना. ५४९ | ||
: | |||
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् | :स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् | ||
दैवेन नीयते देहो यथाकालोपभुक्तिश्हु. ५५० | :दैवेन नीयते देहो यथाकालोपभुक्तिश्हु. ५५० | ||
: | |||
प्रारब्धकर्मपरिकल्पितवासनाभिः | :प्रारब्धकर्मपरिकल्पितवासनाभिः | ||
संसारिवच् चरति भुक्तिश्हु मुक्तदेहः | :संसारिवच् चरति भुक्तिश्हु मुक्तदेहः | ||
सिद्धः स्वयं वसति साक्श्हिवद् अत्र तूश्ह्णीं | :सिद्धः स्वयं वसति साक्श्हिवद् अत्र तूश्ह्णीं | ||
चक्रस्य मूलम् इव कल्पविकल्पशून्यः. ५५१ | :चक्रस्य मूलम् इव कल्पविकल्पशून्यः. ५५१ | ||
: | |||
नैवेन्द्रियाणि विश्हयेश्हु नियुंक्त एश्ह | :नैवेन्द्रियाणि विश्हयेश्हु नियुंक्त एश्ह | ||
नैवापयुंक्त उपदर्शनलक्श्हणस्थः | :नैवापयुंक्त उपदर्शनलक्श्हणस्थः | ||
नैव क्रियाफलम् अपीश्हद् अवेक्श्हते स | :नैव क्रियाफलम् अपीश्हद् अवेक्श्हते स | ||
स्वानन्दसान्द्ररसपानसुमत्तचित्तः. ५५२ | :स्वानन्दसान्द्ररसपानसुमत्तचित्तः. ५५२ | ||
: | |||
लक्श्ह्यालक्श्ह्यगतिं त्यक्त्वा यस् तिश्ह्ठेत् केवलात्मना | :लक्श्ह्यालक्श्ह्यगतिं त्यक्त्वा यस् तिश्ह्ठेत् केवलात्मना | ||
शिव एव स्वयं साक्श्हाद् अयं ब्रह्मविद् उत्तमः. ५५३ | :शिव एव स्वयं साक्श्हाद् अयं ब्रह्मविद् उत्तमः. ५५३ | ||
: | |||
जीवन्न् एव सदा मुक्तः क्रितार्थो ब्रह्मवित्तमः | :जीवन्न् एव सदा मुक्तः क्रितार्थो ब्रह्मवित्तमः | ||
उपाधिनाशाद् ब्रह्मैव सन् ब्रह्माप्य् एति निर्द्वयम्. ५५४ | :उपाधिनाशाद् ब्रह्मैव सन् ब्रह्माप्य् एति निर्द्वयम्. ५५४ | ||
: | |||
शैलूश्हो वेश्हसद्भावाभावयोश् च यथा पुमान् | :शैलूश्हो वेश्हसद्भावाभावयोश् च यथा पुमान् | ||
तथैव ब्रह्मविच् छ्रेश्ह्ठः सदा ब्रह्मैव नापरः. ५५५ | :तथैव ब्रह्मविच् छ्रेश्ह्ठः सदा ब्रह्मैव नापरः. ५५५ | ||
: | |||
यत्र क्वापि विशीर्णं सत् पर्णम् इव तरोर् वपुः पततात् | :यत्र क्वापि विशीर्णं सत् पर्णम् इव तरोर् वपुः पततात् | ||
ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्. ५५६ | :ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्. ५५६ | ||
: | |||
सदात्मनि ब्रह्मणि तिश्ह्ठतो मुनेः | :सदात्मनि ब्रह्मणि तिश्ह्ठतो मुनेः | ||
पूर्णाद्वयानन्दमयात्मना सदा | :पूर्णाद्वयानन्दमयात्मना सदा | ||
न देशकालाद्युचितप्रतीक्श्हा | :न देशकालाद्युचितप्रतीक्श्हा | ||
त्वङ्मांसविट्पिण्डविसर्जनाय. ५५७ | :त्वङ्मांसविट्पिण्डविसर्जनाय. ५५७ | ||
: | |||
देहस्य मोक्श्हो नो मोक्श्हो न दण्डस्य कमण्डलोः | :देहस्य मोक्श्हो नो मोक्श्हो न दण्डस्य कमण्डलोः | ||
अविद्याह्रिदयग्रन्थिमोक्श्हो मोक्श्हो यतस् ततः. ५५८ | :अविद्याह्रिदयग्रन्थिमोक्श्हो मोक्श्हो यतस् ततः. ५५८ | ||
: | |||
कुल्यायाम् अथ नद्यां वा शिवक्श्हेत्रेपि चत्वरे | :कुल्यायाम् अथ नद्यां वा शिवक्श्हेत्रेपि चत्वरे | ||
पर्णं पतति चेत् तेन तरोः किं नु शुभाशुभम्. ५५९ | :पर्णं पतति चेत् तेन तरोः किं नु शुभाशुभम्. ५५९ | ||
: | |||
पत्रस्य पुश्ह्पस्य फलस्य नाशवद् | :पत्रस्य पुश्ह्पस्य फलस्य नाशवद् | ||
देहेन्द्रियप्राणधियां विनाशः | :देहेन्द्रियप्राणधियां विनाशः | ||
नैवात्मनः स्वस्य सदात्मकस्य् | :नैवात्मनः स्वस्य सदात्मकस्य् | ||
आनन्दाक्रितेर् व्रिक्श्हवद् अस्ति चैश्हः. ५६० | :आनन्दाक्रितेर् व्रिक्श्हवद् अस्ति चैश्हः. ५६० | ||
: | |||
प्रज्ञानघन इत्य् आत्मलक्श्हणं सत्यसूचकम् | :प्रज्ञानघन इत्य् आत्मलक्श्हणं सत्यसूचकम् | ||
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्. ५६१ | :अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्. ५६१ | ||
: | |||
अविनाशी वा अरेयम् आत्मेति श्रुतिर् आत्मनः | :अविनाशी वा अरेयम् आत्मेति श्रुतिर् आत्मनः | ||
प्रब्रवीत्य् अविनाशित्वं विनश्यत्सु विकारिश्हु. ५६२ | :प्रब्रवीत्य् अविनाशित्वं विनश्यत्सु विकारिश्हु. ५६२ | ||
: | |||
पाश्हाणव्रिक्श्हत्रिणधान्यकटाम्बराद्या | :पाश्हाणव्रिक्श्हत्रिणधान्यकटाम्बराद्या | ||
दग्धा भवन्ति हि म्रिद् एव यथा तथैव | :दग्धा भवन्ति हि म्रिद् एव यथा तथैव | ||
देहेन्द्रियासुमन आदि समस्तद्रिश्यं | :देहेन्द्रियासुमन आदि समस्तद्रिश्यं | ||
ज्ञानाग्निदग्धम् उपयाति परात्मभावम्. ५६३ | :ज्ञानाग्निदग्धम् उपयाति परात्मभावम्. ५६३ | ||
: | |||
विलक्श्हणं यथा ध्वान्तं लीयते भानुतेजसि | :विलक्श्हणं यथा ध्वान्तं लीयते भानुतेजसि | ||
तथैव सकलं द्रिश्यं ब्रह्मणि प्रविलीयते. ५६४ | :तथैव सकलं द्रिश्यं ब्रह्मणि प्रविलीयते. ५६४ | ||
: | |||
घटे नश्ह्टे यथा व्योम व्योमैव भवति स्फुटम् | :घटे नश्ह्टे यथा व्योम व्योमैव भवति स्फुटम् | ||
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम्. ५६५ | :तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम्. ५६५ | ||
: | |||
क्श्हीरं क्श्हीरे यथा क्श्हिप्तं तैलं तैले जलं जले | :क्श्हीरं क्श्हीरे यथा क्श्हिप्तं तैलं तैले जलं जले | ||
संयुक्तम् एकतां याति तथात्मन्य् आत्मविन् मुनिः. ५६६ | :संयुक्तम् एकतां याति तथात्मन्य् आत्मविन् मुनिः. ५६६ | ||
: | |||
एवं विदेहकैवल्यं सन्मात्रत्वम् अखण्डितम् | :एवं विदेहकैवल्यं सन्मात्रत्वम् अखण्डितम् | ||
ब्रह्मभावं प्रपद्यैश्ह यतिर् नावर्तते पुनः. ५६७ | :ब्रह्मभावं प्रपद्यैश्ह यतिर् नावर्तते पुनः. ५६७ | ||
: | |||
सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्श्ह्मणः | :सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्श्ह्मणः | ||
अमुश्ह्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः. ५६८ | :अमुश्ह्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः. ५६८ | ||
: | |||
मायाक्ल्रिप्तौ बन्धमोक्श्हौ न स्तः स्वात्मनि वस्तुतः | :मायाक्ल्रिप्तौ बन्धमोक्श्हौ न स्तः स्वात्मनि वस्तुतः | ||
यथा रज्जौ निश्ह्क्रियायां सर्पाभासविनिर्गमौ. ५६९ | :यथा रज्जौ निश्ह्क्रियायां सर्पाभासविनिर्गमौ. ५६९ | ||
: | |||
आव्रितेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्श्हणे | :आव्रितेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्श्हणे | ||
नाव्रितिर् ब्रह्मणः काचिद् अन्याभावाद् अनाव्रितम् | :नाव्रितिर् ब्रह्मणः काचिद् अन्याभावाद् अनाव्रितम् | ||
यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः. ५७० | :यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः. ५७० | ||
: | |||
बन्धञ् च मोक्श्हञ् च म्रिश्हैव मूढा | :बन्धञ् च मोक्श्हञ् च म्रिश्हैव मूढा | ||
बुद्धेर् गुणं वस्तुनि कल्पयन्ति | :बुद्धेर् गुणं वस्तुनि कल्पयन्ति | ||
द्रिगाव्रितिं मेघक्रितां यथा रवौ | :द्रिगाव्रितिं मेघक्रितां यथा रवौ | ||
यतोद्वयासङ्गचिद् एतद् अक्श्हरम्. ५७१ | :यतोद्वयासङ्गचिद् एतद् अक्श्हरम्. ५७१ | ||
: | |||
अस्तीति प्रत्ययो यश् च यश् च नास्तीति वस्तुनि | :अस्तीति प्रत्ययो यश् च यश् च नास्तीति वस्तुनि | ||
बुद्धेर् एव गुणाव् एतौ न तु नित्यस्य वस्तुनः. ५७२ | :बुद्धेर् एव गुणाव् एतौ न तु नित्यस्य वस्तुनः. ५७२ | ||
: | |||
अतस् तौ मायया क्ल्रिप्तौ बन्धमोक्श्हौ न चात्मनि | :अतस् तौ मायया क्ल्रिप्तौ बन्धमोक्श्हौ न चात्मनि | ||
निश्ह्कले निश्ह्क्रिये शान्ते निरवद्ये निरञ्जने | :निश्ह्कले निश्ह्क्रिये शान्ते निरवद्ये निरञ्जने | ||
अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः. ५७३ | :अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः. ५७३ | ||
: | |||
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः | :न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः | ||
न मुमुक्श्हुर् न वै मुक्त इत्य् एश्हा परमार्थता. ५७४ | :न मुमुक्श्हुर् न वै मुक्त इत्य् एश्हा परमार्थता. ५७४ | ||
: | |||
सकलनिगमचूडास्वान्तसिद्धान्तरूपं | :सकलनिगमचूडास्वान्तसिद्धान्तरूपं | ||
परम् इदम् अतिगुह्यं दर्शितं ते मयाद्य | :परम् इदम् अतिगुह्यं दर्शितं ते मयाद्य | ||
अपगतकलिदोश्हं कामनिर्मुक्तबुद्धिं | :अपगतकलिदोश्हं कामनिर्मुक्तबुद्धिं | ||
स्वसुतवद् असक्रित्त्वां भाव्यित्वा मुमुक्श्हुम्. ५७५ | :स्वसुतवद् असक्रित्त्वां भाव्यित्वा मुमुक्श्हुम्. ५७५ | ||
: | |||
इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण क्रितानतिः | :इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण क्रितानतिः | ||
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः. ५७६ | :स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः. ५७६ | ||
: | |||
गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः | :गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः | ||
पावयन् वसुधां सर्वां विचचार निरन्तरः. ५७७ | :पावयन् वसुधां सर्वां विचचार निरन्तरः. ५७७ | ||
: | |||
इत्य् आचार्यस्य शिश्ह्यस्य संवादेनात्मलक्श्हणम् | :इत्य् आचार्यस्य शिश्ह्यस्य संवादेनात्मलक्श्हणम् | ||
निरूपितं मुमुक्श्हूणां सुखबोधोपपत्तये. ५७८ | :निरूपितं मुमुक्श्हूणां सुखबोधोपपत्तये. ५७८ | ||
: | |||
हितम् इदम् उपदेशम् आद्रियन्तां | :हितम् इदम् उपदेशम् आद्रियन्तां | ||
विहितनिरस्तसमस्तचित्तदोश्हाः | :विहितनिरस्तसमस्तचित्तदोश्हाः | ||
भवसुखविरताः प्रशान्तचित्ताः | :भवसुखविरताः प्रशान्तचित्ताः | ||
श्रुतिरसिका यतयो मुमुक्श्हवो ये. ५७९ | :श्रुतिरसिका यतयो मुमुक्श्हवो ये. ५७९ | ||
: | |||
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा | :संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा | ||
खिन्नानां जलकांक्श्हया मरुभुवि भ्रान्त्या परिभ्राम्यताम् | :खिन्नानां जलकांक्श्हया मरुभुवि भ्रान्त्या परिभ्राम्यताम् | ||
अत्यासन्नसुधाम् बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य् | :अत्यासन्नसुधाम् बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य् | ||
एश्हा शङ्करभारती विजयते निर्वाणसंदायिनी. ५८० | :एश्हा शङ्करभारती विजयते निर्वाणसंदायिनी. ५८० | ||
: | |||
इति शंकराचार्यविरचितं विवेकचूडामणि .. | :इति शंकराचार्यविरचितं विवेकचूडामणि .. | ||
: | |||
ओं तत्सत् | :ओं तत्सत् | ||
:: | |||
==Siehe auch== | |||
* [[Viveka Chudamani]] | |||
* [[Vedanta]] | |||
* [[Shankaracharya]] | |||
[[Kategorie:Sanskrit Text]] | |||
[[Kategorie:Devanagari Texte]] | |||
[[Kategorie:Vedanta]] | |||
[[Kategorie:Yoga Schriften]] | |||
[[Kategorie:Vedanta Text]] | |||
[[Shankaracharya Werke]] |
Aktuelle Version vom 5. März 2022, 13:49 Uhr
Hier findest du den gesamten Text des Vivekachudamani in der indischen Schrift Devanagari. Mehr zum Viveka Chudamani selbst findest du unter dem Stichwort Vivekachudamani.
Viveka Chudamani Devanagari Schrift
- सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम्
- गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्य् अहम्. १
- जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं ततो विप्रता
- तस्माद् वैदिकधर्ममार्गपरता विद्वत्त्वम् अस्मात् परम्
- आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
- मुक्तिर् नो शतजन्मकोटिसुक्रितैः पुण्यैर् विना लभ्यते. २
- दुर्लभं त्रयम् एवैतद् देवानुग्रहहेतुकम्
- मनुश्ह्यत्वं मुमुक्श्हुत्वं महापुरुश्हसंश्रयः. ३
- लब्ध्वा कथंचिन् नरजन्म दुर्लभं
- तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्
- यस् त्वात्ममुक्तौ न यतेत मूढधीः
- स ह्यात्महा स्वं विनिहन्त्य् असद्ग्रहात्. ४
- इतः को न्व् अस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति
- दुर्लभं मानुश्हं देहं प्राप्य तत्रापि पौरुश्हम्. ५
- वदन्तु शास्त्राणि यजन्तु देवान्
- कुर्वन्तु कर्माणि भजन्तु देवताः
- आत्मैक्यबोधेन विनापि मुक्तिः
- न सिध्यति ब्रह्मशतान्तरेपि. ६
- अम्रितत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः
- ब्रवीति कर्मणो मुक्तेर् अहेतुत्वं स्फुटं यतः. ७
- अतो विमुक्त्यै प्रयतेत् विद्वान्
- संन्यस्तबाह्यार्थसुखस्प्रिहः सन्
- सन्तं महान्तं समुपेत्य देशिकं
- तेनोपदिश्ह्टार्थसमाहितात्मा. ८
- उद्धरेद् आत्मनात्मानं मग्नं संसारवारिधौ
- योगारूढत्वम् आसाद्य सम्यग्दर्शननिश्ह्ठया. ९
- संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये
- यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः. १०
- चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये
- वस्तुसिद्धिर् विचारेण न किंचित् कर्मकोटिभिः. ११
- सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा
- भ्रान्तोदितमहासर्पभयदुःखविनाशिनी. १२
- अर्थस्य निश्चयो द्रिश्ह्टो विचारेण हितोक्तितः
- न स्नानेन न दानेन प्राणायमशतेन वा. १३
- अधिकारिणम् आशास्ते फलसिद्धिर् विशेश्हतः
- उपाया देशकालाद्याः सन्त्य् अस्मिन् सहकारिणः. १४
- अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः
- समासाद्य दयासिन्धुं गुरुं ब्रह्मविद् उत्तमम्. १५
- मेधावी पुरुश्हो विद्वान् उहापोहविचक्श्हणः
- अधिकार्यात्मविद्याया मुक्तलक्श्हणलक्श्हितः. १६
- विवेकिनो विरक्तस्य शमादिगुणशालिनः
- मुमुक्श्होर् एव हि ब्रह्मजिज्ञासायोग्यता मता. १७
- साधनान्य् अत्र चत्वारि कथितानि मनीश्हिभिः
- येश्हु सत्स्व् एव सन्निश्ह्ठा यद् अभावे न सिध्यति. १८
- आदौ नित्यानित्यवस्तुविवेकः परिगण्यते
- इहामुत्रफलभोगविरागस् तद् अनन्तरम्
- शमादिश्हट्कसम्पत्तिर् मुमुक्श्हुत्वम् इति स्फुटम्. १९
- ब्रह्म सत्यं जगन् मिथ्येत्य् एवंरूपो विनिश्चयः
- सोयं नित्यानित्यवस्तुविवेकः समुदाह्रितः. २०
- तद् वैराग्यं जिहासा या दर्शनश्रवणादिभिः
- देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि. २१
- विरज्य विश्हयव्राताद् दोश्हद्रिश्ह्ट्या मुहुर् मुहुः
- स्वलक्श्ह्ये नियतावस्था मनसः शम उच्यते. २२
- विश्हयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके
- उभयेश्हाम् इन्द्रियाणां स दमः परिकीर्तितः
- बाह्यानालम्बनं व्रित्तेर् एश्होपरतिर् उत्तमा. २३
- सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम्
- चिन्ताविलापरहितं सा तितिक्श्हा निगद्यते. २४
- शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम्
- सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते. २५
- सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा
- तत् समाधानम् इत्य् उक्तं न तु चित्तस्य लालनम्. २६
- अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान्
- स्वस्वरूपावबोधेन मोक्तुम् इच्छा मुमुक्श्हुता. २७
- मन्दमध्यमरूपापि वैराग्येण शमादिना
- प्रसादेन गुरोः सेयं प्रव्रिद्धा सूयते फलम्. २८
- वैराग्यं च मुमुक्श्हुत्वं तीव्रं यस्य तु विद्यते
- तस्मिन् नेवार्थवन्तः स्युः फलवन्तः शमादयः. २९
- एतयोर् मन्दता यत्र विरक्तत्वमुमुक्श्हयोः
- मरौ सलीलवत् तत्र शमादेर् भानमात्रता. ३०
- मोक्श्हकारणसामग्र्यां भक्तिर् एव गरीयसी
- स्वस्वरूपानुसन्धानं भक्तिर् इत्य् अभिधीयते. ३१
- स्वात्मतत्त्वानुसन्धानं भक्तिर् इत्य् अपरे जगुः
- उक्तसाधनसंपन्नस् तत्त्वजिज्ञासुर् आत्मनः
- उपसीदेद् गुरुं प्राज्ञ्यं यस्माद् बन्धविमोक्श्हणम्. ३२
- श्रोत्रियोव्रिजिनोकामहतो यो ब्रह्मवित्तमः
- ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः
- अहेतुकदयासिन्धुर् बन्धुर् आनमतां सताम्. ३३
- तम् आराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः
- प्रसन्नं तम् अनुप्राप्य प्रिच्छेज् ज्ञातव्यम् आत्मनः. ३४
- स्वामिन् नमस्ते नतलोकबन्धो
- कारुण्यसिन्धो पतितं भवाब्धौ
- माम् उद्धरात्मीयकटाक्श्हद्रिश्ह्ट्या
- रिज्व्यातिकारुण्यसुधाभिव्रिश्ह्ट्या. ३५
- दुर्वारसंसारदवाग्नितप्तं
- दोधूयमानं दुरद्रिश्ह्टवातैः
- भीतं प्रपन्नं परिपाहि म्रित्योः
- शरण्यम् अन्यद् यद् अहं न जाने. ३६
- शान्ता महान्तो निवसन्ति सन्तो
- वसन्तवल् लोकहितं चरन्तः
- तीर्णाः स्वयं भीमभवार्णवं जनान्
- अहेतुनान्यान् अपि तारयन्तः. ३७
- अयं स्वभावः स्वत एव यत्पर
- श्रमापनोदप्रवणं महात्मनाम्
- सुधां शुरेश्ह स्वयम् अर्ककर्कश
- प्रभाभितप्ताम् अवति क्श्हितिं किल. ३८
- ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः
- युश्ह्मद् वाक्कलशोज् झितैः श्रुतिसुखैर् वाक्याम्रितैः सेचय
- संतप्तं भवतापदावदहनज्वालाभिर् एनं प्रभो
- धन्यास्ते भवदीक्श्हणक्श्हणगतेः पात्रीक्रिताः स्वीक्रिताः. ३९
- कथं तरेयं भवसिन्धुम् एतं
- का वा गतिर् मे कतमोस्त्य् उपायः
- जाने न किञ्चित् क्रिपयाव मां प्रभो
- संसारदुःखक्श्हतिम् आतनुश्ह्व. ४०
- तथा वदन्तं शरणागतं स्वं
- संसारदावानलतापतप्तम्
- निरीक्श्ह्य कारुण्यरसार्द्रद्रिश्ह्ट्या
- दद्यादभीतिं सहसा महात्मा. ४१
- विद्वान् स तस्मा उपसत्तिम् ईयुश्हे
- मुमुक्श्हवे साधु यथोक्तकारिणे
- प्रशान्तचित्ताय शमान्विताय
- तत्त्वोपदेशं क्रिपयैव कुर्यात्. ४२
- श्रीगुरुर् उवाच
- मा भैश्ह्ट विद्वं स्तव नास्त्य् अपायः
- संसारसिन्धोस् तरणेस्त्युपायः
- येनैव याता यतयोस्य पारं
- तम् एव मार्गं तव निर्दिशामि. ४३
- अस्त्य् उपायो महान् कश्चित् संसारभयनाशनः
- तेन तीर्त्वा भवाम्भोधिं परमानन्दम् आप्स्यसि. ४४
- वेदान्तार्थविचारेण जायते ज्ञानम् उत्तमम्
- तेनात्यन्तिकसंसारदुःखनाशो भवत्य् अनु. ४५
- श्रद्धाभक्तिध्यानयोगान् मुमुक्श्होः
- मुक्तेर् हेतून् वक्ति साक्श्हाच् छ्रुतेर् गीः
- यो वा एतेश्ह्व् एव तिश्ह्ठत्य् अमुश्ह्य
- मोक्श्होविद्याकल्पिताद् देहबन्धात्. ४६
- अज्ञानयोगात् परमात्मनस् तव
- ह्य् अनात्मबन्धस् तत एव संस्रितिः
- तयोर् विवेकोदितबोधवह्निः
- अज्ञानकार्यं प्रदहेत् समूलम्. ४७
- शिश्ह्य उवाच
- क्रिपया श्रूयतां स्वामिन् प्रश्नोयं क्रियते मया
- यद् उत्तरम् अहं श्रुत्वा क्रितार्थः स्यां भवन्मुखात्. ४८
- को नाम बन्धः कथम् एश्ह आगतः
- कथं प्रतिश्ह्ठास्य कथं विमोक्श्हः
- कोसावनात्मा परमः क आत्मा
- तयोर् विवेकः कथम् एतद् उच्यताम्. ४९
- श्रीगुरुर् उवाच
- धन्योसि क्रितक्रित्योसि पावित ते कुलं त्वया
- यद् अविद्याबन्धमुक्त्या ब्रह्मीभवितुम् इच्छसि. ५०
- रिणमोचनकर्तारः पितुः सन्ति सुतादयः
- बन्धमोचनकर्ता तु स्वस्माद् अन्यो न कश्चन. ५१
- मस्तकन्यस्तभारादेर् दुःखम् अन्यैर् निवार्यते
- क्श्हुधादिक्रितदुःखं तु विना स्वेन न केनचित्. ५२
- पथ्यमौश्हधसेवा च क्रियते येन रोगिणा
- आरोग्यसिद्धिर् द्रिश्ह्टास्य नान्यानुश्ह्ठितकर्मणा. ५३
- वस्तुस्वरूपं स्फुटबोधचक्श्हुश्हा
- स्वेनैव वेद्यं न तु पण्डितेन
- चन्द्रस्वरूपं निजचक्श्हुश्हैव
- ज्ञातव्यम् अन्यैर् अवगम्यते किम्. ५४
- अविद्याकामकर्मादिपाशबन्धं विमोचितुम्
- कः शक्नुयाद् विनात्मानं कल्पकोटिशतैर् अपि. ५५
- न योगेन न सांख्येन कर्मणा नो न विद्यया
- ब्रह्मात्मैकत्वबोधेन मोक्श्हः सिध्यति नान्यथा. ५६
- वीणाया रूपसौन्दर्यं तन्त्रीवादनसौश्ह्ठवम्
- प्रजारञ्जनमात्रं तन् न साम्राज्याय कल्पते. ५७
- वाग्वैखरी शब्दझरी शास्त्रव्याख्यान् अकौशलम्
- वैदुश्ह्यं विदुश्हां तद्वद् भुक्तये न तु मुक्तये. ५८
- अविज्ञाते परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला
- विज्ञातेपि परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला. ५९
- शब्दजालं महारण्यं चित्तभ्रमणकारणम्
- अतः प्रयत्नाज् ज्ञातव्यं तत्त्वज्ञैस् तत्त्वम् आत्मनः. ६०
- अज्ञानसर्पदश्ह्टस्य ब्रह्मज्ञानौश्हधं विना
- किमु वेदैश् च शास्त्रैश् च किमु मन्त्रैः किम् औश्हधैः. ६१
- न गच्छति विना पानं व्याधिर् औश्हधशब्दतः
- विनापरोक्श्हानुभवं ब्रह्मशब्दैर् न मुच्यते. ६२
- अक्रित्वा द्रिश्यविलयम् अज्ञात्वा तत्त्वम् आत्मनः
- ब्रह्मशब्दैः कुतो मुक्तिर् उक्तिमात्रफलैर् न्रिणाम्. ६३
- अक्रित्वा शत्रुसंहारम् अगत्वाखिलभूश्रियम्
- राजाहम् इति शब्दान् नो राजा भवितुम् अर्हति. ६४
- आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्श्हणं स्वीक्रितिं
- निक्श्हेपः समपेक्श्हते न हि बहिः शब्दैस् तु निर्गच्छति
- तद्वद् ब्रह्मविद् ओपदेशमननध्यानादिभिर् लभ्यते
- मायाकार्यतिरोहितं स्वम् अमलं तत्त्वं न दुर्युक्तिभिः. ६५
- तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये
- स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः. ६६
- यस् त्वयाद्य क्रितः प्रश्नो वरीयाञ् छास्त्रविन् मतः
- सूत्रप्रायो निगूढार्थो ज्ञातव्यश् च मुमुक्श्हुभिः. ६७
- श्रिणुश्ह्वावहितो विद्वन् यन् मया समुदीर्यते
- तद् एतच् छ्रवणात् सद्यो भवबन्धाद् विमोक्श्ह्यसे. ६८
- मोक्श्हस्य हेतुः प्रथमो निगद्यते
- वैराग्यम् अत्यन्तम् अनित्यवस्तुश्हु
- ततः शमश् चापि दमस् तितिक्श्हा
- न्यासः प्रसक्ताखिलकर्मणां भ्रिशम्. ६९
- ततः श्रितिस् तन्मननं सतत्त्व
- ध्यानं चिरं नित्यनिरन्तरं मुनेः
- ततोविकल्पं परमेत्य विद्वान्
- इहैव निर्वाणसुखं सम्रिच्छति. ७०
- यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम्
- तद् उच्यते मया सम्यक् श्रुत्वात्मन्य् अवधारय. ७१
- मज्जास्थिमेदःपलरक्तचर्म
- त्वगाह्वयैर् धातुभिर् एभिर् अन्वितम्
- पादोरुवक्श्होभुजप्रिश्ह्ठम् अस्तकैः
- अङ्गैर् उपाङ्गैर् उपयुक्तम् एतत्. ७२
- अहं ममेति प्रथितं शरीरं
- मोहास्पदं स्थूलम् इतीर्यते बुधैः
- नभोनभस्वद्दहनाम्बुभूमयः
- सूक्श्ह्माणि भूतानि भवन्ति तानि. ७३
- परस्परांशैर् मिलितानि भूत्वा
- स्थूलानि च स्थूलशरीरहेतवः
- मात्रास्तदीया विश्हया भवन्ति
- शब्दादयः पञ्च सुखाय भोक्तुः. ७४
- परस्पर्ऽांशैर् मिलितानि भूत्वा
- स्थूलानि च स्थूलशरीरहेतवः
- मात्रास्तदीया विश्हया भवन्ति
- शब्द्ऽादयः पञ्च सुखाय भोक्तुः .. ७४
- य एश्हु मूढा विश्हयेश्हु बद्धा
- रागोर् उपाशेन सुदुर्दमेन
- आयान्ति निर्यान्त्य् अध ऊर्ध्वम् उच्चैः
- शब्दादिभिः पञ्चभिर् एव पञ्च
- पञ्चत्वम् आपुः स्वगुणेन बद्धाः
- कुरङ्गमातङ्गपतङ्गमीन
- भ्रिङ्गा नरः पञ्चभिर् अञ्चितः किम्. ७६
- दोश्हेण तीव्रो विश्हयः क्रिश्ह्णसर्पविश्हाद् अपि
- विश्हं निहन्ति भोक्तारं द्रश्ह्टारं चक्श्हुश्हाप्ययम्. ७७
- विश्हयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात्
- स एव कल्पते मुक्त्यै नान्यः श्हट्शास्त्रवेद्य् अपि. ७८
- आपातवैराग्यवतो मुमुक्श्हून्
- भवाब्धि पारं प्रतियातुम् उद्यतान्
- आशाग्रहो मज्जयतेन्तराले
- निग्रिह्य कण्ठे विनिवर्त्य वेगात्. ७९
- विश्हयाख्यग्रहो येन सुविरक्त्य् असिना हतः
- स गच्छति भवाम् भोधेः पारं प्रत्यूहवर्जितः. ८०
- विश्हमविश्हयमार्गैर् गच्छतोनच्छबुद्धेः
- प्रतिपदम् अभियातो म्रित्युर् अप्य् एश्ह विद्धि
- हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
- प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि. ८१
- मोक्श्हस्य कांक्श्हा यदि वै तवास्ति
- त्यजातिदूराद् विश्हयान् विश्हं यथा
- पीयूश्हवत् तोश्हदयाक्श्हमार्जव
- प्रशान्तिदान्तीर् भज नित्यम् आदरात्. ८२
- अनुक्श्हणं यत्परिह्रित्य क्रित्यं
- अनाद्यविद्याक्रितबन्धमोक्श्हणम्
- देहः परार्थोयम् अमुश्ह्य पोश्हणे
- यः सज्जते स स्वम् अनेन हन्ति. ८३
- शरीरपोश्हणार्थी सन् य आत्मानं दिद्रिक्श्हति
- ग्राहं दारुधिया ध्रित्वा नदि तर्तुं स गच्छति. ८४
- मोह एव महाम्रित्युर् मुमुक्श्होर् वपुरादिश्हु
- मोहो विनिर्जितो येन स मुक्तिपदम् अर्हति. ८५
- मोहं जहि महाम्रित्युं देहदारसुतादिश्हु
- यं जित्वा मुनयो यान्ति तद् विश्ह्णोः परमं पदम्. ८६
- त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम्
- पूर्णं मूत्रपुरीश्हाभ्यां स्थूलं निन्द्यम् इदं वपुः. ८७
- पञ्चीक्रितेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा
- समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मनः
- अवस्था जागरस् तस्य स्थूलार्थानुभवो यतः. ८८
- बाह्येन्द्रियैः स्थूलपदार्थसेवां
- स्रक्चन्दनस्त्र्यादिविचित्ररूपाम्
- करोति जीवः स्वयम् एतद् आत्मना
- तस्मात् प्रशस्तिर् वपुश्होस्य जागरे. ८९
- सर्वापि बाह्यसंसारः पुरुश्हस्य यद् आश्रयः
- विद्धि देहम् इदं स्थूलं ग्रिहवद् ग्रिहमेधिनः. ९०
- स्थूलस्य सम्भवजरामरणानि धर्माः
- स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः
- वर्णाश्रमादिनियमा बहुधामयाः स्युः
- पूजावमानबहुमानमुखा विशेश्हाः. ९१
- बुद्धीन्द्रियाणि श्रवणं त्वगक्श्हि
- घ्राणं च जिह्वा विश्हयावबोधनात्
- वाक्पाणिपादा गुदम् अप्य् उपस्थः
- कर्मेन्द्रियाणि प्रवणेन कर्मसु. ९२
- निगद्यतेन्तःकरणं मनोधीः
- अहंक्रितिश् चित्तम् इति स्वव्रित्तिभिः
- मनस् तु संकल्पविकल्पनादिभिः
- बुद्धिः पदार्थाध्यवसायधर्मतः. ९३
- अत्राभिमानाद् अहम् इत्य् अहंक्रितिः
- स्वार्थानुसन्धानगुणेन चित्तम्. ९४
- प्राणापानव्यानोदानसमाना भवत्य् असौ प्राणः
- स्वयम् एव व्रित्तिभेदाद् विक्रितिभेदात् सुवर्णसलिलादिवत्. ९५
- वागादि पञ्च श्रवणादि पञ्च
- प्राणादि पञ्चाभ्रमुखानि पञ्च
- बुद्ध्याद्य् अविद्यापि च कामकर्मणी
- पुर्यश्ह्टकं सूक्श्ह्मशरीरम् आहुः. ९६
- इदं शरीरं श्रिणु सूक्श्ह्मसंज्ञितं
- लिङ्गं त्व् अपञ्चीक्रितसम्भवम्
- सवासनं कर्मफलानुभावकं
- स्वाज्ञानतोनादिर् उपाधिर् आत्मनः. ९७
- स्वप्नो भवत्य् अस्य विभक्त्यवस्था
- स्वमात्रशेश्हेण विभाति यत्र
- स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत्
- कालीननानाविधवासनाभिः. ९८
- कर्त्रादिभावं प्रतिपद्य राजते
- यत्र स्वयं भाति ह्य् अयं परात्मा
- धीमात्रकोपाधिर् अशेश्हसाक्श्ही
- न लिप्यते तत् क्रितकर्मलेशैः
- यस्माद् असङ्गस् तत एव कर्मभिः
- न लिप्यते किञ्चिद् उपाधिना क्रितैः. ९९
- सर्वव्याप्रितिकरणं लिङ्गम् इदं स्याच्चिदात्मनः पुंसः
- वास्यादिकम् इव तक्श्ह्णस्तेनैवात्मा भवत्य् असङ्गोयम्. १००
- अन्धत्वमन्दत्वपटुत्वधर्माः
- सौगुण्यवैगुण्यवशाद्धि चक्श्हुश्हः
- बाधिर्यमूकत्वमुखास् तथैव
- श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः. १०१
- उच्छ्वासनिःश्वासविज्रिम्भणक्श्हुत्
- प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः
- प्राणादिकर्माणि वदन्ति तज्ज्ञाः
- प्राणस्य धर्मावशनापिपासे. १०२
- अन्तःकरणम् एतेश्हु चक्श्हुरादिश्हु वर्श्ह्मणि
- अहम् इत्य् अभिमानेन तिश्ह्ठत्य् आभासतेजसा. १०३
- अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्य् अयम्
- सत्त्वादिगुणयोगेन चावस्थात्रयम् अश्नुते. १०४
- विश्हयाणाम् आनुकूल्ये सुखी दुःखी विपर्यये
- सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः. १०५
- आत्मार्थत्वेन हि प्रेयान् विश्हयो न स्वतः प्रियः
- स्वत एव हि सर्वेश्हाम् आत्मा प्रियतमो यतः
- तत आत्मा सदानन्दो नास्य दुःखं कदाचन. १०६
- यत् सुश्हुप्तौ निर्विश्हय आत्मानन्दोनुभूयते
- श्रुतिः प्रत्यक्श्हम् ऐतिह्यम् अनुमानं च जाग्रति. १०७
- अव्यक्तनाम्नी परमेशशक्तिः
- अनाद्यविद्या त्रिगुणात्मिका परा
- कार्य् नुमेया सुधियैव माया
- यया जगत् सर्वम् इदं प्रसूयते. १०८
- सन् नाप्य् असन् नाप्य् उभयात्मिका नो
- भिन्नाप्य् अभिन्नाप्य् उभयात्मिका नो
- साङ्गाप्य् अनङ्गा ह्य् उभयात्मिका नो
- महाद्भुतानिर्वचनीयरूपा. १०९
- शुद्धाद्वयब्रह्मविभोधनाश्या
- सर्पभ्रमो रज्जुविवेकतो यथा
- रजस्तमःसत्त्वम् इति प्रसिद्धा
- गुणास्तदीयाः प्रथितैः स्वकार्यैः. ११०
- विक्श्हेपशक्ती रजसः क्रियात्मिका
- यतः प्रव्रित्तिः प्रस्रिता पुराणी
- रागादयोस्याः प्रभवन्ति नित्यं
- दुःखादयो ये मनसो विकाराः. १११
- कामः क्रोधो लोभदम्भाद्य् असूया
- अहंकारेर्श्ह्यामत्सराद्यास् तु घोराः
- धर्मा एते राजसाः पुम्प्रव्रित्तिः
- यस्माद् एश्हा तद्रजो बन्धहेतुः. ११२
- एश्हाव्रितिर् नाम तमोगुणस्य
- शक्तिर् मया वस्त्ववभासतेन्यथा
- सैश्हा निदानं पुरुश्हस्य संस्रितेः
- विक्श्हेपशक्तेः प्रवणस्य हेतुः. ११३
- प्रज्ञावान् अपि पण्डितोपि चतुरोप्य् अत्यन्तसूक्श्ह्मात्मद्रिग्
- व्यालीढस् तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम्
- भ्रान्त्यारोपितम् एव साधु कलयत्य् आलम्बते तद्गुणान्
- हन्तासौ प्रबला दुरन्ततमसः शक्तिर् महत्याव्रितिः. ११४
- अभावना वा विपरीतभावना
- असंभावना विप्रतिपत्तिर् अस्याः
- संसर्गयुक्तं न विमुञ्चति ध्रुवं
- विक्श्हेपशक्तिः क्श्हपयत्य् अजस्रम्. ११५
- अज्ञानमालस्य जडत्वनिद्रा
- प्रमादम् ऊढत्वमुखास् तमोगुणाः
- एतैः प्रयुक्तो न हि वेत्ति किंचित्
- निद्रालुवत् स्तम्भवद् एव तिश्ह्ठति. ११६
- सत्त्वं विशुद्धं जलवत् तथापि
- ताभ्यां मिलित्वा सरणाय कल्पते
- यत्रात्मबिम्बः प्रतिबिम्बितः सन्
- प्रकाशयत्य् अर्क इवाखिलं जडम्. ११७
- मिश्रस्य सत्त्वस्य भवन्ति धर्माः
- त्वम् आनिताद्या नियमा यमाद्याः
- श्रद्धा च भक्तिश् च मुमुक्श्हता च
- दैवी च सम्पत्तिर् असन्निव्रित्तिः. ११८
- विशुद्धसत्त्वस्य गुणाः प्रसादः
- स्वात्मानुभूतिः परमा प्रशान्तिः
- त्रिप्तिः प्रहर्श्हः परमात्मनिश्ह्ठा
- यया सदानन्दरसं सम्रिच्छति. ११९
- अव्यक्तम् एतत् त्रिगुणैर् निरुक्तं
- तत्कारणं नाम शरीरम् आत्मनः
- सुश्हुप्तिर् एतस्य विभक्त्यवस्था
- प्रलीनसर्वेन्द्रियबुद्धिव्रित्तिः. १२०
- सर्वप्रकारप्रमितिप्रशान्तिः
- बीजात्मनावस्थितिर् एव बुद्धेः
- सुश्हुप्तिर् एतस्य किल प्रतीतिः
- किंचिन् न वेद्मी ति जगत्प्रसिद्धेः. १२१
- देहेन्द्रियप्राणमनोहमादयः
- सर्वे विकारा विश्हयाः सुखादयः
- व्योमादिभूतान्य् अखिलं न विश्वं
- अव्यक्तपर्यन्तम् इदं ह्य् अनात्मा. १२२
- माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम्
- असद् इदम् अनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्. १२३
- अथ ते संप्रवक्श्ह्यामि स्वरूपं परमात्मनः
- यद्विज्ञाय नरो बन्धान् मुक्तः कैवल्यम् अश्नुते. १२४
- अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः
- अवस्थात्रयसाक्श्ही सन्पञ्चकोशविलक्श्हणः. १२५
- यो विजानाति सकलं जाग्रत्स्वप्नसुश्हुप्तिश्हु
- बुद्धितद्व्रित्तिसद्भावम् अभावम् अहम् इत्य् अयम्. १२६
- यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन
- यश् चेतयति बुद्ध्यादि न तद् यं चेतयत्य् अयम्. १२७
- येन विश्वम् इदं व्याप्तं यं न व्याप्नोति किञ्चन
- अभारूपम् इदं सर्वं यं भान्त्यम् अनुभात्य् अयम्. १२८
- यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः
- विश्हयेश्हु स्वकीयेश्हु वर्तन्ते प्रेरिता इव. १२९
- अहङ्कारादिदेहान्ता विश्हयाश् च सुखादयः
- वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा. १३०
- एश्होन्तरात्मा पुरुश्हः पुराणो
- निरन्तराखण्डसुखानुभूतिः
- सदैकरूपः प्रतिबोधमात्रो
- येनेश्हिता वागसवश् चरन्ति. १३१
- अत्रैव सत्त्वात्मनि धीगुहायां
- अव्याक्रिताकाश उशत्प्रकाशः
- आकाश उच्चै रविवत् प्रकाशते
- स्वतेजसा विश्वम् इदं प्रकाशयन्. १३२
- ज्ञाता मनोहंक्रितिविक्रियाणां
- देहेन्द्रियप्राणक्रितक्रियाणाम्
- अयोग्निवत् तान् अनुवर्तमानो
- न चेश्ह्टते नो विकरोति किञ्चन. १३३
- न जायते नो म्रियते न वर्धते
- न क्श्हीयते नो विकरोति नित्यः
- विलीयमानेपि वपुश्ह्य् अमुश्ह्मिन्
- न लीयते कुम्भ इवाम्बरं स्वयम्. १३४
- प्रक्रितिविक्रितिभिन्नः शुद्धबोधस्वभावः
- सदसद् इदम् अशेश्हं भासयन् निर्विशेश्हः
- विलसति परमात्मा जाग्रदादिश्ह्ववस्था
- स्वहम् अहम् इति साक्श्हात् साक्श्हिरूपेण बुद्धेः. १३५
- नियमितमनसामुं त्वं स्वम् आत्मानम् आत्मन्य्
- अयम् अहम् इति साक्श्हाद् विद्धि बुद्धिप्रसादात्
- जनिमरणतरंगापारसंसारसिन्धुं
- प्रतर भव क्रितार्थो ब्रह्मरूपेण संस्थः. १३६
- अत्रानात्मन्य् अहम् इति मतिर् बन्ध एश्होस्य पुंसः
- प्राप्तोज्ञानाज् जननमरणक्लेशसंपातहेतुः
- येनैवायं वपुर् इदम् असत्सत्यम् इत्य् आत्मबुद्ध्या
- पुश्ह्यत्य् उक्श्हत्य् अवति विश्हयैस् तन्तुभिः कोशक्रिद्वत्. १३७
- अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
- विवेकाभावाद् वै स्फुरति भुजगे रज्जुधिश्हणा
- ततोनर्थव्रातो निपतति समादातुर् अधिकः
- ततो योसद्ग्राहः स हि भवति बन्धः श्रिणु सखे. १३८
- अखण्डनित्याद्वयबोधशक्त्या
- स्फुरन्तम् आत्मानम् अनन्तवैभवम्
- समाव्रिणोत्य् आव्रितिशक्तिर् एश्हा
- तमोमयी राहुर् इवार्कबिम्बम्. १३९
- तिरोभूते स्वात्मन्य् अमलतरतेजोवति पुमान्
- अनात्मानं मोहाद् अहम् इति शरीरं कलयति
- ततः कामक्रोधप्रभ्रितिभिर् अमुं बन्धनगुणैः
- परं विक्श्हेपाख्या रजस उरुशक्तिर् व्यथयति. १४०
- महामोहग्राहग्रसनगलितात्मावगमनो
- धियो नानावस्थां स्वयम् अभिनयंस् तद्गुणतया
- अपारे संसरे विश्हयविश्हपूरे जलनिधौ
- निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः. १४१
- भानुप्रभासं जनिताभ्रपङ्क्तिः
- भानुं तिरोधाय विज्रिम्भते यथा
- आत्मोदिताहंक्रितिर् आत्मतत्त्वं
- तथा तिरोधाय विज्रिम्भते स्वयम्. १४२
- कवलितदिननार्थे दुर्दिने सान्द्रमेघैः
- व्यथयति हिमझंझावायुर् उग्रो यथैतान्
- अविरततमसात्मन्य् आव्रिते मूढबुद्धिं
- क्श्हपयति बहुदुःखैस् तीव्रविक्श्हेपशक्तिः. १४३
- एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः
- याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्य् अयम्. १४४
- बीजं संस्रितिभूमिजस्य तु तमो देहात्मधीर् अङ्कुरो
- रागः पल्लवम् अम्बु कर्म तु वपुः स्कन्धोसवः शाखिकाः
- अग्राणीन्द्रियसंहतिश् च विश्हयाः पुश्ह्पाणि दुःखं फलं
- नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः. १४५
- अज्ञानमूलोयम् अनात्मबन्धो
- नैसर्गिकोनादिर् अनन्त ईरितः
- जन्माप्ययव्याधिजरादिदुःख
- प्रवाहपातं जनयत्य् अमुश्ह्य. १४६
- नास्त्रैर् न शस्त्रैर् अनिलेन वह्निना
- छेत्तुं न शक्यो न च कर्मकोटिभिः
- विवेकविज्ञानमहासिना विना
- धातुः प्रसादेन शितेन मञ्जुना. १४७
- श्रुतिप्रमाणैकमतेः स्वधर्म
- निश्ह्ठा तयैवात्मविशुद्धिर् अस्य
- विशुद्धबुद्धेः परमात्मवेदनं
- तेनैव संसारसमूलनाशः. १४८
- कोशैर् अन्नमयाद् यैः पञ्चभिर् आत्मा न संव्रितो भाति
- निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्. १४९
- तच् छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम्
- त्रिश्ह्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः. १५०
- पञ्चानाम् अपि कोशानाम् अपवादे विभात्य् अयं शुद्धः
- नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयं ज्योतिः. १५१
- आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुश्हा
- तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्. १५२
- मुञ्जादिश्हीकाम् इव द्रिश्यवर्गात्
- प्रत्यञ्चम् आत्मानम् असङ्गम् अक्रियम्
- विविच्य तत्र प्रविलाप्य सर्वं
- तद् आत्मना तिश्ह्ठति यः स मुक्तः. १५३
- देहोयम् अन्नभवनोन्नमयस् तु कोशः
- चान्नेन जीवति विनश्यति तद्विहीनः
- त्वक्चर्ममांसरुधिरास्थिपुरीश्हराशिः
- नायं स्वयं भवितुम् अर्हति नित्यशुद्धः. १५४
- पूर्वं जनेर् अधिम्रितेर् अपि नायम् अस्ति
- जातक्श्हणः क्श्हणगुणोनियतस्वभावः
- नैको जडश् च घटवत् परिद्रिश्यमानः
- स्वात्मा कथं भवति भावविकारवेत्ता. १५५
- पाणिपादादिमान्देहो नात्मा व्यङ्गेपि जीवनात्
- तत्तच्छक्तेर् अनाशाच् च न नियम्यो नियामकः. १५६
- देहतद्धर्मतत्कर्मतदवस्थादिसाक्श्हिणः
- सत एव स्वतः सिद्धं तद्वैलक्श्हण्यम् आत्मनः. १५७
- शल्यराशिर् मांसलिप्तो मलपूर्णोतिकश्मलः
- कथं भवेद् अयं वेत्ता स्वयम् एतद् विलक्श्हणः. १५८
- त्वङ्मांसमेदोस्थिपुरीश्हराशाव्
- अहं मतिं मूढजनः करोति
- विलक्श्हणं वेत्ति विचारशीलो
- निजस्वरूपं परमार्थभूतम्. १५९
- देहोहम् इत्य् एव जडस्य बुद्धिः
- देहे च जीवे विदुश्हस् त्व् अहंधीः
- विवेकविज्ञानवतो महात्मनो
- ब्रह्माहम् इत्य् एव मतिः सदात्मनि. १६०
- अत्रात्मबुद्धिं त्यज मूढबुद्धे
- त्वङ्मांसमेदोस्थिपुरीश्हराशौ
- सर्वात्मनि ब्रह्मणि निर्विकल्पे
- कुरुश्ह्व शान्तिं परमां भजस्व. १६१
- देहेन्द्रियादाव् असति भ्रमोदितां
- विद्वान् अहं तां न जहाति यावत्
- तावन् न तस्यास्ति विमुक्तिवार्ताप्य्
- अस्त्व् एश्ह वेदान्तनयान्तदर्शी. १६२
- छायाशरीरे प्रतिबिम्बगात्रे
- यत् स्वप्नदेहे ह्रिदि कल्पिताङ्गे
- यथात्मबुद्धिस् तव नास्ति काचिज्
- जीवच्छरीरे च तथैव मास्तु. १६३
- देहात्मधीर् एव न्रिणाम् असद्धियां
- जन्मादिदुःखप्रभवस्य बीजम्
- यतस् ततस् त्वं जहि तां प्रयत्नात्
- त्यक्ते तु चित्ते न पुनर् भवाशा. १६४
- कर्मेन्द्रियैः पञ्चभिर् अञ्चितोयं
- प्राणो भवेत् प्राणमयस् तु कोशः.
- येनात्मवान् अन्नमयोनुपूर्णः
- प्रवर्ततेसौ सकलक्रियासु. १६५
- नैवात्मापि प्राणमयो वायुविकारो
- गन्तागन्ता वायुवद् अन्तर्बहिरेश्हः
- यस्मात् किञ्चित् क्वापि न वेत्तीश्ह्टम् अनिश्ह्टं
- स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः. १६६
- ज्ञानेन्द्रियाणि च मनश् च मनोमयः स्यात्
- कोशो ममाहम् इति वस्तुविकल्पहेतुः
- संज्ञादिभेदकलनाकलितो बलीयांस्
- तत्पूर्वकोशम् अभिपूर्य विज्रिम्भते यः. १६७
- पञ्चेन्द्रियैः पञ्चभिर् एव होत्रिभिः
- प्रचीयमानो विश्हयाज्यधारया
- जाज्वल्यमानो बहुवासनेन्धनैः
- मनोमयाग्निर् दहति प्रपञ्चम्. १६८
- न ह्य् अस्त्य् अविद्या मनसोतिरिक्ता
- मनो ह्य् अविद्या भवबन्धहेतुः
- तस्मिन् विनश्ह्टे सकलं विनश्ह्टं
- विज्रिम्भितेस्मिन् सकलं विज्रिम्भते. १६९
- स्वप्नेर्थशून्ये स्रिजति स्वशक्त्या
- भोक्त्रादिविश्वं मन एव सर्वम्
- तथैव जाग्रत्य् अपि नो विशेश्हः
- तत् सर्वम् एतन् मनसो विज्रिम्भणम्. १७०
- सुश्हुप्तिकाले मनसि प्रलीने
- नैवास्ति किञ्चित् सकलप्रसिद्धेः
- अतो मनःकल्पित् एव पुंसः
- संसार एतस्य न वस्तुतोस्ति. १७१
- वायुनानीयते मेधः पुनस् तेनैव नीयते
- मनसा कल्प्यते बन्धो मोक्श्हस् तेनैव कल्प्यते. १७२
- देहादिसर्वविश्हये परिकल्प्य रागं
- बध्नाति तेन पुरुश्हं पशुवद् गुणेन
- वैरस्य मत्र विश्हवत् सुविधाय पश्चाद्
- तस्मान् मनः कारणम् अस्य जन्तोः
- बन्धस्य मोक्श्हस्य च वा विधाने
- बन्धस्य हेतुर् मलिनं रजोगुणैः
- मोक्श्हस्य शुद्धं विरजस्तमस्कम्. १७४
- विवेकवैराग्यगुणातिरेकाच्
- छुद्धत्वम् आसाद्य मनो विमुक्त्यै
- भवत्यतो बुद्धिमतो मुमुक्श्होः
- ताभ्यां द्रिढाभ्यां भवितव्यम् अग्रे. १७५
- मनो नाम महाव्याघ्रो विश्हयारण्यभूमिश्हु
- चरत्य् अत्र न गच्छन्तु साधवो ये मुमुक्श्हवः. १७६
- मनः प्रसूते विश्हयान् अशेश्हान्
- स्थूलात्मना सूक्श्ह्मतया च भोक्तुः
- शरीरवर्णाश्रमजातिभेदान्
- गुणक्रियाहेतुफलानि नित्यम्. १७७
- असंगचिद्रूपम् अमुं विमोह्य
- देहेन्द्रियप्राणगुणैर् निबद्ध्य
- अहंममेति भ्रमयत्य् अजस्रं
- मनः स्वक्रित्येश्हु फलोपभुक्तिश्हु. १७८
- अध्यासदोश्हात् पुरुश्हस्य संस्रितिः
- अध्यासबन्धस् त्व् अमुनैव कल्पितः
- रजस्तमोदोश्हवतोविवेकिनो
- जन्मादिदुःखस्य निदानम् एतत्. १७९
- अतः प्राहुर् मनोविद्यां पण्डितास् तत्त्वदर्शिनः
- येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्. १८०
- तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्श्हुणा
- विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते. १८१
- मोक्श्हैकसक्त्या विश्हयेश्हु रागं
- निर्मूल्य संन्यस्य च सर्वकर्म
- सच्छद्धया यः श्रवणादिनिश्ह्ठो
- रजःस्वभावं स धुनोति बुद्धेः. १८२
- मनोमयो नापि भवेत् परात्मा
- ह्य् आद्यन्तवत्त्वात् परिणामिभावात्
- दुःखात्मकत्वाद् विश्हयत्वहेतोः
- द्रश्ह्टा हि द्रिश्यात्मतया न द्रिश्ह्टः. १८३
- बुद्धिर् बुद्धीन्द्रियैः सार्धं सव्रित्तिः कर्त्रिलक्श्हणः
- विज्ञानमयकोशः स्यात् पुंसः संसारकारणम्. १८४
- अनुव्रजच् चित्प्रतिबिम्बशक्तिः
- विज्ञानसंज्ञः प्रक्रितेर् विकारः
- ज्ञानक्रियावान् अहम् इत्य् अजस्रं
- देहेन्द्रियादिश्ह्व् अभिमन्यते भ्रिशम्. १८५
- अनादिकालोयम् अहंस्वभावो
- जीवः समस्तव्यवहारवोढा
- करोति कर्माण्य् अपि पूर्ववासनः
- पुण्यान्य् अपुण्यानि च तत्फलानि. १८६
- भुङ्क्ते विचित्रास्व् अपि योनिश्हु व्रजन्
- नायाति निर्यात्य् अध ऊर्ध्वम् एश्हः
- अस्यैव विज्ञानमयस्य जाग्रत्
- स्वप्नाद्यवस्थाः सुखदुःखभोगः. १८७
- देहादिनिश्ह्ठाश्रमधर्मकर्म
- गुणाभिमानः सततं ममेति
- विज्ञानकोशोयम् अतिप्रकाशः
- प्रक्रिश्ह्टसान्निध्यवशात् परात्मनः
- अतो भवत्य् एश्ह उपाधिर् अस्य
- यद् आत्मधीः संसरति भ्रमेण. १८८
- योयं विज्ञानमयः प्राणेश्हु ह्रिदि स्फुरत्य् अयं ज्योतिः
- कूटस्थः सन्न् आत्मा कर्ता भोक्ता भवत्य् उपाधिस्थः. १८९
- स्वयं परिच्छेदम् उपेत्य बुद्धेः
- तादात्म्यदोश्हेण परं म्रिश्हात्मनः
- सर्वात्मकः सन्न् अपि वीक्श्हते स्वयं
- स्वतः प्रिथक्त्वेन म्रिदो घटान् इव. १९०
- उपाधिसम्बन्धवशात् परात्मा
- ह्य् उपाधिधर्माननुभाति तद्गुणः
- अयोविकारानविकारिवह्निवत्
- सदैकरूपोपि परः स्वभावात्. १९१
- शिश्ह्य उवाच
- भ्रमेणाप्य् अन्यथा वास्तु जीवभावः परात्मनः
- तदुपाधेर् अनादित्वान् नानादेर् नाश इश्ह्यते. १९२
- अतोस्य जीवभावोपि नित्या भवति संस्रितिः
- न निवर्तेत तन्मोक्श्हः कथं मे श्रीगुरो वद. १९३
- श्रीगुरुर् उवाच
- सम्यक् प्रिश्ह्टं त्वया विद्वन् सावधानेन तच् छ्रिणु
- प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना. १९४
- भ्रान्तिं विना त्व् असङ्गस्य निश्ह्क्रियस्य निराक्रितेः
- न घटेत् आर्थसम्बन्धो नभसो नीलतादिवत्. १९५
- स्वस्य द्रश्ह्टुर् निर्गुणस्याक्रियस्य
- प्रत्यग्बोधानन्दरूपस्य बुद्धेः
- भ्रान्त्या प्राप्तो जीवभावो न सत्यो
- मोहापाये नास्त्य् अवस्तुस्वभावात्. १९६
- यावद् भ्रान्तिस् तावद् एवास्य सत्ता
- मिथ्याज्ञानोज् ज्रिम्भितस्य प्रमादात्
- रज्ज्वां सर्पो भ्रान्तिकालीन एव
- अनादित्वम् अविद्यायाः कार्यस्यापि तथेश्ह्यते
- उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्य् अपि. १९८
- प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यति
- अनाद्य् अपीदं नो नित्यं प्रागभाव इव स्फुटम्. १९९
- अनादेर् अपि विध्वंसः प्रागभावस्य वीक्श्हितः
- यद्बुद्ध्युपाधिसम्बन्धात् परिकल्पितम् आत्मनि. २००
- जीवत्वं न ततोन्यस् तु स्वरूपेण विलक्श्हणः
- सम्बन्धस् त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः. २०१
- विनिव्रित्तिर् भवेत् तस्य सम्यग् ज्ञानेन नान्यथा
- ब्रह्मात्मैकत्वविज्ञानं सम्यग् ज्ञानं श्रुतेर् मतम्. २०२
- तदात्मानात्मनोः सम्यग् विवेकेनैव सिध्यति
- ततो विवेकः कर्तव्यः प्रत्यग् आत्मसदात्मनोः. २०३
- जलं पंकवद् अत्यन्तं पंकापाये जलं स्फुटम्
- यथा भाति तथात्मापि दोश्हाभावे स्फुटप्रभः. २०४
- असन्निव्रित्तौ तु सदात्मना स्फुटं
- प्रतीतिर् एतस्य भवेत् प्रतीचः
- ततो निरासः करणीय एव
- सदात्मनः साध्वहमादिवस्तुनः. २०५
- अतो नायं परात्मा स्याद् विज्ञानमयशब्दभाक्
- विकारित्वाज् जडत्वाच् च परिच्छिन्नत्वहेतुतः
- द्रिश्यत्वाद् व्यभिचारित्वान् नानित्यो नित्य इश्ह्यते. २०६
- आनन्दप्रतिबिम्बचुम्बिततनुर् व्रित्तिस् तमोज्रिम्भिता
- स्याद् आनन्दमयः प्रियादिगुणकः स्वेश्ह्टार्थलाभोदयः
- पुण्यस्यानुभवे विभाति क्रितिनामानन्दरूपः स्वयं
- सर्वो नन्दति यत्र साधु तनुभ्रिन्मात्रः प्रयत्नं विना. २०७
- आनन्दमयकोशस्य सुश्हुप्तौ स्फूर्तिर् उत्कटा
- स्वप्नजागरयोर् ईश्हद् इश्ह्टसंदर्शना विना. २०८
- नैवायम् आनन्दमयः परात्मा
- सोपाधिकत्वात् प्रक्रितेर् विकारात्
- कार्यत्वहेतोः सुक्रितक्रियाया
- विकारसंघातसमाहितत्वात्. २०९
- पञ्चानाम् अपि कोशानां निश्हेधे युक्तितः श्रुतेः
- तन्निश्हेधावधि साक्श्ही बोधरूपोवशिश्ह्यते. २१०
- योयम् आत्मा स्वयंज्योतिः पञ्चकोशविलक्श्हणः
- अवस्थात्रयसाक्श्ही सन्निर्विकारो निरञ्जनः
- सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता. २११
- शिश्ह्य उवाच
- मिथ्यात्वेन निश्हिद्धेश्हु कोशेश्ह्व् एतेश्हु पञ्चसु
- सर्वाभावं विना किञ्चिन् न पश्याम्य् अत्र हे गुरो
- विज्ञेयं किमु वस्त्व् अस्ति स्वात्मनात्मविपश्चिता. २१२
- श्रीगुरुर् उवाच
- सत्यमुक्तं त्वया विदन् निपुणोसि विचारणे
- अहमादिविकारास् ते तदभावोयम् अप्य् अनु. २१३
- सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते
- तम् आत्मानं वेदितारं विद्दि बुद्ध्या सुसूक्श्ह्मया. २१४
- तत्साक्श्हिकं भवेत् तत्तद् यद्यद् येनानुभूयते
- कस्याप्य् अननुभूतार्थे साक्श्हित्वं नोपयुज्यते. २१५
- असौ स्वसाक्श्हिको भावो यतः स्वेनानुभूयते
- अतः परं स्वयं साक्श्हात् प्रत्यगात्मा न चेतरः. २१६
- जाग्रत् स्वप्नसुश्हुप्तिश्हु स्फुटतरं योसौ समुज्ज्रिम्भते
- प्रत्यग्रूपतया सदाहम् अहम् इत्य् अन्तः स्फुरन् नैकधा
- नानाकारविकारभागिन इमान् पश्यन्न् अहंधीमुखान्
- नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वम् एतं ह्रिदि. २१७
- घटोदके बिम्बितमर्कबिम्बम्
- आलोक्य मूढो रविम् एव मन्यते
- तथा चिदाभासम् उपाधिसंस्थं
- भ्रान्त्याहम् इत्य् एव जडोभिमन्यते. २१८
- घटं जलं तद्गतमर्कबिम्बं
- विहाय सर्वं विनिरीक्श्ह्यतेर्कः
- तटस्थ एतत् त्रितयावभासकः
- स्वयंप्रकाशो विदुश्हा यथा तथा. २१९
- देहं धियं चित्प्रतिबिम्बम् एवं
- विस्रिज्य बुद्धौ निहितं गुहायाम्
- द्रश्ह्टारम् आत्मानम् अखण्डबोधं
- सर्वप्रकाशं सदसद्विलक्श्हणम्. २२०
- नित्यं विभुं सर्वगतं सुसूक्श्ह्मं
- अन्तर्बहिःशून्यम् अनन्यम् आत्मनः
- विज्ञाय सम्यङ् निजरूपम् एतत्
- पुमान् विपाप्मा विरजो विम्रित्युः. २२१
- विशोक आनन्दघनो विपश्चित्
- स्वयं कुतश्चिन् न बिभेति कश्चित्
- नान्योस्ति पन्था भवबन्धमुक्तेः
- विना स्वतत्त्वावगमं मुमुक्श्होः. २२२
- ब्रह्माभिन्नत्वविज्ञानं भवमोक्श्हस्य कारणम्
- येनाद्वितीयम् आनन्दं ब्रह्म सम्पद्यते बुधैः. २२३
- ब्रह्मभूतस् तु संस्रित्यै विद्वान् नावर्तते पुनः
- विज्ञातव्यम् अतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः. २२४
- सत्यं ज्ञानम् अनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम्
- नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति. २२५
- सद् इदं परमाद्वैतं स्वस्माद् अन्यस्य वस्तुनोभावात्
- न ह्य् अन्यद् अस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम्. २२६
- यद् इदं सकलं विश्वं नानारूपं प्रतीतम् अज्ञानात्
- तत् सर्वं ब्रह्मैव प्रत्यस्ताशेश्हभावनादोश्हम्. २२७
- म्रित्कार्यभूतोपि म्रिदो न भिन्नः
- कुम्भोस्ति सर्वत्र तु म्रित्स्वरूपात्
- न कुम्भरूपं प्रिथग् अस्ति कुम्भः
- कुतो म्रिश्हा कल्पितनाममात्रः. २२८
- केनापि म्रिद्भिन्नतया स्वरूपं
- घटस्य संदर्शयितुं न शक्यते
- अतो घटः कल्पित एव मोहात्
- म्रिदेव सत्यं परमार्थभूतम्. २२९
- सद्ब्रह्मकार्यं सकलं सद् एवं
- तन्मात्रम् एतन् न ततोन्यद् अस्ति
- अस्तीति यो वक्ति न तस्य मोहो
- विनिर्गतो निद्रितवत् प्रजल्पः. २३०
- ब्रह्मैवेदं विश्वम् इत्य् एव वाणी
- श्रौती ब्रूतेथर्वनिश्ह्ठा वरिश्ह्ठा
- तस्माद् एतद् ब्रह्ममात्रं हि विश्वं
- नाधिश्ह्ठानाद् भिन्नतारोपितस्य. २३१
- सत्यं यदि स्याज् जगद् एतद् आत्मनो
- न तत्त्वहानिर् निगमाप्रमाणता
- असत्य् अवादित्वम् अपीशितुः स्याद्
- नैतत् त्रयं साधु हितं महात्मनाम्. २३२
- ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेश्ह्व् अवस्थितः
- न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीक्ल्रिपत्. २३३
- यदि सत्यं भवेद् विश्वं सुश्हुप्ताम् उपलभ्यताम्
- यन् नोपलभ्यते किञ्चिद् अतोसत्स्वप्नवन् म्रिश्हा. २३४
- अतः प्रिथङ् नास्ति जगत् परात्मनः
- प्रिथक् प्रतीतिस् तु म्रिश्हा गुणादिवत्
- आरोपितस्यास्ति किम् अर्थवत्ता
- धिश्ह्ठानम् आभाति तथा भ्रमेण. २३५
- भ्रान्तस्य यद्यद् भ्रमतः प्रतीतं
- ब्राह्मैव तत्तद् रजतं हि शुक्तिः
- इदं तया ब्रह्म सदैव रूप्यते
- त्व् आरोपितं ब्रह्मणि नाममात्रम्. २३६
- अतः परं ब्रह्म सदद्वितीयं
- विशुद्धविज्ञानघनं निरञ्जनम्
- प्राशान्तम् आद्यन्तविहीनम् अक्रियं
- निरन्तरानन्दरसस्वरूपम्. २३७
- निरस्तमायाक्रितसर्वभेदं
- नित्यं सुखं निश्ह्कलम् अप्रमेयम्
- अरूपम् अव्यक्तम् अनाख्यम् अव्ययं
- ज्योतिः स्वयं किञ्चिद् इदं चकास्ति. २३८
- ज्ञात्रिज्ञेयज्ञानशून्यम् अनन्तं निर्विकल्पकम्
- केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर् बुधाः. २३९
- अहेयम् अनुपादेयं मनोवाचाम् अगोचरम्
- अप्रमेयम् अनाद्यन्तं ब्रह्म पूर्णम् अहं महः. २४०
- तत्त्वं पदाभ्याम् अभिधीयमानयोः
- ब्रह्मात्मनोः शोधितयोर् यदीत्थम्
- श्रुत्या तयोस् तत्त्वम् असीति सम्यग्
- एकत्वम् एव प्रतिपाद्यते मुहुः. २४१
- एक्यं तयोर् लक्श्हितयोर् न वाच्ययोः
- निगद्यतेन्योन्यविरुद्धधर्मिणोः
- खद्योतभान्वोर् इव राजभ्रित्ययोः
- कूपाम्बुराश्योः परमाणुमेर्वोः. २४२
- तयोर् विरोधोयम् उपाधिकल्पितो
- न वास्तवः कश्चिद् उपाधिर् एश्हः
- ईशस्य माया महदादिकारणं
- जीवस्य कार्यं श्रिणु पञ्चकोशम्. २४३
- एताव् उपाधी परजीवयोस् तयोः
- सम्यङ्निरासे न परो न जीवः
- राज्यं नरेन्द्रस्य भटस्य खेटक्ः
- तयोर् अपोहे न भटो न राजा. २४४
- अथात आदेश इति श्रुतिः स्वयं
- निश्हेधति ब्रह्मणि कल्पितं द्वयम्
- श्रुतिप्रमाणानुग्रिहीतबोधात्
- तयोर् निरासः करणीय एव. २४५
- नेदं नेदं कल्पितत्वान् न सत्यं
- रज्जुद्रिश्ह्टव्यालवत् स्वप्नवच् च
- इत्थं द्रिश्यं साधुयुक्त्या व्यपोह्य
- ज्ञेयः पश्चाद् एकभावस्तयोर् यः. २४६
- ततस् तु तौ लक्श्हणया सुलक्श्ह्यौ
- तयोर् अखण्डैकरसत्वसिद्धये
- नालं जहत्या न तथाजहत्या
- किन् तूभयार्थात्मिकयैव भाव्यम्. २४७
- स देवदत्तोयम् इतीह चैकता
- विरुद्धधर्मांशम् अपास्य कथ्यते
- यथा तथा तत्त्वम् असीतिवाक्ये
- विरुद्धधर्मान् उभयत्र हित्वा. २४८
- संलक्श्ह्य चिन्मात्रतया सदात्मनोः
- अखण्डभावः परिचीयते बुधैः
- एवं महावाक्यशतेन कथ्यते
- ब्रह्मात्मनोर् ऐक्यम् अखण्डभावः. २४९
- अस्थूलम् इत्य् एतद् असन्निरस्य
- सिद्धं स्वतो व्योमवद् अप्रतर्क्यम्
- अतो म्रिश्हामात्रम् इदं प्रतीतं
- जहीहि यत् स्वात्मतया ग्रिहीतम्
- ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या
- विद्धि स्वम् आत्मानम् अखण्डबोधम्. २५०
- म्रित्कार्यं सकलं घटादि सततं म्रिन्मात्रम् एवाहितं
- तद्वत् सज्जनितं सदात्मकम् इदं सन्मात्रम् एवाखिलम्
- यस्मान् नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं
- तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५१
- निद्राकल्पितदेशकालविश्हयज्ञात्रादि सर्वं यथा
- मिथ्या तद्वद् इहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः
- यस्माद् एवम् इदं शरीरकरणप्राणाहमाद्य् अप्य् असत्
- तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५२
- यत्र भ्रान्त्या कल्पित तद् विवेके
- तत्तन्मात्रं नैव तस्माद् विभिन्नम्
- स्वप्ने नश्ह्टं स्वप्नविश्वं विचित्रं
- स्वस्माद्भिन्नं किन् नु द्रिश्ह्टं प्रबोधे. २५३
- जातिनीतिकुलगोत्रदूरगं
- नामरूपगुणदोश्हवर्जितम्
- देशकालविश्हयातिवर्ति यद्
- ब्रह्म तत् त्वम् असि भावयात्मनि. २५४
- यत्परं सकलवागगोचरं
- गोचरं विमलबोधचक्श्हुश्हः
- शुद्धचिद्घनम् अनादि वस्तु यद्
- ब्रह्म तत् त्वम् असि भावयात्मनि. २५५
- श्हड्भिर् ऊर्मिभिर् अयोगि योगिह्रिद्
- भावितं न करणैर् विभावितम्
- बुद्ध्यवेद्यमनवद् यम् अस्ति यद्
- भ्रान्तिकल्पितजगत् कलाश्रयं
- स्वाश्रयं च सदसद्विलक्श्हणम्
- निश्ह्कलं निरुपमानवद्धि यद्
- ब्रह्म तत् त्वम् असि भावयात्मनि. २५७
- जन्मव्रिद्धिपरिणत्यपक्श्हय
- व्याधिनाशनविहीनम् अव्ययम्
- विश्वस्रिश्ह्ट्यव् अविघातकारणं
- ब्रह्म तत् त्वम् असि भावयात्मनि. २५८
- अस्तभेदम् अनपास्तलक्श्हणं
- निस्तरङ्गजलराशिनिश्चलम्
- नित्यम् उक्तम् अविभक्तमूर्ति यद्
- ब्रह्म तत् त्वम् असि भावयात्मनि. २५९
- एकम् एव सद् अनेककारणं
- कारणान्तरनिरास्यकारणम्
- कार्यकारणविलक्श्हणं स्वयं
- ब्रह्म तत् त्वम् असि भावयात्मनि. २६०
- निर्विकल्पकम् अनल्पम् अक्श्हरं
- यत् क्श्हराक्श्हरविलक्श्हणं परम्
- नित्यम् अव्ययसुखं निरञ्जनं
- ब्रह्म तत् त्वम् असि भावयात्मनि. २६१
- यद् विभाति सद् अनेकधा भ्रमात्
- नामरूपगुणविक्रियात्मना
- हेमवत् स्वयम् अविक्रियं सदा
- ब्रह्म तत् त्वम् असि भावयात्मनि. २६२
- यच् चकास्त्य् अनपरं परात्परं
- प्रत्यगेकरसम् आत्मलक्श्हणम्
- सत्यचित्सुखम् अनन्तम् अव्ययं
- ब्रह्म तत् त्वम् असि भावयात्मनि. २६३
- उक्तम् अर्थम् इमम् आत्मनि स्वयं
- भावयेत् प्रथितयुक्तिभिर् धिया
- संशयादिरहितं कराम्बुवत्
- तेन तत्त्वनिगमो भविश्ह्यति. २६४
- सम्बोधमात्रं परिशुद्धतत्त्वं
- विज्ञाय संघे न्रिपवच् च सैन्ये
- तदाश्रयः स्वात्मनि सर्वदा स्थितो
- विलापय ब्रह्मणि विश्वजातम्. २६५
- बुद्धौ गुहायां सदसद्विलक्श्हणं
- ब्रह्मास्ति सत्यं परम् अद्वितीयम्
- तदात्मना योत्र वसेद् गुहायां
- पुनर् न तस्याङ्गगुहाप्रवेशः. २६६
- ज्ञाते वस्तुन्य् अपि बलवती वासनानादिर् एश्हा
- कर्ता भोक्ताप्य् अहम् इति द्रिढा यास्य संसारहेतुः
- प्रत्यग्द्रिश्ह्ट्यात्मनि निवसता सापनेया प्रयत्नात्
- मुक्तिं प्राहुस् तद् इह मुनयो वासनातानवं यत्. २६७
- अहं ममेति यो भावो देहाक्श्हादाव् अनात्मनि
- अध्यासोयं निरस्तव्यो विदुश्हा स्वात्मनिश्ह्ठया. २६८
- ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्व्रित्तिसाक्श्हिणम्
- सोहम् इत्य् एव सद्व्रित्त्यानात्मन्य् आत्ममतिं जहि. २६९
- लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्
- शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु. २७०
- लोकवासनया जन्तोः शास्त्रवासनयापि च
- देहवासनया ज्ञानं यथावन् नैव जायते. २७१
- संसारकाराग्रिहमोक्श्हम् इच्छोः
- अयोमयं पादनिबन्धश्रिंखलम्
- वदन्ति तज्ज्ञाः पटु वासनात्रयं
- योस्माद् विमुक्तः समुपैति मुक्तिम्. २७२
- जलादिसंसर्गवशात् प्रभूत
- दुर्गन्धधूतागरुदिव्यवासना
- संघर्श्हणेनैव विभाति सम्यग्
- विधूयमाने सति बाह्यगन्धे. २७३
- अन्तःश्रितानन्तदूरन्तवासना
- धूलीविलिप्ता परमात्मवासना
- प्रज्ञातिसंघर्श्हणतो विशुद्धा
- प्रतीयते चन्दनगन्धवत् स्फुटम्. २७४
- अनात्मवासनाजालैस् तिरोभूतात्मवासना
- नित्यात्मनिश्ह्ठया तेश्हां नाशे भाति स्वयं स्फुटम्. २७५
- यथा यथा प्रत्यग् अवस्थितं मनः
- तथा तथा मुञ्चति बाह्यवासनाम्
- निःशेश्हमोक्श्हे सति वासनानां
- आत्मानुभूतिः प्रतिबन्धशून्या. २७६
- स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः
- वासनानां क्श्हयश् चातः स्वाध्यासापनयं कुरु. २७७
- तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति
- तस्मात् सत्त्वम् अवश्ह्टभ्य स्वाध्यासापनयं कुरु. २७८
- प्रारब्धं पुश्ह्यति वपुर् इति निश्चित्य निश्चलः
- धैर्यम् आलम्ब्य यत्नेन स्वाध्यासापनयं कुरु. २७९
- नाहं जीवः परं ब्रह्मेत्य् अतद् व्याव्रित्तिपूर्वकम्
- वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु. २८०
- श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः
- क्वचिद् आभासतः प्राप्तस्वाध्यासापनयं कुरु. २८१
- अनादानविसर्गाभ्यामीश्हन् नास्ति क्रिया मुनेः
- तद् एकनिश्ह्ठया नित्यं स्वाध्यासापनयं कुरु. २८२
- तत् त्वम् अस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः
- ब्रह्मण्य् आत्मत्वद् आर्ढ्याय स्वाध्यासापनयं कुरु. २८३
- अहंभावस्य देहेस्मिन् निःशेश्हविलयावधि
- सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु. २८४
- प्रतीतिर् जीवजगतोः स्वप्नवद् भाति यावता
- तावन् निरन्तरं विद्वन् स्वाध्यासापनयं कुरु. २८५
- निद्राया लोकवार्तायाः शब्दादेर् अपि विस्म्रितेः
- क्वचिन् नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि. २८६
- मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः
- त्यक्त्वा चाण्डालवद् दूरं ब्रह्मी भूय क्रिती भव. २८७
- घटाकाशं महाकाश इवात्मानं परात्मनि
- विलाप्याखण्डभावेन तूश्ह्णी भव सदा मुने. २८८
- स्वप्रकाशम् अधिश्ह्ठानं स्वयं भूय सदात्मना
- ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्. २८९
- चिदात्मनि सदानन्दे देहारूढाम् अहंधियम्
- निवेश्य लिङ्गम् उत्स्रिज्य केवलो भव सर्वदा. २९०
- यत्रैश्ह जगदाभासो दर्पणान्तः पुरं यथा
- तद् ब्रह्माहम् इति ज्ञात्वा क्रितक्रित्यो भविश्ह्यसि. २९१
- यत् सत्यभूतं निजरूपम् आद्यं
- चिदद्वयानन्दम् अरूपम् अक्रियम्
- तद् एत्य मिथ्यावपुर् उत्स्रिजेत
- शैलूश्हवद् वेश्हम् उपात्तम् आत्मनः. २९२
- सर्वात्मना द्रिश्यम् इदं म्रिश्हैव
- नैवाहम् अर्थः क्श्हणिकत्वदर्शनात्
- जानाम्य् अहं सर्वम् इति प्रतीतिः
- कुतोहम् आदेः क्श्हणिकस्य सिध्येत्. २९३
- अहंपदार्थस् त्व् अहमादिसाक्श्ही
- नित्यं सुश्हुप्ताव् अपि भावदर्शनात्
- ब्रूते ह्य् अजो नित्य इति श्रुतिः स्वयं
- तत् प्रत्यगात्मा सदसद्विलक्श्हणः. २९४
- विकारिणां सर्वविकारवेत्ता
- नित्याविकारो भवितुं समर्हति
- मनोरथस्वप्नसुश्हुप्तिश्हु स्फुटं
- पुनः पुनर् द्रिश्ह्टम् असत्त्वम् एतयोः. २९५
- अतोभिमानं त्यज मांसपिण्डे
- पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते
- कालत्रयाबाध्यम् अखण्डबोधं
- ज्ञात्वा स्वम् आत्मानम् उपैहि शान्तिम्. २९६
- त्यजाभिमानं कुलगोत्रनाम
- रूपाश्रमेश्ह्व् आर्द्रशव् आश्रितेश्हु
- लिङ्गस्य धर्मान् अपि कर्त्रितादिंस्
- त्यक्ता भवाखण्डसुखस्वरूपः. २९७
- सन्त्य् अन्ये प्रतिबन्धाः पुंसः संसारहेतवो द्रिश्ह्टाः
- तेश्हाम् एवं मूलं प्रथमविकारो भवत्य् अहंकारः. २९८
- यावत् स्यात् स्वस्य सम्बन्धोहंकारेण दुरात्मना
- तावन् न लेशम् आत्रापि मुक्तिवार्ता विलक्श्हणा. २९९
- अहंकारग्रहान् मुक्तः स्वरूपम् उपपद्यते
- चन्द्रवद् विमलः पूर्णः सदानन्दः स्वयंप्रभः. ३००
- यो वा पुरे सोहम् इति प्रतीतो
- बुद्ध्या प्रक्ल्रिप्तस् तमसातिमूढया
- तस्यैव निःशेश्हतया विनाशे
- ब्रह्मात्मभावः प्रतिबन्धशून्यः. ३०१
- ब्रह्मानन्दनिधिर् महाबलवताहंकारघोराहिना
- संवेश्ह्ट्य् आत्मनि रक्श्ह्यते गुणमयैश् चण्डेस् त्रिभिर् मस्तकैः
- विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्श्हत्रयं
- निर्मूल्याहिम् इमं निधिं सुखकरं धीरोनुभोक्तुं क्श्हमः. ३०२
- यावद् वा यत् किञ्चिद् विश्हदोश्हस्फूर्तिर् अस्ति चेद् देहे
- कथम् आरोग्याय भवेत् तद्वद् अहन्तापि योगिनो मुक्त्यै. ३०३
- अहमोत्यन्तनिव्रित्त्या तत्क्रितनानाविकल्पसंह्रित्या
- प्रत्यक्तत्त्वविवेकाद् इदम् अहम् अस्मीति विन्दते तत्त्वम्. ३०४
- अहंकारे कर्तर्य् अहम् इति मतिं मुञ्च सहसा
- विकारात्मन्य् आत्मप्रतिफलजुश्हि स्वस्थितिमुश्हि
- यद् अध्यासात् प्राप्ता जनिम्रितिजरादुःखबहुला
- प्रतीचश् चिन्मूर्तेस् तव सुखतनोः संस्रितिर् इयम्. ३०५
- सदैकरूपस्य चिदात्मनो विभोर्
- आनन्दमूर्तेर् अनवद्यकीर्तेः
- नैवान्यथा क्व् आप्य् अविकारिणस् ते
- विनाहम् अध्यासम् अमुश्ह्य संस्रितिः. ३०६
- तस्माद् अहंकारम् इमं स्वशत्रुं
- भोक्तुर् गले कण्टकवत् प्रतीतम्
- विच्छिद्य विज्ञानमहासिना स्फुटं
- भुङ्क्श्ह्वात्मसाम्राज्यसुखं यथेश्ह्टम्. ३०७
- ततोहमादेर् विनिवर्त्य व्रित्तिं
- संत्यक्तरागः परमार्थलाभात्
- तूश्ह्णीं समास्स्वात्मसुखानुभूत्या
- पूर्णात्मना ब्रह्मणि निर्विकल्पः. ३०८
- समूलक्रित्तोपि महानहं पुनर्
- व्युल्लेखितः स्याद् यदि चेतसा क्श्हणम्
- संजीव्य विक्श्हेपशतं करोति
- नभस् वता प्राव्रिश्हि वारिदो यथा. ३०९
- निग्रिह्य शत्रोर् अहमोवकाशः
- क्वचिन् न देयो विश्हयानुचिन्तया
- स एव संजीवनहेतुर् अस्य
- प्रक्श्हीणजम्बीरतरोर् इवाम्बु. ३१०
- देहात्मना संस्थित एव कामी
- विलक्श्हणः कामयिता कथं स्यात्
- अतोर्थसन्धानपरत्वम् एव
- भेदप्रसक्त्या भवबन्धहेतुः. ३११
- कार्यप्रवर्धनाद् बीजप्रव्रिद्धिः परिद्रिश्यते
- कार्यनाशाद्बीजनाशस् तस्मात् कार्यं निरोधयेत्. ३१२
- वासनाव्रिद्धितः कार्यं कार्यव्रिद्ध्या च वासना
- वर्धते सर्वथा पुंसः संसारो न निवर्तते. ३१३
- संसारबन्धविच्छित्त्यैतद् द्वयं प्रदहेद् यतिः
- वासनाव्रिद्धिर् एताभ्यां चिन्तया क्रियया बहिः. ३१४
- ताभ्यां प्रवर्धमाना सा सूते संस्रितिम् आत्मनः
- त्रयाणां च क्श्हयोपायः सर्वावस्थासु सर्वदा. ३१५
- सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः
- सद्भाववासनाद् आर्ढ्यात् तत् त्रयं लयम् अश्नुते. ३१६
- क्रियानाशे भवेच् चिन्तानाशोस्माद् वासनाक्श्हयः
- वासनाप्रक्श्हयो मोक्श्हः सा जीवन्मुक्तिर् इश्ह्यते. ३१७
- सद्वासनास्फूर्तिविज्रिम्भणे सति
- ह्य् असौ विलीनाप्य् अहमादिवासना
- अतिप्रक्रिश्ह्टाप्य् अरुणप्रभायां
- विलीयते साधु यथा तमिस्रा. ३१८
- तमस् तमःकार्यम् अनर्थजालं
- न द्रिश्यते सत्य् उदिते दिनेशे
- तथाद्वयानन्दरसानुभूतौ
- नैवास्ति बन्धो न च दुःखगन्धः. ३१९
- द्रिश्यं प्रतीतं प्रविलापयन् सन्
- सन्मात्रम् आनन्दघनं विभावयन्
- समाहितः सन् बहिरन्तरं वा
- कालं नयेथाः सति कर्मबन्धे. ३२०
- प्रमादो ब्रह्मनिश्ह्ठायां न कर्तव्यः कदाचन
- प्रमादो म्रित्युर् इत्य् आह भगवान् ब्रह्मणः सुतः. ३२१
- न प्रमादाद् अनर्थोन्यो ज्ञानिनः स्वस्वरूपतः
- ततो मोहस् ततोहंधीस् ततो बन्धस् ततो व्यथा. ३२२
- विश्हयाभिमुखं द्रिश्ह्ट्वा विद्वांसम् अपि विस्म्रितिः
- विक्श्हेपयति धीदोश्हैर् योश्हा जारम् इव प्रियम्. ३२३
- यथा पक्रिश्ह्टं शैवालं क्श्हणमात्रं न तिश्ह्ठति
- आव्रिणोति तथा माया प्राज्ञं वापि पराङ्मुखम्. ३२४
- लक्श्ह्यच्युतं चेद् यदि चित्तम् ईश्हद्
- बहिर्मुखं सन् निपतेत् ततस् ततः
- प्रमादतः प्रच्युतकेलिकन्दुकः
- सोपानपङ्क्तौ पतितो यथा तथा. ३२५
- विश्हयेश्ह्व् आविशच्चेतः संकल्पयति तद्गुणान्
- सम्यक् संकल्पनात् कामः कामात् पुंसः प्रवर्तनम्. ३२६
- अतः प्रमादान् न परोस्ति म्रित्युः
- विवेकिनो ब्रह्मविदः समाधौ
- समाहितः सिद्धिम् उपैति सम्यक्
- समाहितात्मा भव सावधानः. ३२७
- ततः स्वरूपविभ्रंशो विभ्रश्ह्टस् तु पतत्य् अधः
- पतितस्य विना नाशं पुनर् नारोह ईक्श्ह्यते. ३२८
- संकल्पं वर्जयेत् तस्मात् सर्वानर्थस्य कारणम्
- जीवतो यस्य कैवल्यं विदेहे स च केवलः
- यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुः श्रुतिः. ३२९
- यदा कदा वापि विपश्चिद् एश्ह
- ब्रह्मण्य् अनन्तेप्य् अणुमात्रभेदम्
- पश्यत्य् अथामुश्ह्य भयं तदैव
- यद् वीक्श्हितं भिन्नतया प्रमादात्. ३३०
- श्रुतिस्म्रितिन्यायशतैर् निश्हिद्धे
- द्रिश्येत्र यः स्वात्ममतिं करोति
- उपैति दुःखोपरि दुःखजातं
- निश्हिद्धकर्ता स मलिम्लुचो यथा. ३३१
- सत्याभिसंधानरतो विमुक्तो
- महत्त्वम् आत्मीयम् उपैति नित्यम्
- मिथ्याभिसन्धानरतस् तु नश्येद्
- द्रिश्ह्टं तद् एतद् यद् अचौरचौरयोः. ३३२
- यतिर् असदनुसन्धिं बन्धहेतुं विहाय
- स्वयम् अयम् अहम् अस्मीत्य् आत्मद्रिश्ह्ट्यैव तिश्ह्ठेत्
- सुखयति ननु निश्ह्ठा ब्रह्मणि स्वानुभूत्या
- हरति परम् अविद्याकार्यदुःखं प्रतीतम्. ३३३
- बाह्यानुसन्धिः परिवर्धयेत् फलं
- दुर्वासनाम् एव ततस् ततोधिकाम्
- ज्ञात्वा विवेकैः परिह्रित्य बाह्यं
- स्वात्मानुसन्धिं विदधीत नित्यम्. ३३४
- बाह्ये निरुद्धे मनसः प्रसन्नता
- मनःप्रसादे परमात्मदर्शनम्
- तस्मिन् सुद्रिश्ह्टे भवबन्धनाशो
- बहिर्निरोधः पदवी विमुक्तेः. ३३५
- कः पण्डितः सन् सदसद्विवेकी
- श्रुतिप्रमाणः परमार्थदर्शी
- जानन् हि कुर्याद् असतोवलम्बं
- स्वपातहेतोः शिशुवन् मुमुक्श्हुः. ३३६
- देहादिसंसक्तिमतो न मुक्तिः
- मुक्तस्य देहाद्यभिमत्य् अभावः
- सुप्तस्य नो जागरणं न जाग्रतः
- स्वप्नस् तयोर् भिन्नगुणाश्रयत्वात्. ३३७
- अन्तर्बहिः स्वं स्थिरजङ्गमेश्हु
- ज्ञात्वात्मनाधारतया विलोक्य
- त्यक्ताखिलोपाधिर् अखण्डरूपः
- पूर्णात्मना यः स्थित एश्ह मुक्तः. ३३८
- सर्वात्मना बन्धविमुक्तिहेतुः
- सर्वात्मभावान् न परोस्ति कश्चित्
- द्रिश्याग्रहे सत्य् उपपद्यतेसौ
- सर्वात्मभावोस्य सदात्मनिश्ह्ठया. ३३९
- द्रिश्यस्याग्रहणं कथं नु घटते देहात्मना तिश्ह्ठतो
- बाह्यार्थानुभवप्रसक्तमनसस् तत्तत्क्रियां कुर्वतः
- संन्यस्ताखिलधर्मकर्मविश्हयैर् नित्यात्मनिश्ह्ठापरैः
- तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर् यत्नतः. ३४०
- सर्वात्मसिद्धये भिक्श्होः क्रितश्रवणकर्मणः
- समाधिं विदधात्य् एश्हा शान्तो दान्त इति श्रुतिः. ३४१
- आरूढशक्तेर् अहमोविनाशः
- कर्तुन् न शक्य सहसापि पण्डितैः
- ये निर्विकल्पाख्यसमाधिनिश्चलाः
- तान् अन्तरानन्तभवा हि वासनाः. ३४२
- अहंबुद्ध्यैव मोहिन्या योजयित्वाव्रितेर् बलात्
- विक्श्हेपशक्तिः पुरुश्हं विक्श्हेपयति तद्गुणैः. ३४३
- विक्श्हेपशक्तिविजयो विश्हमो विधातुं
- निःशेश्हम् आवरणशक्तिनिव्रित्त्यभावे
- द्रिग्द्रिश्ययोः स्फुटपयोजलवद् विभागे
- नश्येत् तद् आवरणम् आत्मनि च स्वभावात्
- निःसंशयेन भवति प्रतिबन्धशून्यो
- विक्श्हेपणं न हि तदा यदि चेन् म्रिश्हार्थे. ३४४
- सम्यग् विवेकः स्फुटबोधजन्यो
- विभज्य द्रिग्द्रिश्यपदार्थतत्त्वम्
- छिनत्ति मायाक्रितमोहबन्धं
- यस्माद् विमुक्तस् तु पुनर् न संस्रितिः. ३४५
- परावरैकत्वविवेकवह्निः
- दहत्य् अविद्यागहनं ह्य् अशेश्हम्
- किं स्यात् पुनः संसरणस्य बीजं
- अद्वैतभावं समुपेयुश्होस्य. ३४६
- आवरणस्य निव्रित्तिर् भवति हि सम्यक् पदार्थदर्शनतः
- मिथ्याज्ञानविनाशस् तद्विक्श्हेपजनितदुःखनिव्रित्तिः. ३४७
- एतत्त्रितयं द्रिश्ह्टं सम्यग् रज्जुस्वरूपविज्ञानात्
- तस्माद् वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुश्हा. ३४८
- अयोग्नियोगाद् इव सत्समन्वयान्
- मात्रादिरूपेण विज्रिम्भते धीः
- तत्कार्यम् एतद् द्वितयं यतो म्रिश्हा
- द्रिश्ह्टं भ्रमस्वप्नमनोरथेश्हु. ३४९
- ततो विकाराः प्रक्रितेर् अहंमुखा
- देहावसाना विश्हयाश् च सर्वे
- क्श्हणेन्यथाभावितया ह्यमीश्हाम्
- असत्त्वम् आत्मा तु कदापि नान्यथा. ३५०
- नित्याद्वयाखण्डचिदेकरूपो
- बुद्ध्यादिसाक्श्ही सदसद्विलक्श्हणः
- अहंपदप्रत्ययलक्श्हितार्थः
- प्रत्यक् सदानन्दघनः परात्मा. ३५१
- इत्थं विपश्चित् सदसद्विभज्य
- निश्चित्य तत्त्वं निजबोधद्रिश्ह्ट्या
- ज्ञात्वा स्वम् आत्मानम् अखण्डबोधं
- तेभ्यो विमुक्तः स्वयम् एव शाम्यति. ३५२
- अज्ञानह्रिदयग्रन्थेर् निःशेश्हविलयस् तदा
- समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्. ३५३
- त्वमहमिदम् इतीयं कल्पना बुद्धिदोश्हात्
- प्रभवति परमात्मन्य् अद्वये निर्विशेश्हे
- प्रविलसति समाधाव् अस्य सर्वो विकल्पो
- विलयनम् उपगच्छेद् वस्तुतत्त्वावध्रित्या. ३५४
- शान्तो दान्तः परमुपरतः क्श्हान्तियुक्तः समाधिं
- कुर्वन् नित्यं कलयति यतिः स्वस्य सर्वात्मभावम्
- तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान्
- ब्रह्माक्रित्या निवसति सुखं निश्ह्क्रियो निर्विकल्पः. ३५५
- समाहिता ये प्रविलाप्य बाह्यं
- श्रोत्रादि चेतः स्वम् अहं चिदात्मनि
- त एव मुक्ता भवपाशबन्धैः
- नान्ये तु पारोक्श्ह्यकथाभिधायिनः. ३५६
- उपाधिभेदात् स्वयम् एव भिद्यते
- चोपाध्यपोहे स्वयम् एव केवलः
- तस्माद् उपाधेर् विलयाय विद्वान्
- वसेत् सदाकल्पसमाधिनिश्ह्ठया. ३५७
- सति सक्तो नरो याति सद्भावं ह्य् एकनिश्ह्ठया
- कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते. ३५८
- क्रियान्तरासक्तिम् अपास्य कीटको
- ध्यायन्न् अलित्वं ह्य् अलिभावम् रिच्छति
- तथैव योगी परमात्मतत्त्वं
- ध्यात्वा समायाति तदेकनिश्ह्ठया. ३५९
- अतीव सूक्श्ह्मं परमात्मतत्त्वं
- न स्थूलद्रिश्ह्ट्या प्रतिपत्तुम् अर्हति
- समाधिनात्यन्तसुसूक्श्ह्मव्रित्या
- ज्ञातव्यम् आर्यैर् अतिशुद्धबुद्धिभिः. ३६०
- यथा सुवर्णं पुटपाकशोधितं
- त्यक्त्वा मलं स्वात्मगुणं सम्रिच्छति
- तथा मनः सत्त्वरजस्तमोमलं
- ध्यानेन सन्त्यज्य समेति तत्त्वम्. ३६१
- निरन्तराभ्यासवशात् तदित्थं
- पक्वं मनो ब्रह्मणि लीयते यदा
- तदा समाधिः सविकल्पवर्जितः
- स्वतोद्वयानन्दरसानुभावकः. ३६२
- समाधिनानेन समस्तवासना
- ग्रन्थेर् विनाशोखिलकर्मनाशः
- अन्तर्बहिः सर्वत एव सर्वदा
- स्वरूपविस्फूर्तिर् अयत्नतः स्यात्. ३६३
- श्रुतेः शतगुणं विद्यान् मननं मननाद् अपि
- निदिध्यासं लक्श्हगुणम् अनन्तं निर्विकल्पकम्. ३६४
- निर्विकल्पकसमाधिना स्फुटं
- ब्रह्मतत्त्वम् अवगम्यते ध्रुवम्
- नान्यथा चलतया मनोगतेः
- प्रत्ययान्तरविमिश्रितं भवेत्. ३६५
- अतः समाधत्स्व यतेन्द्रियः सन्
- निरन्तरं शान्तमनाः प्रतीचि
- विध्वंसय ध्वान्तम् अनाद्यविद्यया
- क्रितं सदेकत्वविलोकनेन. ३६६
- योगस्य प्रथमद्वारं वाङ्निरोधोपरिग्रहः
- निराशा च निरीहा च नित्यम् एकान्तशीलता. ३६७
- एकान्तस्थितिर् इन्द्रियोपरमणे हेतुर् दमश् चेतसः
- संरोधे करणं शमेन विलयं यायाद् अहंवासना
- तेनानन्दरसानुभूतिर् अचला ब्राह्मी सदा योगिनः
- तस्माच् चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः. ३६८
- वाचं नियच्छात्मनि तं नियच्छ
- बुद्धौ धियं यच्छ च बुद्धिसाक्श्हिणि
- तं चापि पूर्णात्मनि निर्विकल्पे
- विलाप्य शान्तिं परमां भजस्व. ३६९
- देहप्राणेन्द्रियमनोबुद्ध्यादिभिर् उपाधिभिः
- यैर् यैर् व्रित्तेः समायोगस् तत्तद्भावोस्य योगिनः. ३७०
- तन्निव्रित्त्या मुनेः सम्यक् सर्वोपरमणं सुखम्
- संद्रिश्यते सदानन्दरसानुभवविप्लवः. ३७१
- अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते
- त्यजत्य् अन्तर्बहिःसङ्गं विरक्तस् तु मुमुक्श्हया. ३७२
- बहिस् तु विश्हयैः सङ्गं तथान्तरहमादिभिः
- विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निश्ह्ठितः. ३७३
- वैराग्यबोधौ पुरुश्हस्य पक्श्हिवत्
- पक्श्हौ विजानीहि विचक्श्हण त्वम्
- विमुक्तिसौधाग्रलताधिरोहणं
- ताभ्यां विना नान्यतरेण सिध्यति. ३७४
- अत्यन्तवैराग्यवतः समाधिः
- समाहितस्यैव द्रिढप्रबोधः
- प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
- मुक्तात्मनो नित्यसुखानुभूतिः. ३७५
- वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः
- तच् चेच् छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक्
- एतद् द्वारम् अजस्रमुक्तियुवतेर् यस्मात् त्वम् अस्मात् परं
- सर्वत्रास्प्रिहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे. ३७६
- आशां छिन्द्धि विश्होपमेश्हु विश्हयेश्ह्व् एश्हैव म्रित्योः क्रितिस्
- त्यक्त्वा जातिकुलाश्रमेश्ह्व् अभिमतिं मुञ्चातिदूरात् क्रियाः
- देहादाव् असति त्यजात्मधिश्हणां प्रज्ञां कुरुश्ह्वात्मनि
- त्वं द्रश्ह्टास्य् अमनोसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः. ३७७
- लक्श्ह्ये ब्रह्मणि मानसं द्रिढतरं संस्थाप्य बाह्येन्द्रियं
- स्वस्थाने विनिवेश्य निश्चलतनुश् चोपेक्श्ह्य देहस्थितिम्
- ब्रह्मात्मैक्यम् उपेत्य तन्मयतया चाखण्डव्रित्त्यानिशं
- ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किम् अन्यैर् भ्रिशम्. ३७८
- अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम्
- चिन्तयात्मानम् आनन्दरूपं यन्मुक्तिकारणम्. ३७९
- एश्ह स्वयंज्योतिर् अशेश्हसाक्श्ही
- विज्ञानकोशो विलसत्य् अजस्रम्
- लक्श्ह्यं विधायैनम् असद्विलक्श्हणम्
- अखण्डव्रित्त्यात्मतयानुभावय. ३८०
- एतम् अच्छीन्नया व्रित्त्या प्रत्ययान्तरशून्यया
- उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम्. ३८१
- अत्रात्मत्वं द्रिढीकुर्वन्न् अहमादिश्हु संत्यजन्
- उदासीनतया तेश्हु तिश्ह्ठेत् स्फुटघटादिवत्. ३८२
- विशुद्धम् अन्तःकरणं स्वरूपे
- निवेश्य साक्श्हिण् यवबोधमात्रे
- शनैः शनैर् निश्चलताम् उपानयन्
- पूर्णं स्वम् एवानुविलोकयेत् ततः. ३८३
- देहेन्द्रियप्राणमनोहमादिभिः
- स्वाज्ञानक्ल्रिप्तैर् अखिलैर् उपाधिभिः
- विमुक्तम् आत्मानम् अखण्डरूपं
- पूर्णं महाकाशम् इवावलोकयेत्. ३८४
- घटकलशकुसूलसूचिमुख्यैः
- गगनमुपाधिशतैर् विमुक्तम् एकम्
- भवति न विविधं तथैव शुद्धं
- परम् अहमादिविमुक्तम् एकम् एव. ३८५
- ब्रह्मादिस्तम्बपर्यन्ता म्रिश्हामात्रा उपाधयः
- ततः पूर्णं स्वम् आत्मानं पश्येद् एकात्मना स्थितम्. ३८६
- यत्र भ्रान्त्या कल्पितं तद् विवेके
- तत्तन्मात्रं नैव तस्माद् विभिन्नम्
- भ्रान्तेर् नाशे भाति द्रिश्ह्टाहि तत्त्वं
- रज्जुस् तद्वद् विश्वम् आत्मस्वरूपम्. ३८७
- स्वयं ब्रह्मा स्वयं विश्ह्णुः स्वयम् इन्द्रः स्वयं शिवः
- स्वयं विश्वम् इदं सर्वं स्वस्माद् अन्यन् न किञ्चन. ३८८
- अन्तः स्वयं चापि बहिः स्वयं च
- स्वयं पुरस्तात् स्वयम् एव पश्चात्
- स्वयं ह्य् आवाच्यां स्वयम् अप्य् उदीच्यां
- तथोपरिश्ह्टात् स्वयम् अप्य् अधस्तात्. ३८९
- तरङ्गफेनभ्रमबुद्बुदादि
- सर्वं स्वरूपेण जलं यथा तथा
- चिद् एव देहाद्यहमन्तम् एतत्
- सर्वं चिद् एवैकरसं विशुद्धम्. ३९०
- सद् एवेदं सर्वं जगद् अवगतं वाङ्मनसयोः
- सतोन्यन् नास्त्य् एव प्रक्रितिपरसीम्नि स्थितवतः
- प्रिथक् किं म्रित्स्नायाः कलशघटकुम्भाद्यवगतं
- वदत्य् एश्ह भ्रान्तस् त्वमहमिति मायामदिरया. ३९१
- क्रियासमभिहारेण यत्र नान्यद् इति श्रुतिः
- ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिव्रित्तये. ३९२
- आकाशवन् निर्मलनिर्विकल्पं
- निःसीमनिःस्पन्दननिर्विकारम्
- अन्तर्बहिःशून्यम् अनन्यम् अद्वयं
- स्वयं परं ब्रह्म किम् अस्ति बोध्यम्. ३९३
- वक्तव्यं किमु विद्यतेत्र बहुधा ब्रह्मैव जीवः स्वयं
- ब्रह्मैतज् जगद् आततं नु सकलं ब्रह्माद्वितीयं श्रुतिः
- ब्रह्मैवाहम् इति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
- ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद् ध्रुवम्. ३९४
- जहि मलमयकोशेहंधियोत्थापिताशां
- प्रसभम् अनिलकल्पे लिङ्गदेहेपि पश्चात्
- निगमगदितकीर्तिं नित्यम् आनन्दमूर्तिं
- स्वयम् इति परिचीय ब्रह्मरूपेण तिश्ह्ठ. ३९५
- शवाकारं यावद् भजति मनुजस् तावद् अशुचिः
- परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिलयः
- यद् आत्मानं शुद्धं कलयति शिवाकारम् अचलम्
- तदा तेभ्यो मुक्तो भवति हि तद् आह श्रुतिर् अपि. ३९६
- स्वात्मन्य् आरोपिताशेश्हाभासवस्तु निरासतः
- स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्. ३९७
- समाहितायां सति चित्तव्रित्तौ
- परात्मनि ब्रह्मणि निर्विकल्पे
- न द्रिश्यते कश्चिद् अयं विकल्पः
- प्रजल्पमात्रः परिशिश्ह्यते यतः. ३९८
- असत्कल्पो विकल्पोयं विश्वम् इत्य् एकवस्तुनि
- निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ३९९
- द्रश्ह्टुदर्शनद्रिश्यादिभावशून्यैकवस्तुनि
- निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४००
- कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि
- निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०१
- तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम्
- अद्वितीये परे तत्त्वे निर्विशेश्हे भिदा कुतः. ४०२
- एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत्
- सुश्हुप्तौ सुखमात्रायां भेदः केनावलोकितः. ४०३
- न ह्य् अस्ति विश्वं परतत्त्वबोधात्
- सदात्मनि ब्रह्मणि निर्विकल्पे
- कालत्रये नाप्य् अहिर् ईक्श्हितो गुणे
- न ह्य् अम्बुबिन्दुर् म्रिगत्रिश्ह्णिकायाम्. ४०४
- मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः
- इति ब्रूते श्रुतिः साक्श्हात् सुश्हुप्ताव् अनुभूयते. ४०५
- अनन्यत्वम् अधिश्ह्ठानादारोप्य् अस्य निरीक्श्हितम्
- पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः. ४०६
- चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन
- अतश् चित्तं समाधेहि प्रत्यग्रूपे परात्मनि. ४०७
- किम् अपि सततबोधं केवलानन्दरूपं
- निरुपमम् अतिवेलं नित्यमुक्तं निरीहम्
- निरवधिगगनाभं निश्ह्कलं निर्विकल्पं
- ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०८
- प्रक्रितिविक्रितिशून्यं भावनातीतभावं
- समरसम् असमानं मानसम्बन्धदूरम्
- निगमवचनसिद्धं नित्यम् अस्मत्प्रसिद्धं
- ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०९
- अजरम् अमरम् अस्ताभाववस्तुस्व् अरूपं
- स्तिमितसलिलराशिप्रख्यमाख्याविहीनम्
- शमितगुणविकारं शाश्वतं शान्तम् एकं
- ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४१०
- समाहितान्तःकरणः स्वरूपे
- विलोकयात्मानम् अखण्डवैभवम्
- विच्छिन्द्धि बन्धं भवगन्धगन्धितं
- यत्नेन पुंस्त्वं सफली कुरुश्ह्व. ४११
- सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दम् अद्वयम्
- भावयात्मानम् आत्मस्थं न भूयः कल्पसेध्वने. ४१२
- छायेव पुंसः परिद्रिश्यमानम्
- आभासरूपेण फलानुभूत्या
- शरीरम् आराच् छववन् निरस्तं
- पुनर् न संधत्त इदं महात्मा. ४१३
- सततविमलबोधानन्दरूपं समेत्य
- त्यज जडमलरूपोपाधिम् एतं सुदूरे
- अथ पुनर् अपि नैश्ह स्मर्यतां वान्तवस्तु
- स्मरणविश्हयभूतं कल्पते कुत्सनाय. ४१४
- समूलम् एतत् परिदाह्य वह्नौ
- सदात्मनि ब्रह्मणि निर्विकल्पे
- ततः स्वयं नित्यविशुद्धबोध्
- आनन्दात्मना तिश्ह्ठति विद्वरिश्ह्ठः. ४१५
- प्रारब्धसूत्रग्रथितं शरीरं
- प्रयातु वा तिश्ह्ठतु गोर् इव स्रक्
- न तत्पुनः पश्यति तत्त्ववेत्त्
- आनन्दात्मनि ब्रह्मणि लीनव्रित्तिः. ४१६
- अखण्डानन्दम् आत्मानं विज्ञाय स्वस्वरूपतः
- किम् इच्छन् कस्य वा हेतोर् देहं पुश्ह्णाति तत्त्ववित्. ४१७
- संसिद्धस्य फलं त्व् एतज् जीवन्मुक्तस्य योगिनः
- बहिरन्तः सदानन्दरसास्वादनम् आत्मनि. ४१८
- वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम्
- स्वानन्दानुभवाच् छान्तिर् एश्हैवोपरतेः फलम्. ४१९
- यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निश्ह्फलम्
- निव्रित्तिः परमा त्रिप्तिर् आनन्दोनुपमः स्वतः. ४२०
- द्रिश्ह्टदुःखेश्ह्व् अनुद्वेगो विद्यायाः प्रस्तुतं फलम्
- यत्क्रितं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम्
- पश्चान् नरो विवेकेन तत् कथं कर्तुम् अर्हति. ४२१
- विद्याफलं स्याद् असतो निव्रित्तिः
- प्रव्रित्तिर् अज्ञानफलं तद् ईक्श्हितम्
- तज् ज्ञाज्ञयोर् यन् म्रिगत्रिश्ह्णिकादौ
- नो चेद् विदां द्रिश्ह्टफलं किम् अस्मात्. ४२२
- अज्ञानह्रिदयग्रन्थेर् विनाशो यद्य् अशेश्हतः
- अनिच्छोर् विश्हयः किं नु प्रव्रित्तेः कारणं स्वतः. ४२३
- वासनानुदयो भोग्ये वैरागस्य तदावधिः
- अहंभावोदयाभावो बोधस्य परमावधिः
- लीनव्रित्तैर् अनुत्पत्तिर् मर्यादोपरतेस् तु सा. ४२४
- ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर्
- अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत्
- स्वप्नालोकितलोकवज् जगद् इदं पश्यन् क्वचिल् लब्धधी
- रास्ते कश्चिद् अनन्तपुण्यफलभुग् धन्यः स मान्यो भुवि. ४२५
- स्थितप्रज्ञो यतिर् अयं यः सदानन्दम् अश्नुते
- ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिश्ह्क्रियः. ४२६
- ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी
- निर्विकल्पा च चिन्मात्रा व्रित्तिः प्रज्ञेति कथ्यते
- सुस्थितासौ भवेद् यस्य स्थितप्रज्ञः स उच्यते. ४२७
- यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः
- प्रपञ्चो विस्म्रितप्रायः स जीवन्मुक्त इश्ह्यते. ४२८
- लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः
- बोधो निर्वासनो यस्य स जीवन्मुक्त इश्ह्यते. ४२९
- शान्तसंसारकलनः कलावान् अपि निश्ह्कलः
- यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इश्ह्यते. ४३०
- वर्तमानेपि देहेस्मिञ् छायावद् अनुवर्तिनि
- अहन्ताममताभावो जीवन्मुक्तस्य लक्श्हणम्. ४३१
- अतीताननुसन्धानं भविश्ह्यद् अविचारणम्
- औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्श्हणम्. ४३२
- गुणदोश्हविशिश्ह्टेस्मिन् स्वभावेन विलक्श्हणे
- सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३३
- इश्ह्टानिश्ह्टार्थसम्प्राप्तौ समदर्शितयात्मनि
- उभयत्राविकारित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३४
- ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः
- अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्श्हणम्. ४३५
- देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः
- औदासीन्येन यस् तिश्ह्ठेत् स जीवन्मुक्तलक्श्हणः. ४३६
- विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर् बलात्
- भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्श्हणः. ४३७
- देहेन्द्रियेश्ह्व् अहंभाव इदंभावस् तदन्यके
- यस्य नो भवतः क्वापि स जीवन्मुक्त इश्ह्यते. ४३८
- न प्रत्यग् ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः
- प्रज्ञया यो विजानिति स जीवन्मुक्तलक्श्हणः. ४३९
- साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः
- समभावो भवेद् यस्य स जीवन्मुक्तलक्श्हणः. ४४०
- यत्र प्रविश्ह्टा विश्हयाः परेरिता
- नदीप्रवाहा इव वारिर् आशौ
- लिनन्ति सन्मात्रतया न विक्रियां
- उत्पादयन्त्य् एश्ह यतिर् विमुक्तः. ४४१
- विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संस्रितिः
- अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः. ४४२
- प्राचीनवासनावेगाद् असौ संसरतीति चेत्
- न सदेकत्वविज्ञानान् मन्दी भवति वासना. ४४३
- अत्यन्तकामुकस्यापि व्रित्तिः कुण्ठति मातरि
- तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीश्हिणः. ४४४
- निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्श्ह्यते
- ब्रवीति श्रुतिर् एतस्य प्रारब्धं फलदर्शनात्. ४४५
- सुखाद्यनुभवो यावत् तावत् प्रारब्धम् इश्ह्यते
- फलोदयः क्रियापूर्वो निश्ह्क्रियो न हि कुत्रचित्. ४४६
- अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम्
- सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत्. ४४७
- यत् क्रितं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम्
- सुप्तोत्थितस्य किन् तत् स्यात् स्वर्गाय नरकाय वा. ४४८
- स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा
- न श्लिश्ह्यति च यक् किञ्चित् कदाचिद् भाविकर्मभिः. ४४९
- न नभो घटयोगेन सुरागन्धेन लिप्यते
- तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते. ४५०
- ज्ञानोदयात् पुरारब्धं कर्म ज्ञानान् न नश्यति
- अदत्वा स्वफलं लक्श्ह्यम् उद्दिश्योत्स्रिश्ह्टबाणवत्. ४५१
- व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात् तु गोमतौ
- न तिश्ह्ठति छिनत्येव लक्श्ह्यं वेगेन निर्भरम्. ४५२
- प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्श्हयः
- सम्यग् ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम्
- ब्रह्मात्मैक्यम् अवेक्श्ह्य तन्मयतया ये सर्वदा संस्थिताः
- तेश्हां तत्त्रितयं न हि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्. ४५३
- उपाधिताद् आत्म्यविहीनकेवल
- ब्रह्मात्मनैवात्मनि तिश्ह्ठतो मुनेः
- प्रारब्धसद्भावकथा न युक्ता
- स्वप्नार्थसंबन्धकथेव जाग्रतः. ४५४
- न हि प्रबुद्धः प्रतिभासदेहे
- देहोपयोगिन्य् अपि च प्रपञ्चे
- करोत्य् अहन् तां मम तान् इदन् तां
- किन् तु स्वयं तिश्ह्ठति जागरेण. ४५५
- न तस्य मिथ्यार्थसमर्थन् एच्छा
- न संग्रहस् तज्जगतोपि द्रिश्ह्टः
- तत्रानुव्रित्तिर् यदि चेन् म्रिश्हार्थे
- न निद्रया मुक्त इतीश्ह्यते ध्रुवम्. ४५६
- तद्वत् परे ब्रह्मणि वर्तमानः
- सदात्मना तिश्ह्ठति नान्यद् ईक्श्हते
- स्म्रितिर् यथा स्वप्नविलोकितार्थे
- तथा विदः प्राशनमोचनादौ. ४५७
- कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम्
- नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः. ४५८
- अजो नित्यः शाश्वत इति ब्रूते श्रुतिर् अमोघवाक्
- तदात्मना तिश्ह्ठतोस्य कुतः प्रारब्धकल्पना. ४५९
- प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः
- देहात्मभावो नैवेश्ह्टः प्रारब्धं त्यज्यतामतः. ४६०
- शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि
- अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः
- अजातस्य कुतो नाशः प्रारब्धमसतः कुतः. ४६१
- ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि
- तिश्ह्ठत्य् अयं कथं देह इति शङ्कावतो जडान्. ४६२
- समाधातुं बाह्यद्रिश्ह्ट्या प्रारब्धं वदति श्रुतिः
- न तु देहादिसत्यत्वबोधनाय विपश्चिताम्. ४६३
- परिपूर्णम् अनाद्यन्तम् अप्रमेयम् अविक्रियम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६४
- सद्घनं चिद्घनं नित्यम् आनन्दघनम् अक्रियम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६५
- प्रत्यग् एकरसं पूर्णम् अनन्तं सर्वतोमुखम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६६
- अहेयम् अनुपादेयम् अनादेयम् अनाश्रयम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६७
- निर्गुणं निश्ह्कलं सूक्श्ह्मं निर्विकल्पं निरञ्जनम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६८
- अनिरूप्यस्वरूपं यन् मनोवाचाम् अगोचरम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६९
- सत्सम्रिद्धं स्वतः सिद्धं शुद्धं बुद्धम् अनीद्रिशम्
- एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४७०
- निरस्तरागा विनिरस्तभोगाः
- शान्ताः सुदान्ता यतयो महान्तः
- विज्ञाय तत्त्वं परम् एतद् अन्ते
- प्राप्ताः परां निर्व्रितिम् आत्मयोगात्. ४७१
- भवान् अपीदं परतत्त्वम् आत्मनः
- स्वरूपम् आनन्दघनं विचार्य
- विधूय मोहं स्वमनःप्रकल्पितं
- मुक्तः क्रितार्थो भवतु प्रबुद्धः. ४७२
- समाधिना साधुविनिश्चलात्मना
- पश्यात्मतत्त्वं स्फुटबोधचक्श्हुश्हा
- निःसंशयं सम्यग् अवेक्श्हितश् चेच्
- छ्रुतः पदार्थो न पुनर् विकल्प्यते. ४७३
- स्वस्याविद्याबन्धसम्बन्धमोक्श्हात्
- सत्यज्ञानानन्दरूपात्मलब्धौ
- शास्त्रं युक्तिर् देशिकोक्तिः प्रमाणं
- चान्तःसिद्धा स्वानुभूतिः प्रमाणम्. ४७४
- बन्धो मोक्श्हश् च त्रिप्तिश् च चिन्तारोग्यक्श्हुदादयः
- स्वेनैव वेद्या यज्ज्ञानं परेश्हाम् आनुमानिकम्. ४७५
- तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा
- प्रज्ञयैव तरेद् विद्वान् ईश्वरानुग्रिहीतया. ४७६
- स्वानुभूत्या स्वयं ज्ञात्वा स्वम् आत्मानम् अखण्डितम्
- संसिद्धः सम्मुखं तिश्ह्ठेन् निर्विकल्पात्मनात्मनि. ४७७
- वेदान्तसिद्धान्तनिरुक्तिर् एश्हा
- ब्रह्मैव जीवः सकलं जगच् च
- अखण्डरूपस्थितिर् एव मोक्श्हो
- ब्रह्माद्वितीये श्रुतयः प्रमाणम्. ४७८
- इति गुरुवचनाच् छ्रुतिप्रमाणात्
- परम् अवगम्य सतत्त्वम् आत्मयुक्त्या
- प्रशमितकरणः समाहितात्मा
- क्वचिद् अचलाक्रितिर् आत्मनिश्ह्ठतोभूत्. ४७९
- किञ्चित् कालं समाधाय परे ब्रह्मणि मानसम्
- उत्थाय परमानन्दाद् इदं वचनम् अब्रवीत्. ४८०
- बुद्धिर् विनश्ह्टा गलिता प्रव्रित्तिः
- ब्रह्मात्मनोर् एकतयाधिगत्या
- इदं न जानेप्य् अनिदं न जाने
- किं वा कियद् वा सुखम् अस्त्य् अपारम्. ४८१
- वाचा वक्तुम् अशक्यम् एव मनसा मन्तुं न वा शक्यते
- स्वानन्दाम्रितपूरपूरितपरब्रह्माम्बुधेर् वैभवम्
- अम्भोराशिविशीर्णवार्श्हिकशिलाभावं भजन् मे मनो
- यस्यांशांशलवे विलीनम् अधुनानन्दात्मना निर्व्रितम्. ४८२
- क्व गतं केन वा नीतं कुत्र लीनम् इदं जगत्
- अधुनैव मया द्रिश्ह्टं नास्ति किं महद् अद्भुतम्. ४८३
- किं हेयं किम् उपादेयं किम् अन्यत् किं विलक्श्हणम्
- अखण्डानन्दपीयूश्हपूर्णे ब्रह्ममहार्णवे. ४८४
- न किञ्चिद् अत्र पश्यामि न श्रिणोमि न वेद्म्य् अहम्
- स्वात्मनैव सदानन्दरूपेणास्मि विलक्श्हणः. ४८५
- नमो नमस् ते गुरवे महात्मने
- विमुक्तसङ्गाय सदुत्तमाय
- नित्याद्वयानन्दरसस्वरूपिणे
- भूम्ने सदापारदयाम्बुधाम्ने. ४८६
- यत्कटाक्श्हशशिसान्द्रचन्द्रिका
- पातधूतभवतापजश्रमः
- प्राप्तवान् अहम् अखण्डवैभव्
- आनन्दम् आत्मपदम् अक्श्हयं क्श्हणात्. ४८७
- धन्योहं क्रितक्रित्योहं विमुक्तोहं भवग्रहात्
- नित्यानन्दस्वरूपोहं पूर्णोहं त्वदनुग्रहात्. ४८८
- असङ्गोहम् अनङ्गोहम् अलिङ्गोहम् अभङ्गुरः
- प्रशान्तोहम् अनन्तोहम् अमलोहं चिरन्तनः. ४८९
- अकर्ताहम् अभोक्ताहम् अविकारोहम् अक्रियः
- शुद्धबोधस्वरूपोहं केवलोहं सदाशिवः. ४९०
- द्रश्ह्टुः श्रोतुर् वक्तुः कर्तुर् भोक्तुर् विभिन्न एवाहम्
- नित्यनिरन्तरनिश्ह्क्रियनिःसीमासङ्गपूर्णबोधात्मा. ४९१
- नाहम् इदं नाहम् अदोप्य् उभयोर् अवभासकं परं शुद्धम्
- बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयम् एवाहम्. ४९२
- निरुपमम् अनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम्
- नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयम् एवाहम्. ४९३
- नारायणोहं नरकान्तकोहं
- पुरान्तकोहं पुरुश्होहम् ईशः
- अखण्डबोधोहम् अशेश्हसाक्श्ही
- निरीश्वरोहं निरहं च निर्ममः. ४९४
- सर्वेश्हु भूतेश्ह्व् अहम् एव संस्थितो
- ज्ञानात्मनान्तर्बहिराश्रयः सन्
- भोक्ता च भोग्यं स्वयम् एव सर्वं
- यद्यत् प्रिथग् द्रिश्ह्टम् इदन्तया पुरा. ४९५
- मय्य् अखण्डसुखाम्भोधौ बहुधा विश्ववीचयः
- उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्. ४९६
- स्थुलादिभावा मयि कल्पिता भ्रमाद्
- आरोपितानुस्फुरणेन लोकैः
- काले यथा कल्पकवत्सरायण
- र्त्वादयो निश्ह्कलनिर्विकल्पे. ४९७
- आरोपितं नाश्रयदूश्हकं भवेत्
- कदापि मूढैर् अतिदोश्हदूश्हितैः
- नार्द्री करोत्य् ऊश्हरभूमिभागं
- मरीचिकावारि महाप्रवाहः. ४९८
- आकाशवल् लेपविदूरगोहं
- आदित्यवद् भास्यविलक्श्हणोहम्
- अहार्यवन् नित्यविनिश्चलोहं
- न मे देहेन सम्बन्धो मेघेनेव विहायसः
- अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुश्हुप्तयः. ५००
- उपाधिर् आयाति स एव गच्छति
- स एव कर्माणि करोति भुङ्क्ते
- स एव जीर्यन् म्रियते सदाहं
- कुलाद्रिवन् निश्चल एव संस्थितः. ५०१
- न मे प्रव्रित्तिर् न च मे निव्रित्तिः
- सदैकरूपस्य निरंशकस्य
- एकात्मको यो निविडो निरन्तरो
- व्योमेव पूर्णः स कथं नु चेश्ह्टते. ५०२
- पुण्यानि पापानि निरिन्द्रियस्य
- निश्चेतसो निर्विक्रितेर् निराक्रितेः
- कुतो ममाखण्डसुखानुभूतेः
- ब्रूते ह्य् अनन्वागतम् इत्य् अपि श्रुतिः. ५०३
- छायया स्प्रिश्ह्टम् उश्ह्णं वा शीतं वा सुश्ह्ठु दुःश्ह्ठु वा
- न स्प्रिशत्य् एव यत् किञ्चित् पुरुश्हं तद्विलक्श्हणम्. ५०४
- न साक्श्हिणं साक्श्ह्यधर्माः संस्प्रिशन्ति विलक्श्हणम्
- अविकारम् उदासीनं ग्रिहधर्माः प्रदीपवत्. ५०५
- रवेर् यथा कर्मणि साक्श्हिभावो
- वह्नेर् यथा दाहनियाम् अकत्वम्
- रज्जोर् यथारोपितवस्तुसङ्गः
- तथैव कूटस्थचिदात्मनो मे. ५०६
- कर्तापि वा कारयितापि नाहं
- भोक्तापि वा भोजयितापि नाहम्
- द्रश्ह्टापि वा दर्शयितापि नाहं
- सोहं स्वयं ज्योतिर् अनीद्रिगात्मा. ५०७
- चलत्य् उपाधौ प्रतिबिम्बलौल्यम्
- औपाधिकं मूढधियो नयन्ति
- स्वबिम्बभूतं रविवद् विनिश्ह्क्रियं
- कर्तास्मि भोक्तास्मि हतोस्मि हेति. ५०८
- जले वापि स्थले वापि लुठत्व् एश्ह जडात्मकः
- नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा. ५०९
- कर्त्रित्वभोक्त्रित्वखलत्वमत्तता
- जडत्वबद्धत्वविमुक्ततादयः
- बुद्धेर् विकल्पा न तु सन्ति वस्तुतः
- स्वस्मिन् परे ब्रह्मणि केवलेद्वये. ५१०
- सन्तु विकाराः प्रक्रितेर् दशधा शतधा सहस्रधा वापि
- किं मेसङ्गचितस् तैर् न घनः क्वचिद् अम्बरं स्प्रिशति. ५११
- अव्यक्तादिस्थूलपर्यन्तम् एतत्
- विश्वं यत्राभासमात्रं प्रतीतम्
- व्योमप्रख्यं सूक्श्ह्मम् आद्यन्तहीनं
- ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१२
- सर्वाधारं सर्ववस्तुप्रकाशं
- सर्वाकारं सर्वगं सर्वशून्यम्
- नित्यं शुद्धं निश्चलं निर्विकल्पं
- ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१३
- यत् प्रत्यस्ताशेश्हमायाविशेश्हं
- प्रत्यग्रूपं प्रत्ययागम्यमानम्
- सत्यज्ञानानन्तम् आनन्दरूपं
- ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१४
- निश्ह्क्रियोस्म्य् अविकारोस्मि
- निश्ह्कलोस्मि निराक्रितिः
- निर्विकल्पोस्मि नित्योस्मि
- निरालम्बोस्मि निर्द्वयः. ५१५
- सर्वात्मकोहं सर्वोहं सर्वातीतोहम् अद्वयः
- केवलाखण्डबोधोहम् आनन्दोहं निरन्तरः. ५१६
- स्वाराज्यसाम्राज्यविभूतिर् एश्हा
- भवत्क्रिपा श्रीमहिमप्रसादात्
- प्राप्ता मया श्रीगुरवे महात्मने
- नमो नमस् तेस्तु पुनर् नमोस्तु. ५१७
- महास्वप्ने मायाक्रितजनिजराम्रित्युगहने
- भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम्
- अहंकारव्याघ्रव्यथितम् इमम् अत्यन्तक्रिपया
- प्रबोध्य प्रस्वापात् परमवितवान् माम् असि गुरो. ५१८
- नमस् तस्मै सदैकस्मै कस्मैचिन् महसे नमः
- यद् एतद् विश्वरूपेण राजते गुरुराज ते. ५१९
- इति नतम् अवलोक्य शिश्ह्यवर्यं
- समधिगतात्मसुखं प्रबुद्धतत्त्वम्
- प्रमुदितह्रिदयं स देशिकेन्द्रः
- पुनर् इदम् आह वचः परं महात्मा. ५२०
- ब्रह्मप्रत्ययसन्ततिर् जगद् अतो ब्रह्मैव तत्सर्वतः
- पश्याध्यात्मद्रिशा प्रशान्तमनसा सर्वास्व् अवस्थास्व् अपि
- रूपाद् अन्यद् अवेक्श्हितं किम् अभितश् चक्श्हुश्ह्मतां द्रिश्यते
- तद्वद् ब्रह्मविदः सतः किम् अपरं बुद्धेर् विहारास् पदम्. ५२१
- कस्तां परानन्दरसानुभूतिम्
- रित्स्रिज्य शून्येश्हु रमेत विद्वान्
- चन्द्रे महाह्लादिनि दीप्यमाने
- चित्रेन्दुम् आलोकयितुं क इच्छेत्. ५२२
- असत्पदार्थानुभवेन किञ्चिन्
- न ह्यस्ति त्रिप्तिर् न च दुःखहानिः
- तदद्वयानन्दरसानुभूत्या
- त्रिप्तः सुखं तिश्ह्ठ सदात्मनिश्ह्ठया. ५२३
- स्वम् एव सर्वथा पश्यन् मन्यमानः स्वम् अद्वयम्
- स्वानन्दम् अनुभुञ्जानः कालं नय महामते. ५२४
- अखण्डबोधात्मनि निर्विकल्पे
- विकल्पनं व्योम्नि पुरप्रकल्पनम्
- तदद्वयानन्दमयात्मना सदा
- शान्तिं पराम् एत्य भजस्व मौनम्. ५२५
- तूश्ह्णीम् अवस्था परमोपशान्तिः
- बुद्धेर् असत्कल्पविकल्पहेतोः
- ब्रह्मात्मनो ब्रह्मविदो महात्मनो
- यत्राद्वयानन्दसुखं निरन्तरम्. ५२६
- नास्ति निर्वासनान् मौनात् परं सुखक्रिदुत्तमम्
- विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः. ५२७
- गच्छंस् तिश्ह्ठन्न् उपविशञ् छयानो वान्यथापि वा
- यथेच्छया वसेद् विद्वान् आत्मारामः सदा मुनिः. ५२८
- न देशकालासनदिग्यमादि
- लक्श्ह्याद्यपेक्श्हाप्रतिबद्धव्रित्तेः
- संसिद्धतत्त्वस्य महात्मनोस्ति
- स्ववेदने का नियमाद्यवस्था. ५२९
- घटोयम् इति विज्ञातुं नियमः कोन्ववेक्श्हते
- विना प्रमाणसुश्ह्ठुत्वं यस्मिन् सति पदार्थधीः. ५३०
- अयम् आत्मा नित्यसिद्धः प्रमाणे सति भासते
- न देशं नापि कालं न शुद्धिं वाप्य् अपेक्श्हते. ५३१
- देवदत्तोहमो त्य् एतद् विज्ञानं निरपेक्श्हकम्
- तद्वद् ब्रह्मविदोप्य् अस्य ब्रह्माहम् इति वेदनम्. ५३२
- भानुनेव जगत् सर्वं भासते यस्य तेजसा
- अनात्मकम् असत् तुच्छं किं नु तस्यावभासकम्. ५३३
- वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि
- येनार्थवन्ति तं किन् नु विज्ञातारं प्रकाशयेत्. ५३४
- एश्ह स्वयं ज्योतिर् अनन्तशक्तिः
- आत्माप्रमेयः सकलानुभूतिः
- यम् एव विज्ञाय विमुक्तबन्धो
- जयत्य् अयं ब्रह्मविद् उत्तमोत्तमः. ५३५
- न खिद्यते नो विश्हयैः प्रमोदते
- न सज्जते नापि विरज्यते च
- स्वस्मिन् सदा क्रीडति नन्दति स्वयं
- निरन्तरानन्दरसेन त्रिप्तः. ५३६
- क्श्हुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः
- तथैव विद्वान् रमते निर्ममो निरहं सुखी. ५३७
- चिन्ताशून्यम् अदैन्यभैक्श्हम् अशनं पानं सरिद्वारिश्हु
- स्वातन्त्र्येण निरंकुशास्थितिर् अभीर्निद्रा श्मशाने वने
- वस्त्रं क्श्हालनशोश्हणादिर् अहितं दिग्वास्तु शय्या मही
- संचारो निगमान्तवीथिश्हु विदां क्रीडा परे ब्रह्मणि. ५३८
- विमानम् आलम्ब्य शरीरम् एतद्
- भुनक्त्य् अशेश्हान् विश्हयान् उपस्थितान्
- परेच्छया बालवद् आत्मवेत्ता
- योव्यक्तलिङ्गोननुश्हक्तबाह्यः. ५३९
- दिगम्बरो वापि च साम्बरो वा
- त्वगम्बरो वापि चिदम्बरस्थः
- उन्मत्तवद् वापि च बालवद् वा
- पिशाचवद् वापि चरत्य् अवन्याम्. ५४०
- कामान् निश्ह्कामरूपी संश्चरत्य् एकचारो मुनिः
- स्वात्मनैव सदा तुश्ह्टः स्वयं सर्वात्मना स्थितः. ५४१
- क्वचिन् मूढो विद्वान् क्वचिद् अपि महाराजविभवः
- क्वचिद् भ्रान्तः सौम्यः क्वचिद् अजगराचारकलितः
- क्वचित् पात्रीभूतः क्वचिद् अवमतः क्वाप्य् अविदितः
- चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः. ५४२
- निर्धनोपि सदा तुश्ह्टोप्य् असहायो महाबलः
- नित्यत्रिप्तोप्य् अभुञ्जानोप्य् असमः समदर्शनः. ५४३
- अपि कुर्वन्न् अकुर्वाणश् चाभोक्ता फलभोग्य् अपि
- शरीर्य् अप्य् अशरीर्य् एश्ह परिच्छिन्नोपि सर्वगः. ५४४
- अशरीरं सदा सन्तम् इमं ब्रह्मविदं क्वचित्
- प्रियाप्रिये न स्प्रिशतस् तथैव च शुभाशुभे. ५४५
- स्थूलादिसम्बन्धवतोभिमानिनः
- सुखं च दुःखं च शुभाशुभे च
- विध्वस्तबन्धस्य सदात्मनो मुनेः
- कुतः शुभं वाप्य् अशुभं फलं वा. ५४६
- तमसा ग्रस्तवद् भानाद् अग्रस्तोपि रविर् जनैः
- ग्रस्त इत्य् उच्यते भ्रान्त्यां ह्य् अज्ञात्वा वस्तुलक्श्हणम्. ५४७
- तद्वद् देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम्
- पश्यन्ति देहिवन् मूढाः शरीराभासदर्शनात्. ५४८
- अहिर् निर्ल्वयनीं वायं मुक्त्वा देहं तु तिश्ह्ठति
- इतस् ततश् चाल्यमानो यत् किञ्चित् प्राणवायुना. ५४९
- स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम्
- दैवेन नीयते देहो यथाकालोपभुक्तिश्हु. ५५०
- प्रारब्धकर्मपरिकल्पितवासनाभिः
- संसारिवच् चरति भुक्तिश्हु मुक्तदेहः
- सिद्धः स्वयं वसति साक्श्हिवद् अत्र तूश्ह्णीं
- चक्रस्य मूलम् इव कल्पविकल्पशून्यः. ५५१
- नैवेन्द्रियाणि विश्हयेश्हु नियुंक्त एश्ह
- नैवापयुंक्त उपदर्शनलक्श्हणस्थः
- नैव क्रियाफलम् अपीश्हद् अवेक्श्हते स
- स्वानन्दसान्द्ररसपानसुमत्तचित्तः. ५५२
- लक्श्ह्यालक्श्ह्यगतिं त्यक्त्वा यस् तिश्ह्ठेत् केवलात्मना
- शिव एव स्वयं साक्श्हाद् अयं ब्रह्मविद् उत्तमः. ५५३
- जीवन्न् एव सदा मुक्तः क्रितार्थो ब्रह्मवित्तमः
- उपाधिनाशाद् ब्रह्मैव सन् ब्रह्माप्य् एति निर्द्वयम्. ५५४
- शैलूश्हो वेश्हसद्भावाभावयोश् च यथा पुमान्
- तथैव ब्रह्मविच् छ्रेश्ह्ठः सदा ब्रह्मैव नापरः. ५५५
- यत्र क्वापि विशीर्णं सत् पर्णम् इव तरोर् वपुः पततात्
- ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्. ५५६
- सदात्मनि ब्रह्मणि तिश्ह्ठतो मुनेः
- पूर्णाद्वयानन्दमयात्मना सदा
- न देशकालाद्युचितप्रतीक्श्हा
- त्वङ्मांसविट्पिण्डविसर्जनाय. ५५७
- देहस्य मोक्श्हो नो मोक्श्हो न दण्डस्य कमण्डलोः
- अविद्याह्रिदयग्रन्थिमोक्श्हो मोक्श्हो यतस् ततः. ५५८
- कुल्यायाम् अथ नद्यां वा शिवक्श्हेत्रेपि चत्वरे
- पर्णं पतति चेत् तेन तरोः किं नु शुभाशुभम्. ५५९
- पत्रस्य पुश्ह्पस्य फलस्य नाशवद्
- देहेन्द्रियप्राणधियां विनाशः
- नैवात्मनः स्वस्य सदात्मकस्य्
- आनन्दाक्रितेर् व्रिक्श्हवद् अस्ति चैश्हः. ५६०
- प्रज्ञानघन इत्य् आत्मलक्श्हणं सत्यसूचकम्
- अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्. ५६१
- अविनाशी वा अरेयम् आत्मेति श्रुतिर् आत्मनः
- प्रब्रवीत्य् अविनाशित्वं विनश्यत्सु विकारिश्हु. ५६२
- पाश्हाणव्रिक्श्हत्रिणधान्यकटाम्बराद्या
- दग्धा भवन्ति हि म्रिद् एव यथा तथैव
- देहेन्द्रियासुमन आदि समस्तद्रिश्यं
- ज्ञानाग्निदग्धम् उपयाति परात्मभावम्. ५६३
- विलक्श्हणं यथा ध्वान्तं लीयते भानुतेजसि
- तथैव सकलं द्रिश्यं ब्रह्मणि प्रविलीयते. ५६४
- घटे नश्ह्टे यथा व्योम व्योमैव भवति स्फुटम्
- तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम्. ५६५
- क्श्हीरं क्श्हीरे यथा क्श्हिप्तं तैलं तैले जलं जले
- संयुक्तम् एकतां याति तथात्मन्य् आत्मविन् मुनिः. ५६६
- एवं विदेहकैवल्यं सन्मात्रत्वम् अखण्डितम्
- ब्रह्मभावं प्रपद्यैश्ह यतिर् नावर्तते पुनः. ५६७
- सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्श्ह्मणः
- अमुश्ह्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः. ५६८
- मायाक्ल्रिप्तौ बन्धमोक्श्हौ न स्तः स्वात्मनि वस्तुतः
- यथा रज्जौ निश्ह्क्रियायां सर्पाभासविनिर्गमौ. ५६९
- आव्रितेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्श्हणे
- नाव्रितिर् ब्रह्मणः काचिद् अन्याभावाद् अनाव्रितम्
- यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः. ५७०
- बन्धञ् च मोक्श्हञ् च म्रिश्हैव मूढा
- बुद्धेर् गुणं वस्तुनि कल्पयन्ति
- द्रिगाव्रितिं मेघक्रितां यथा रवौ
- यतोद्वयासङ्गचिद् एतद् अक्श्हरम्. ५७१
- अस्तीति प्रत्ययो यश् च यश् च नास्तीति वस्तुनि
- बुद्धेर् एव गुणाव् एतौ न तु नित्यस्य वस्तुनः. ५७२
- अतस् तौ मायया क्ल्रिप्तौ बन्धमोक्श्हौ न चात्मनि
- निश्ह्कले निश्ह्क्रिये शान्ते निरवद्ये निरञ्जने
- अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः. ५७३
- न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः
- न मुमुक्श्हुर् न वै मुक्त इत्य् एश्हा परमार्थता. ५७४
- सकलनिगमचूडास्वान्तसिद्धान्तरूपं
- परम् इदम् अतिगुह्यं दर्शितं ते मयाद्य
- अपगतकलिदोश्हं कामनिर्मुक्तबुद्धिं
- स्वसुतवद् असक्रित्त्वां भाव्यित्वा मुमुक्श्हुम्. ५७५
- इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण क्रितानतिः
- स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः. ५७६
- गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः
- पावयन् वसुधां सर्वां विचचार निरन्तरः. ५७७
- इत्य् आचार्यस्य शिश्ह्यस्य संवादेनात्मलक्श्हणम्
- निरूपितं मुमुक्श्हूणां सुखबोधोपपत्तये. ५७८
- हितम् इदम् उपदेशम् आद्रियन्तां
- विहितनिरस्तसमस्तचित्तदोश्हाः
- भवसुखविरताः प्रशान्तचित्ताः
- श्रुतिरसिका यतयो मुमुक्श्हवो ये. ५७९
- संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा
- खिन्नानां जलकांक्श्हया मरुभुवि भ्रान्त्या परिभ्राम्यताम्
- अत्यासन्नसुधाम् बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य्
- एश्हा शङ्करभारती विजयते निर्वाणसंदायिनी. ५८०
- इति शंकराचार्यविरचितं विवेकचूडामणि ..
- ओं तत्सत्